Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 9

 1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā
  jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ
 2 na rāmeṇa viyuktā sā svaptum arhati bhāminī
  na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum
 3 nānyaṃ naram upasthātuṃ surāṇām api ceśvaram
  na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api
  anyeyam iti niścitya pānabhūmau cacāra saḥ
 4 krīḍitenāparāḥ klāntā gītena ca tathā parāḥ
  nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā
 5 murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ
  tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ
 6 aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ
  rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā
 7 deśakālābhiyuktena yuktavākyābhidhāyinā
  ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ
 8 tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ
  goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ
 9 sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam
  kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ
 10 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ
   dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe
11 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ
   tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ
12 raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān
   dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā
13 varāhavārdhrāṇasakān dadhisauvarcalāyutān
   śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata
14 kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān
   mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān
   lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca
15 tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ
   hāra nūpurakeyūrair apaviddhair mahādhanaiḥ
16 pānabhājanavikṣiptaiḥ phalaiś ca vividhair api
   kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam
17 tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ
   pānabhūmir vinā vahniṃ pradīptevopalakṣyate
18 bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ
   māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak
19 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api
   śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ
   vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak
20 saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ
   hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api
   jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā
21 rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca
   pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha
22 so 'paśyac chātakumbhāni śīdhor maṇimayāni ca
   rājatāni ca pūrṇāni bhājanāni mahākapiḥ
23 kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ
   kva cin naiva prapītāni pānāni sa dadarśa ha
24 kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ
   kva cid annāvaśeṣāṇi paśyan vai vicacāra ha
25 kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ
   kva cit saṃpṛktamālyāni jalāni ca phalāni ca
26 śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ
   parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ
27 kā cic ca vastram anyasyā apahṛtyopaguhya ca
   upagamyābalā suptā nidrābalaparājitā
28 tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam
   nātyarthaṃ spandate citraṃ prāpya mandam ivānilam
29 candanasya ca śītasya śīdhor madhurasasya ca
   vividhasya ca mālyasya puṣpasya vividhasya ca
30 bahudhā mārutas tatra gandhaṃ vividham udvahan
   snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ
   pravavau surabhir gandho vimāne puṣpake tadā
31 śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ
   kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye
32 tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam
   padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi
33 evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ
   dadarśa sumahātejā na dadarśa ca jānakīm
34 nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ
   jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ
35 paradārāvarodhasya prasuptasya nirīkṣaṇam
   idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati
36 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī
   ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ
37 tasya prādurabhūc cintāpunar anyā manasvinaḥ
   niścitaikāntacittasya kāryaniścayadarśinī
38 kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ
   na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate
39 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate
   śubhāśubhāsv avasthāsu tac ca me suvyavasthitam
40 nānyatra hi mayā śakyā vaidehī parimārgitum
   striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe
41 yasya sattvasya yā yonis tasyāṃ tat parimārgyate
   na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum
42 tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā
   rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī
43 devagandharvakanyāś ca nāgakanyāś ca vīryavān
   avekṣamāṇo hanumān naivāpaśyata jānakīm
44 tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ
   apakramya tadā vīraḥ pradhyātum upacakrame
 1 अवधूय च तां बुद्धिं बभूवावस्थितस तदा
  जगाम चापरां चिन्तां सीतां परति महाकपिः
 2 न रामेण वियुक्ता सा सवप्तुम अर्हति भामिनी
  न भॊक्तुं नाप्य अलंकर्तुं न पानम उपसेवितुम
 3 नान्यं नरम उपस्थातुं सुराणाम अपि चेश्वरम
  न हि रामसमः कश चिद विद्यते तरिदशेष्व अपि
  अन्येयम इति निश्चित्य पानभूमौ चचार सः
 4 करीडितेनापराः कलान्ता गीतेन च तथा पराः
  नृत्तेन चापराः कलान्ताः पानविप्रहतास तथा
 5 मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः
  तथास्तरणमुख्य्येषु संविष्टाश चापराः सत्रियः
 6 अङ्गनानां सहस्रेण भूषितेन विभूषणैः
  रूपसंलापशीलेन युक्तगीतार्थभाषिणा
 7 देशकालाभियुक्तेन युक्तवाक्याभिधायिना
  रताभिरतसंसुप्तं ददर्श हरियूथपः
 8 तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः
  गॊष्ठे महति मुख्यानां गवां मध्ये यथा वृषः
 9 स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः सवयम
  करेणुभिर यथारण्यं परिकीर्णॊ महाद्विपः
 10 सर्वकामैर उपेतां च पानभूमिं महात्मनः
   ददर्श कपिशार्दूलस तस्य रक्षःपतेर गृहे
11 मृगाणां महिषाणां च वराहाणां च भागशः
   तत्र नयस्तानि मांसानि पानभूमौ ददर्श सः
12 रौक्मेषु च विशलेषु भाजनेष्व अर्धभक्षितान
   ददर्श कपिशार्दूल मयूरान कुक्कुटांस तथा
13 वराहवार्ध्राणसकान दधिसौवर्चलायुतान
   शल्यान मृगमयूरांश च हनूमान अन्ववैक्षत
14 कृकरान विविधान सिद्धांश चकॊरान अर्धभक्षितान
   महिषान एकशल्यांश च छागांश च कृतनिष्ठितान
   लेख्यम उच्चावचं पेयं भॊज्यानि विविधानि च
15 तथाम्ललवणॊत्तंसैर विविधै रागषाडवैः
   हार नूपुरकेयूरैर अपविद्धैर महाधनैः
16 पानभाजनविक्षिप्तैः फलैश च विविधैर अपि
   कृतपुष्पॊपहारा भूर अधिकं पुष्यति शरियम
17 तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः
   पानभूमिर विना वह्निं परदीप्तेवॊपलक्ष्यते
18 बहुप्रकारैर विविधैर वरसंस्कारसंस्कृतैः
   मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक
19 दिव्याः परसन्ना विविधाः सुराः कृतसुरा अपि
   शर्करासवमाध्वीकाः पुष्पासवफलासवाः
   वासचूर्णैश च विविधैर मृष्टास तैस तैः पृथक्पृथक
20 संतता शुशुभे भूमिर माल्यैश च बहुसंस्थितैः
   हिरण्मयैश च करकैर भाजनैः सफाटिकैर अपि
   जाम्बूनदमयैश चान्यैः करकैर अभिसंवृता
21 राजतेषु च कुम्भेषु जाम्बूनदमयेषु च
   पानश्रेष्ठं तदा भूरि कपिस तत्र ददर्श ह
22 सॊ ऽपश्यच छातकुम्भानि शीधॊर मणिमयानि च
   राजतानि च पूर्णानि भाजनानि महाकपिः
23 कव चिद अर्धावशेषाणि कव चित पीतानि सर्वशः
   कव चिन नैव परपीतानि पानानि स ददर्श ह
24 कव चिद भक्ष्यांश च विविधान कव चित पानानि भागशः
   कव चिद अन्नावशेषाणि पश्यन वै विचचार ह
25 कव चित परभिन्नैः करकैः कव चिद आलॊडितैर घटैः
   कव चित संपृक्तमाल्यानि जलानि च फलानि च
26 शयनान्य अत्र नारीणां शून्यानि बहुधा पुनः
   परस्परं समाश्लिष्य काश चित सुप्ता वराङ्गनाः
27 का चिच च वस्त्रम अन्यस्या अपहृत्यॊपगुह्य च
   उपगम्याबला सुप्ता निद्राबलपराजिता
28 तासाम उच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम
   नात्यर्थं सपन्दते चित्रं पराप्य मन्दम इवानिलम
29 चन्दनस्य च शीतस्य शीधॊर मधुरसस्य च
   विविधस्य च माल्यस्य पुष्पस्य विविधस्य च
30 बहुधा मारुतस तत्र गन्धं विविधम उद्वहन
   सनानानां चन्दनानां च धूपानां चैव मूर्छितः
   परववौ सुरभिर गन्धॊ विमाने पुष्पके तदा
31 शयामावदातास तत्रान्याः काश चित कृष्णा वराङ्गनाः
   काश चित काञ्चनवर्णाङ्ग्यः परमदा राक्षसालये
32 तासां निद्रावशत्वाच च मदनेन विमूर्छितम
   पद्मिनीनां परसुप्तानां रूपम आसीद यथैव हि
33 एवं सर्वम अशेषेण रावणान्तःपुरं कपिः
   ददर्श सुमहातेजा न ददर्श च जानकीम
34 निरीक्षमाणश च ततस ताः सत्रियः स महाकपिः
   जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः
35 परदारावरॊधस्य परसुप्तस्य निरीक्षणम
   इदं खलु ममात्यर्थं धर्मलॊपं करिष्यति
36 न हि मे परदाराणां दृष्टिर विषयवर्तिनी
   अयं चात्र मया दृष्टः परदारपरिग्रहः
37 तस्य परादुरभूच चिन्तापुनर अन्या मनस्विनः
   निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी
38 कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः
   न तु मे मनसः किं चिद वैकृत्यम उपपद्यते
39 मनॊ हि हेतुः सर्वेषाम इन्द्रियाणां परवर्तते
   शुभाशुभास्व अवस्थासु तच च मे सुव्यवस्थितम
40 नान्यत्र हि मया शक्या वैदेही परिमार्गितुम
   सत्रियॊ हि सत्रीषु दृश्यन्ते सदा संपरिमार्गणे
41 यस्य सत्त्वस्य या यॊनिस तस्यां तत परिमार्ग्यते
   न शक्यं परमदा नष्टा मृगीषु परिमार्गितुम
42 तद इदं मार्गितं तावच छुद्धेन मनसा मया
   रावणान्तःपुरं सरं दृश्यते न च जानकी
43 देवगन्धर्वकन्याश च नागकन्याश च वीर्यवान
   अवेक्षमाणॊ हनुमान नैवापश्यत जानकीम
44 ताम अपश्यन कपिस तत्र पश्यंश चान्या वरस्त्रियः
   अपक्रम्य तदा वीरः परध्यातुम उपचक्रमे


Next: Chapter 10