Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 31

 1 tām abravīn mahātejā hanūmān mārutātmajaḥ
  śirasy añjalim ādhāya sītāṃ madhurayā girā
 2 kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī
  drumasya śākhām ālambya tiṣṭhasi tvam aninditā
 3 kimarthaṃ tava netrābhyāṃ vāri sravati śokajam
  puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam
 4 surāṇām asurāṇāṃ ca nāgagandharvarakṣasām
  yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane
 5 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane
  vasūnāṃ vā varārohe devatā pratibhāsi me
 6 kiṃ nu candramasā hīnā patitā vibudhālayāt
  rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā
 7 kopād vā yadi vā mohād bhartāram asitekṣaṇā
  vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī
 8 ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame
  asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi
 9 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye
  mahiṣī bhūmipālasya rājakanyāsi me matā
 10 rāvaṇena janasthānād balād apahṛtā yadi
   sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ
11 sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā
   uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam
12 duhitā janakasyāhaṃ vaidehasya mahātmanaḥ
   sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ
13 samā dvādaśa tatrāhaṃ rāghavasya niveśane
   bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
14 tatas trayodaśe varṣe rājyenekṣvākunandanam
   abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame
15 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
   kaikeyī nāma bhartāraṃ devī vacanam abravīt
16 na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam
   eṣa me jīvitasyānto rāmo yady abhiṣicyate
17 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama
   tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ
18 sa rājā satyavāg devyā varadānam anusmaran
   mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam
19 tatas tu sthaviro rājā satyadharme vyavasthitaḥ
   jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata
20 sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam
   manasā pūrvam āsādya vācā pratigṛhītavān
21 dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam
   api jīvitahetor hi rāmaḥ satyaparākramaḥ
22 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ
   visṛjya manasā rājyaṃ jananyai māṃ samādiśat
23 sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī
   na hi me tena hīnāyā vāsaḥ svarge 'pi rocate
24 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ
   pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ
25 te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ
   praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam
26 vasato daṇḍakāraṇye tasyāham amitaujasaḥ
   rakṣasāpahṛtā bhāryā rāvaṇena durātmanā
27 dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ
   ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam
 1 ताम अब्रवीन महातेजा हनूमान मारुतात्मजः
  शिरस्य अञ्जलिम आधाय सीतां मधुरया गिरा
 2 का नु पद्मपलाशाक्षी कलिष्टकौशेयवासिनी
  दरुमस्य शाखाम आलम्ब्य तिष्ठसि तवम अनिन्दिता
 3 किमर्थं तव नेत्राभ्यां वारि सरवति शॊकजम
  पुण्डरीकपलाशाभ्यां विप्रकीर्णम इवॊदकम
 4 सुराणाम असुराणां च नागगन्धर्वरक्षसाम
  यक्षाणां किंनराणां च का तवं भवसि शॊभने
 5 का तवं भवसि रुद्राणां मरुतां वा वरानने
  वसूनां वा वरारॊहे देवता परतिभासि मे
 6 किं नु चन्द्रमसा हीना पतिता विबुधालयात
  रॊहिणी जयॊतिषां शरेष्ठा शरेष्ठा सर्वगुणान्विता
 7 कॊपाद वा यदि वा मॊहाद भर्तारम असितेक्षणा
  वसिष्ठं कॊपयित्वा तवं नासि कल्याण्य अरुन्धती
 8 कॊ नौ पुत्रः पिता भरात भर्ता वा ते सुमध्यमे
  अस्माल लॊकाद अमुं लॊकं गतं तवम अनुशॊचसि
 9 वयञ्जनानि हि ते यानि लक्षणानि च लक्षये
  महिषी भूमिपालस्य राजकन्यासि मे मता
 10 रावणेन जनस्थानाद बलाद अपहृता यदि
   सीता तवम असि भद्रं ते तन ममाचक्ष्व पृच्छतः
11 सा तस्य वचनं शरुत्वा रामकीर्तनहर्षिता
   उवाच वाक्यं वैदेही हनूमन्तं दरुमाश्रितम
12 दुहिता जनकस्याहं वैदेहस्य महात्मनः
   सीता च नाम नाम्नाहं भार्या रामस्य धीमतः
13 समा दवादश तत्राहं राघवस्य निवेशने
   भुञ्जाना मानुषान भॊगान सर्वकामसमृद्धिनी
14 ततस तरयॊदशे वर्षे राज्येनेक्ष्वाकुनन्दनम
   अभिषेचयितुं राजा सॊपाध्यायः परचक्रमे
15 तस्मिन संभ्रियमाणे तु राघवस्याभिषेचने
   कैकेयी नाम भर्तारं देवी वचनम अब्रवीत
16 न पिबेयं न खादेयं परत्यहं मम भॊजनम
   एष मे जीवितस्यान्तॊ रामॊ यद्य अभिषिच्यते
17 यत तद उक्तं तवया वाक्यं परीत्या नृपतिसत्तम
   तच चेन न वितथं कार्यं वनं गच्छतु राघवः
18 स राजा सत्यवाग देव्या वरदानम अनुस्मरन
   मुमॊह वचनं शरुत्वा कैकेय्याः करूरम अप्रियम
19 ततस तु सथविरॊ राजा सत्यधर्मे वयवस्थितः
   जयेष्ठं यशस्विनं पुत्रं रुदन राज्यम अयाचत
20 स पितुर वचनं शरीमान अभिषेकात परं परियम
   मनसा पूर्वम आसाद्य वाचा परतिगृहीतवान
21 दद्यान न परतिगृह्णीयान न बरूयत किं चिद अप्रियम
   अपि जीवितहेतॊर हि रामः सत्यपराक्रमः
22 स विहायॊत्तरीयाणि महार्हाणि महायशाः
   विसृज्य मनसा राज्यं जनन्यै मां समादिशत
23 साहं तस्याग्रतस तूर्णं परस्थिता वनचारिणी
   न हि मे तेन हीनाया वासः सवर्गे ऽपि रॊचते
24 पराग एव तु महाभागः सौमित्रिर मित्रनन्दनः
   पूर्वजस्यानुयात्रार्थे दरुमचीरैर अलंकृतः
25 ते वयं भर्तुर आदेशं बहु मान्यदृढव्रताः
   परविष्टाः सम पुराद दृष्टं वनं गम्भीरदर्शनम
26 वसतॊ दण्डकारण्ये तस्याहम अमितौजसः
   रक्षसापहृता भार्या रावणेन दुरात्मना
27 दवौ मासौ तेन मे कालॊ जीवितानुग्रहः कृतः
   ऊर्ध्वं दवाभ्यां तु मासाभ्यां ततस तयक्ष्यामि जीवितम


Next: Chapter 32