Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 26

 1 sā rākṣasendrasya vaco niśamya; tad rāvaṇasyāpriyam apriyārtā
  sītā vitatrāsa yathā vanānte; siṃhābhipannā gajarājakanyā
 2 sā rākṣasī madhyagatā ca bhīrur; vāgbhir bhṛśaṃ rāvaṇatarjitā ca
  kāntāramadhye vijane visṛṣṭā; bāleva kanyā vilalāpa sītā
 3 satyaṃ batedaṃ pravadanti loke; nākālamṛtyur bhavatīti santaḥ
  yatrāham evaṃ paribhartsyamānā; jīvāmi kiṃ cit kṣaṇam apy apuṇyā
 4 sukhād vihīnaṃ bahuduḥkhapūrṇam; idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me
  vidīryate yan na sahasradhādya; vajrāhataṃ śṛṅgam ivācalasya
 5 naivāsti nūnaṃ mama doṣam atra; vadhyāham asyāpriyadarśanasya
  bhāvaṃ na cāsyāham anupradātum; alaṃ dvijo mantram ivādvijāya
 6 nūnaṃ mamāṅgāny acirād anāryaḥ; śastraiḥ śitaiś chetsyati rākṣasendraḥ
  tasminn anāgacchati lokanāthe; garbhasthajantor iva śalyakṛntaḥ
 7 duḥkhaṃ batedaṃ mama duḥkhitāyā; māsau cirāyābhigamiṣyato dvau
  baddhasya vadhyasya yathā niśānte; rājāparādhād iva taskarasya
 8 hā rāma hā lakṣmaṇa hā sumitre; hā rāma mātaḥ saha me jananyā
  eṣā vipadyāmy aham alpabhāgyā; mahārṇave naur iva mūḍha vātā
 9 tarasvinau dhārayatā mṛgasya; sattvena rūpaṃ manujendraputrau
  nūnaṃ viśastau mama kāraṇāt tau; siṃharṣabhau dvāv iva vaidyutena
 10 nūnaṃ sa kālo mṛgarūpadhārī; mām alpabhāgyāṃ lulubhe tadānīm
   yatrāryaputraṃ visasarja mūḍhā; rāmānujaṃ lakṣmaṇapūrvakaṃ ca
11 hā rāma satyavrata dīrghavāho; hā pūrṇacandrapratimānavaktra
   hā jīvalokasya hitaḥ priyaś ca; vadhyāṃ na māṃ vetsi hi rākṣasānām
12 ananyadevatvam iyaṃ kṣamā ca; bhūmau ca śayyā niyamaś ca dharme
   pativratātvaṃ viphalaṃ mamedaṃ; kṛtaṃ kṛtaghneṣv iva mānuṣāṇām
13 mogho hi dharmaś carito mamāyaṃ; tathaikapatnītvam idaṃ nirartham
   yā tvāṃ na paśyāmi kṛśā vivarṇā; hīnā tvayā saṃgamane nirāśā
14 pitur nirdeśaṃ niyamena kṛtvā; vanān nivṛttaś caritavrataś ca
   strībhis tu manye vipulekṣaṇābhiḥ; saṃraṃsyase vītabhayaḥ kṛtārthaḥ
15 ahaṃ tu rāma tvayi jātakāmā; ciraṃ vināśāya nibaddhabhāvā
   moghaṃ caritvātha tapovrataṃ ca; tyakṣyāmi dhig jīvitam alpabhāgyā
16 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ; viṣeṇa śastreṇa śitena vāpi
   viṣasya dātā na tu me 'sti kaś cic; chastrasya vā veśmani rākṣasasya
17 śokābhitaptā bahudhā vicintya; sītātha veṇyudgrathanaṃ gṛhītvā
   udbadhya veṇyudgrathanena śīghram; ahaṃ gamiṣyāmi yamasya mūlam
18 itīva sītā bahudhā vilapya; sarvātmanā rāmam anusmarantī
   pravepamānā pariśuṣkavaktrā; nagottamaṃ puṣpitam āsasāda
19 upasthitā sā mṛdur sarvagātrī; śākhāṃ gṛhītvātha nagasya tasya
   tasyās tu rāmaṃ pravicintayantyā; rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ
20 śokānimittāni tadā bahūni; dhairyārjitāni pravarāṇi loke
   prādurnimittāni tadā babhūvuḥ; purāpi siddhāny upalakṣitāni
 1 सा राक्षसेन्द्रस्य वचॊ निशम्य; तद रावणस्याप्रियम अप्रियार्ता
  सीता वितत्रास यथा वनान्ते; सिंहाभिपन्ना गजराजकन्या
 2 सा राक्षसी मध्यगता च भीरुर; वाग्भिर भृशं रावणतर्जिता च
  कान्तारमध्ये विजने विसृष्टा; बालेव कन्या विललाप सीता
 3 सत्यं बतेदं परवदन्ति लॊके; नाकालमृत्युर भवतीति सन्तः
  यत्राहम एवं परिभर्त्स्यमाना; जीवामि किं चित कषणम अप्य अपुण्या
 4 सुखाद विहीनं बहुदुःखपूर्णम; इदं तु नूनं हृदयं सथिरं मे
  विदीर्यते यन न सहस्रधाद्य; वज्राहतं शृङ्गम इवाचलस्य
 5 नैवास्ति नूनं मम दॊषम अत्र; वध्याहम अस्याप्रियदर्शनस्य
  भावं न चास्याहम अनुप्रदातुम; अलं दविजॊ मन्त्रम इवाद्विजाय
 6 नूनं ममाङ्गान्य अचिराद अनार्यः; शस्त्रैः शितैश छेत्स्यति राक्षसेन्द्रः
  तस्मिन्न अनागच्छति लॊकनाथे; गर्भस्थजन्तॊर इव शल्यकृन्तः
 7 दुःखं बतेदं मम दुःखिताया; मासौ चिरायाभिगमिष्यतॊ दवौ
  बद्धस्य वध्यस्य यथा निशान्ते; राजापराधाद इव तस्करस्य
 8 हा राम हा लक्ष्मण हा सुमित्रे; हा राम मातः सह मे जनन्या
  एषा विपद्याम्य अहम अल्पभाग्या; महार्णवे नौर इव मूढ वाता
 9 तरस्विनौ धारयता मृगस्य; सत्त्वेन रूपं मनुजेन्द्रपुत्रौ
  नूनं विशस्तौ मम कारणात तौ; सिंहर्षभौ दवाव इव वैद्युतेन
 10 नूनं स कालॊ मृगरूपधारी; माम अल्पभाग्यां लुलुभे तदानीम
   यत्रार्यपुत्रं विससर्ज मूढा; रामानुजं लक्ष्मणपूर्वकं च
11 हा राम सत्यव्रत दीर्घवाहॊ; हा पूर्णचन्द्रप्रतिमानवक्त्र
   हा जीवलॊकस्य हितः परियश च; वध्यां न मां वेत्सि हि राक्षसानाम
12 अनन्यदेवत्वम इयं कषमा च; भूमौ च शय्या नियमश च धर्मे
   पतिव्रतात्वं विफलं ममेदं; कृतं कृतघ्नेष्व इव मानुषाणाम
13 मॊघॊ हि धर्मश चरितॊ ममायं; तथैकपत्नीत्वम इदं निरर्थम
   या तवां न पश्यामि कृशा विवर्णा; हीना तवया संगमने निराशा
14 पितुर निर्देशं नियमेन कृत्वा; वनान निवृत्तश चरितव्रतश च
   सत्रीभिस तु मन्ये विपुलेक्षणाभिः; संरंस्यसे वीतभयः कृतार्थः
15 अहं तु राम तवयि जातकामा; चिरं विनाशाय निबद्धभावा
   मॊघं चरित्वाथ तपॊव्रतं च; तयक्ष्यामि धिग जीवितम अल्पभाग्या
16 सा जीवितं कषिप्रम अहं तयजेयं; विषेण शस्त्रेण शितेन वापि
   विषस्य दाता न तु मे ऽसति कश चिच; छस्त्रस्य वा वेश्मनि राक्षसस्य
17 शॊकाभितप्ता बहुधा विचिन्त्य; सीताथ वेण्युद्ग्रथनं गृहीत्वा
   उद्बध्य वेण्युद्ग्रथनेन शीघ्रम; अहं गमिष्यामि यमस्य मूलम
18 इतीव सीता बहुधा विलप्य; सर्वात्मना रामम अनुस्मरन्ती
   परवेपमाना परिशुष्कवक्त्रा; नगॊत्तमं पुष्पितम आससाद
19 उपस्थिता सा मृदुर सर्वगात्री; शाखां गृहीत्वाथ नगस्य तस्य
   तस्यास तु रामं परविचिन्तयन्त्या; रामानुजं सवं च कुलं शुभाङ्ग्याः
20 शॊकानिमित्तानि तदा बहूनि; धैर्यार्जितानि परवराणि लॊके
   परादुर्निमित्तानि तदा बभूवुः; पुरापि सिद्धान्य उपलक्षितानि


Next: Chapter 27