Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 8

 1 tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam
  avekṣamāṇo hanumān dadarśa śayanāsanam
 2 tasya caikatame deśe so 'gryamālyavibhūṣitam
  dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham
 3 bālavyajanahastābhir vījyamānaṃ samantataḥ
  gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam
 4 paramāstaraṇāstīrṇam āvikājinasaṃvṛtam
  dāmabhir varamālyānāṃ samantād upaśobhitam
 5 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam
  lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ
 6 lohitenānuliptāṅgaṃ candanena sugandhinā
  saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam
 7 vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam
  savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram
 8 krīḍitvoparataṃ rātrau varābharaṇabhūṣitam
  priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham
 9 pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ
  bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam
 10 niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ
   āsādya paramodvignaḥ so 'pāsarpat subhītavat
11 athārohaṇam āsādya vedikāntaram āśritaḥ
   suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ
12 śuśubhe rākṣasendrasya svapataḥ śayanottamam
   gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat
13 kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ
   vikṣiptau rākṣasendrasya bhujāv indradhvajopamau
14 airāvataviṣāṇāgrair āpīḍitakṛtavraṇau
   vajrollikhitapīnāṃsau viṣṇucakraparikṣitau
15 pīnau samasujātāṃsau saṃgatau balasaṃyutau
   sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau
16 saṃhatau parighākārau vṛttau karikaropamau
   vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau
17 śaśakṣatajakalpena suśītena sugandhinā
   candanena parārdhyena svanuliptau svalaṃkṛtau
18 uttamastrīvimṛditau gandhottamaniṣevitau
   yakṣapannagagandharvadevadānavarāviṇau
19 dadarśa sa kapis tasya bāhū śayanasaṃsthitau
   mandarasyāntare suptau mahārhī ruṣitāv iva
20 tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ
   śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ
21 cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ
   mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ
22 tasya rākṣasasiṃhasya niścakrāma mukhān mahān
   śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham
23 muktāmaṇivicitreṇa kāñcanena virājatā
   mukuṭenāpavṛttena kuṇḍalojjvalitānanam
24 raktacandanadigdhena tathā hāreṇa śobhitā
   pīnāyataviśālena vakṣasābhivirājitam
25 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam
   mahārheṇa susaṃvītaṃ pītenottamavāsasā
26 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat
   gāṅge mahati toyānte prasutamiva kuñjaram
27 caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam
   prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva
28 pādamūlagatāś cāpi dadarśa sumahātmanaḥ
   patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe
29 śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ
   amlānamālyābharaṇā dadarśa hariyūthapaḥ
30 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ
   varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ
31 vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām
   dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca
32 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ
   virarāja vimānaṃ tan nabhas tārāgaṇair iva
33 madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ
   teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ
34 kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate
   mahānadīprakīrṇeva nalinī potam āśritā
35 anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā
   prasuptā bhāminī bhāti bālaputreva vatsalā
36 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī
   cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī
37 kā cid aṃśaṃ pariṣvajya suptā kamalalocanā
   nidrāvaśam anuprāptā sahakānteva bhāminī
38 anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ
   mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā
39 bhujapārśvāntarasthena kakṣageṇa kṛśodarī
   paṇavena sahānindyā suptā madakṛtaśramā
40 ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā
   prasuptā taruṇaṃ vatsam upagūhyeva bhāminī
41 kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam
   kṛtvā kamalapatrākṣī prasuptā madamohitā
42 kalaśīm apaviddhyānyā prasuptā bhāti bhāminī
   vasante puṣpaśabalā māleva parimārjitā
43 pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau
   upagūhyābalā suptā nidrābalaparājitā
44 anyā kamalapatrākṣī pūrṇendusadṛśānanā
   anyām āliṅgya suśroṇī prasuptā madavihvalā
45 ātodyāni vicitrāṇi pariṣvajya varastriyaḥ
   nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva
46 tāsām ekāntavinyaste śayānāṃ śayane śubhe
   dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam
47 muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām
   vibhūṣayantīm iva ca svaśriyā bhavanottamam
48 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm
   kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm
49 sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ
   tarkayām āsa sīteti rūpayauvanasaṃpadā
   harṣeṇa mahatā yukto nananda hariyūthapaḥ
50 āshpoṭayām āsa cucumba pucchaṃ; nananda cikrīḍa jagau jagāma
   stambhān arohan nipapāta bhūmau; nidarśayan svāṃ prakṛtiṃ kapīnām
 1 तत्र दिव्यॊपमं मुख्यं सफाटिकं रत्नभूषितम
  अवेक्षमाणॊ हनुमान ददर्श शयनासनम
 2 तस्य चैकतमे देशे सॊ ऽगर्यमाल्यविभूषितम
  ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम
 3 बालव्यजनहस्ताभिर वीज्यमानं समन्ततः
  गन्धैश च विविधैर जुष्टं वरधूपेन धूपितम
 4 परमास्तरणास्तीर्णम आविकाजिनसंवृतम
  दामभिर वरमाल्यानां समन्ताद उपशॊभितम
 5 तस्मिञ जीमूतसंकाशं परदीप्तॊत्तमकुण्डलम
  लॊहिताक्षं महाबाहुं महारजतवाससं
 6 लॊहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना
  संध्यारक्तम इवाकाशे तॊयदं सतडिद्गुणम
 7 वृतम आभरणैर दिव्यैः सुरूपं कामरूपिणम
  सवृक्षवनगुल्माढ्यं परसुप्तम इव मन्दरम
 8 करीडित्वॊपरतं रात्रौ वराभरणभूषितम
  परियं राक्षसकन्यानां राक्षसानां सुखावहम
 9 पीत्वाप्य उपरतं चापि ददर्श स महाकपिः
  भास्करे शयने वीरं परसुप्तं राक्षसाधिपम
 10 निःश्वसन्तं यथा नागं रावणं वानरॊत्तमः
   आसाद्य परमॊद्विग्नः सॊ ऽपासर्पत सुभीतवत
11 अथारॊहणम आसाद्य वेदिकान्तरम आश्रितः
   सुप्तं राक्षसशार्दूलं परेक्षते सम महाकपिः
12 शुशुभे राक्षसेन्द्रस्य सवपतः शयनॊत्तमम
   गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत
13 काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः
   विक्षिप्तौ राक्षसेन्द्रस्य भुजाव इन्द्रध्वजॊपमौ
14 ऐरावतविषाणाग्रैर आपीडितकृतव्रणौ
   वज्रॊल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ
15 पीनौ समसुजातांसौ संगतौ बलसंयुतौ
   सुलक्षण नखाङ्गुष्ठौ सवङ्गुलीतललक्षितौ
16 संहतौ परिघाकारौ वृत्तौ करिकरॊपमौ
   विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाव इवॊरगौ
17 शशक्षतजकल्पेन सुशीतेन सुगन्धिना
   चन्दनेन परार्ध्येन सवनुलिप्तौ सवलंकृतौ
18 उत्तमस्त्रीविमृदितौ गन्धॊत्तमनिषेवितौ
   यक्षपन्नगगन्धर्वदेवदानवराविणौ
19 ददर्श स कपिस तस्य बाहू शयनसंस्थितौ
   मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताव इव
20 ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः
   शुशुभे ऽचलसंकाशः शृङ्गाभ्याम इव मन्दरः
21 चूतपुंनागसुरभिर बकुलॊत्तमसंयुतः
   मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः
22 तस्य राक्षससिंहस्य निश्चक्राम मुखान महान
   शयानस्य विनिःश्वासः पूरयन्न इव तद गृहम
23 मुक्तामणिविचित्रेण काञ्चनेन विराजता
   मुकुटेनापवृत्तेन कुण्डलॊज्ज्वलिताननम
24 रक्तचन्दनदिग्धेन तथा हारेण शॊभिता
   पीनायतविशालेन वक्षसाभिविराजितम
25 पाण्डुरेणापविद्धेन कषौमेण कषतजेक्षणम
   महार्हेण सुसंवीतं पीतेनॊत्तमवाससा
26 माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत
   गाङ्गे महति तॊयान्ते परसुतमिव कुञ्जरम
27 चतुर्भिः काञ्चनैर दीपैर दीप्यमानैश चतुर्दिशम
   परकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैर इव
28 पादमूलगताश चापि ददर्श सुमहात्मनः
   पत्नीः स परियभार्यस्य तस्य रक्षःपतेर गृहे
29 शशिप्रकाशवदना वरकुण्डलभूषिताः
   अम्लानमाल्याभरणा ददर्श हरियूथपः
30 नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः
   वराभरणधारिण्यॊ निषन्ना ददृशे कपिः
31 वज्रवैदूर्यगर्भाणि शरवणान्तेषु यॊषिताम
   ददर्श तापनीयानि कुण्डलान्य अङ्गदानि च
32 तासां चन्द्रॊपमैर वक्त्रैः शुभैर ललितकुण्डलैः
   विरराज विमानं तन नभस तारागणैर इव
33 मदव्यायामखिन्नास ता राक्षसेन्द्रस्य यॊषितः
   तेषु तेष्व अवकाशेषु परसुप्तास तनुमध्यमाः
34 का चिद वीणां परिष्वज्य परसुप्ता संप्रकाशते
   महानदीप्रकीर्णेव नलिनी पॊतम आश्रिता
35 अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा
   परसुप्ता भामिनी भाति बालपुत्रेव वत्सला
36 पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी
   चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी
37 का चिद अंशं परिष्वज्य सुप्ता कमललॊचना
   निद्रावशम अनुप्राप्ता सहकान्तेव भामिनी
38 अन्या कनकसंकाशैर मृदुपीनैर मनॊरमैः
   मृदङ्गं परिपीड्याङ्गैः परसुप्ता मत्तलॊचना
39 भुजपार्श्वान्तरस्थेन कक्षगेण कृशॊदरी
   पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा
40 डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा
   परसुप्ता तरुणं वत्सम उपगूह्येव भामिनी
41 का चिद आडम्बरं नारी भुजसंभॊगपीडितम
   कृत्वा कमलपत्राक्षी परसुप्ता मदमॊहिता
42 कलशीम अपविद्ध्यान्या परसुप्ता भाति भामिनी
   वसन्ते पुष्पशबला मालेव परिमार्जिता
43 पाणिभ्यां च कुचौ का चित सुवर्णकलशॊपमौ
   उपगूह्याबला सुप्ता निद्राबलपराजिता
44 अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना
   अन्याम आलिङ्ग्य सुश्रॊणी परसुप्ता मदविह्वला
45 आतॊद्यानि विचित्राणि परिष्वज्य वरस्त्रियः
   निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान इव
46 तासाम एकान्तविन्यस्ते शयानां शयने शुभे
   ददर्श रूपसंपन्नाम अपरां स कपिः सत्रियम
47 मुक्तामणिसमायुक्तैर भूषणैः सुविभूषिताम
   विभूषयन्तीम इव च सवश्रिया भवनॊत्तमम
48 गौरीं कनकवर्णाभाम इष्टाम अन्तःपुरेश्वरीम
   कपिर मन्दॊदरीं तत्र शयानां चारुरूपिणीम
49 स तां दृष्ट्वा महाबाहुर भूषितां मारुतात्मजः
   तर्कयाम आस सीतेति रूपयौवनसंपदा
   हर्षेण महता युक्तॊ ननन्द हरियूथपः
50 आस्ह्पॊटयाम आस चुचुम्ब पुच्छं; ननन्द चिक्रीड जगौ जगाम
   सतम्भान अरॊहन निपपात भूमौ; निदर्शयन सवां परकृतिं कपीनाम


Next: Chapter 9