Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 28

 1 hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ
  sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam
 2 avekṣamāṇas tāṃ devīṃ devatām iva nandane
  tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ
 3 yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca
  dikṣu sarvāsu mārgante seyam āsāditā mayā
 4 cāreṇa tu suyuktena śatroḥ śaktim avekṣitā
  gūḍhena caratā tāvad avekṣitam idaṃ mayā
 5 rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā
  rākṣasādhipater asya prabhāvo rāvaṇasya ca
 6 yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ
  samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm
 7 aham āśvāsayāmy enāṃ pūrṇacandranibhānanām
  adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm
 8 yadi hy aham imāṃ devīṃ śokopahatacetanām
  anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet
 9 gate hi mayi tatreyaṃ rājaputrī yaśasvinī
  paritrāṇam avindantī jānakī jīvitaṃ tyajet
 10 mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ
   samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ
11 niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam
   kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham
12 anena rātriśeṣeṇa yadi nāśvāsyate mayā
   sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam
13 rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ
   kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām
14 sītāsaṃdeśarahitaṃ mām itas tvarayā gatam
   nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā
15 yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt
   vyartham āgamanaṃ tasya sasainyasya bhaviṣyati
16 antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ
   śanair āśvāsayiṣyāmi saṃtāpabahulām imām
17 ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ
   vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām
18 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām
   rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati
19 avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat
   mayā sāntvayituṃ śakyā nānyatheyam aninditā
20 seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā
   rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati
21 tato jātaparitrāsā śabdaṃ kuryān manasvinī
   jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam
22 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ
   nānāpraharaṇo ghoraḥ sameyād antakopamaḥ
23 tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ
   vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam
24 taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām
   dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ
25 mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat
   rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ
26 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api
   rākṣasendraniyuktānāṃ rākṣasendraniveśane
27 te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ
   āpateyur vimarde 'smin vegenodvignakāriṇaḥ
28 saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam
   śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
29 māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ
   syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet
30 hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām
   vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam
31 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite
   sāgareṇa parikṣipte gupte vasati jānakī
32 viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge
   nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane
33 vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ
   śatayojanavistīrṇaṃ laṅghayeta mahodadhim
34 kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām
   na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
35 asatyāni ca yuddhāni saṃśayo me na rocate
   kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam
36 eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe
   prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe
37 bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ
   viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
38 arthānarthāntare buddhir niścitāpi na śobhate
   ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
39 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
   laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
40 kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca
   iti saṃcintya hanumāṃś cakāra matimān matim
41 rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan
   nainām udvejayiṣyāmi tad bandhugatamānasām
42 ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ
   śubhāni dharmayuktāni vacanāni samarpayan
43 śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram
   śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe
44 iti sa bahuvidhaṃ mahānubhāvo; jagatipateḥ pramadām avekṣamāṇaḥ
   madhuram avitathaṃ jagāda vākyaṃ; drumaviṭapāntaram āsthito hanūmān
 1 हनुमान अपि विक्रान्तः सर्वं शुश्राव तत्त्वतः
  सीतायास तरिजटायाश च राक्षसीनां च तर्जनम
 2 अवेक्षमाणस तां देवीं देवताम इव नन्दने
  ततॊ बहुविधां चिन्तां चिन्तयाम आस वानरः
 3 यां कपीनां सहस्राणि सुबहून्य अयुतानि च
  दिक्षु सर्वासु मार्गन्ते सेयम आसादिता मया
 4 चारेण तु सुयुक्तेन शत्रॊः शक्तिम अवेक्षिता
  गूढेन चरता तावद अवेक्षितम इदं मया
 5 राक्षसानां विशेषश च पुरी चेयम अवेक्षिता
  राक्षसाधिपतेर अस्य परभावॊ रावणस्य च
 6 युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः
  समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम
 7 अहम आश्वासयाम्य एनां पूर्णचन्द्रनिभाननाम
  अदृष्टदुःखां दुःखस्य न हय अन्तम अधिगच्छतीम
 8 यदि हय अहम इमां देवीं शॊकॊपहतचेतनाम
  अनाश्वास्य गमिष्यामि दॊषवद गमनं भवेत
 9 गते हि मयि तत्रेयं राजपुत्री यशस्विनी
  परित्राणम अविन्दन्ती जानकी जीवितं तयजेत
 10 मया च स महाबाहुः पूर्णचन्द्रनिभाननः
   समाश्वासयितुं नयाय्यः सीतादर्शनलालसः
11 निशाचरीणां परत्यक्षम अक्षमं चाभिभाषणम
   कथं नु खलु कर्तव्यम इदं कृच्छ्र गतॊ हय अहम
12 अनेन रात्रिशेषेण यदि नाश्वास्यते मया
   सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम
13 रामश च यदि पृच्छेन मां किं मां सीताब्रवीद वचः
   किम अहं तं परतिब्रूयाम असंभाष्य सुमध्यमाम
14 सीतासंदेशरहितं माम इतस तवरया गतम
   निर्दहेद अपि काकुत्स्थः करुद्धस तीव्रेण चक्षुषा
15 यदि चेद यॊजयिष्यामि भर्तारं रामकारणात
   वयर्थम आगमनं तस्य ससैन्यस्य भविष्यति
16 अन्तरं तव अहम आसाद्य राक्षसीनाम इह सथितः
   शनैर आश्वासयिष्यामि संतापबहुलाम इमाम
17 अहं हय अतितनुश चैव वनरश च विशेषतः
   वाचं चॊदाहरिष्यामि मानुषीम इह संस्कृताम
18 यदि वाचं परदास्यामि दविजातिर इव संस्कृताम
   रावणं मन्यमाना मां सीता भीता भविष्यति
19 अवश्यम एव वक्तव्यं मानुषं वाक्यम अर्थवत
   मया सान्त्वयितुं शक्या नान्यथेयम अनिन्दिता
20 सेयम आलॊक्य मे रूपं जानकी भाषितं तथा
   रक्षॊभिस तरासिता पूर्वं भूयस तरासं गमिष्यति
21 ततॊ जातपरित्रासा शब्दं कुर्यान मनस्विनी
   जानमाना विशालाक्षी रावणं कामरूपिणम
22 सीतया च कृते शब्दे सहसा राक्षसीगणः
   नानाप्रहरणॊ घॊरः समेयाद अन्तकॊपमः
23 ततॊ मां संपरिक्षिप्य सर्वतॊ विकृताननाः
   वधे च गरहणे चैव कुर्युर यत्नं यथाबलम
24 तं मां शाखाः परशाखाश च सकन्धांश चॊत्तमशाखिनाम
   दृष्ट्वा विपरिधावन्तं भवेयुर भयशङ्किताः
25 मम रूपं च संप्रेक्ष्य वनं विचरतॊ महत
   राक्षस्यॊ भयवित्रस्ता भवेयुर विकृताननाः
26 ततः कुर्युः समाह्वानं राक्षस्यॊ रक्षसाम अपि
   राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने
27 ते शूलशरनिस्त्रिंश विविधायुधपाणयः
   आपतेयुर विमर्दे ऽसमिन वेगेनॊद्विग्नकारिणः
28 संक्रुद्धस तैस तु परितॊ विधमन रक्षसां बलम
   शक्नुयं न तु संप्राप्तुं परं पारं महॊदधेः
29 मां वा गृह्णीयुर आप्लुत्य बहवः शीघ्रकारिणः
   सयाद इयं चागृहीतार्था मम च गरहणं भवेत
30 हिंसाभिरुचयॊ हिंस्युर इमां वा जनकात्मजाम
   विपन्नं सयात ततः कार्यं रामसुग्रीवयॊर इदम
31 उद्देशे नष्टमार्गे ऽसमिन राक्षसैः परिवारिते
   सागरेण परिक्षिप्ते गुप्ते वसति जानकी
32 विशस्ते वा गृहीते वा रक्षॊभिर मयि संयुगे
   नान्यं पश्यामि रामस्य सहायं कार्यसाधने
33 विमृशंश च न पश्यामि यॊ हते मयि वानरः
   शतयॊजनविस्तीर्णं लङ्घयेत महॊदधिम
34 कामं हन्तुं समर्थॊ ऽसमि सहस्राण्य अपि रक्षसाम
   न तु शक्ष्यामि संप्राप्तुं परं पारं महॊदधेः
35 असत्यानि च युद्धानि संशयॊ मे न रॊचते
   कश च निःसंशयं कार्यं कुर्यात पराज्ञः ससंशयम
36 एष दॊषॊ महान हि सयान मम सीताभिभाषणे
   पराणत्यागश च वैदेह्या भवेद अनभिभाषणे
37 भूताश चार्था विनश्यन्ति देशकालविरॊधिताः
   विक्लवं दूतम आसाद्य तमः सूर्यॊदये यथा
38 अर्थानर्थान्तरे बुद्धिर निश्चितापि न शॊभते
   घातयन्ति हि कार्याणि दूताः पण्डितमानिनः
39 न विनश्येत कथं कार्यं वैक्लव्यं न कथं भवेत
   लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत
40 कथं नु खलु वाक्यं मे शृणुयान नॊद्विजेत च
   इति संचिन्त्य हनुमांश चकार मतिमान मतिम
41 रामम अक्लिष्टकर्माणं सवबन्धुम अनुकीर्तयन
   नैनाम उद्वेजयिष्यामि तद बन्धुगतमानसाम
42 इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः
   शुभानि धर्मयुक्तानि वचनानि समर्पयन
43 शरावयिष्यामि सर्वाणि मधुरां परब्रुवन गिरम
   शरद्धास्यति यथा हीयं तथा सर्वं समादधे
44 इति स बहुविधं महानुभावॊ; जगतिपतेः परमदाम अवेक्षमाणः
   मधुरम अवितथं जगाद वाक्यं; दरुमविटपान्तरम आस्थितॊ हनूमान


Next: Chapter 29