Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 29

 1 evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ
  saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha
 2 rājā daśaratho nāma rathakuñjaravājinām
  puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ
  cakravartikule jātaḥ puraṃdarasamo bale
 3 ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ
  mukhyaś cekṣvākuvaṃśasya lakṣmīvāṁl lakṣmivardhanaḥ
 4 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ
  pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī
 5 tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ
  rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām
 6 rakṣitā svasya vṛttasya svajanasyāpi rakṣitā
  rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ
 7 tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ
  sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam
 8 tena tatra mahāraṇye mṛgayāṃ paridhāvatā
  janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau
  tatas tv amarṣāpahṛtā jānakī rāvaṇena tu
 9 yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām
  aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā
 10 virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ
   jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā
11 tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam
   unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata
12 sā tiryag ūrdhvaṃ ca tathāpy adhastān; nirīkṣamāṇā tam acintya buddhim
   dadarśa piṅgādhipater amātyaṃ; vātātmajaṃ sūryam ivodayastham
 1 एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः
  संश्रवे मधुरं वाक्यं वैदेह्या वयाजहार ह
 2 राजा दशरथॊ नाम रथकुञ्जरवाजिनाम
  पुण्यशीलॊ महाकीर्तिर ऋजुर आसीन महायशाः
  चक्रवर्तिकुले जातः पुरंदरसमॊ बले
 3 अहिंसारतिर अक्षुद्रॊ घृणी सत्यपराक्रमः
  मुख्यश चेक्ष्वाकुवंशस्य लक्ष्मीवाँल लक्ष्मिवर्धनः
 4 पार्थिवव्यञ्जनैर युक्तः पृथुश्रीः पार्थिवर्षभः
  पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी
 5 तस्य पुत्रः परियॊ जयेष्ठस ताराधिपनिभाननः
  रामॊ नाम विशेषज्ञः शरेष्ठः सर्वधनुष्मताम
 6 रक्षिता सवस्य वृत्तस्य सवजनस्यापि रक्षिता
  रक्षिता जीवलॊकस्य धर्मस्य च परंतपः
 7 तस्य सत्याभिसंधस्य वृद्धस्य वचनात पितुः
  सभार्यः सह च भरात्रा वीरः परव्रजितॊ वनम
 8 तेन तत्र महारण्ये मृगयां परिधावता
  जनस्थानवधं शरुत्वा हतौ च खरदूषणौ
  ततस तव अमर्षापहृता जानकी रावणेन तु
 9 यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम
  अश्रौषं राघवस्याहं सेयम आसादिता मया
 10 विररामैवम उक्त्वासौ वाचं वानरपुंगवः
   जानकी चापि तच छरुत्वा विस्मयं परमं गता
11 ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम
   उन्नम्य वदनं भीरुः शिंशपावृक्षम ऐक्षत
12 सा तिर्यग ऊर्ध्वं च तथाप्य अधस्तान; निरीक्षमाणा तम अचिन्त्य बुद्धिम
   ददर्श पिङ्गाधिपतेर अमात्यं; वातात्मजं सूर्यम इवॊदयस्थम


Next: Chapter 30