Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 7

 1 tasyālayavariṣṭhasya madhye vipulam āyatam
  dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ
 2 ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat
  bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam
 3 mārgamāṇas tu vaidehīṃ sītām āyatalocanām
  sarvataḥ paricakrāma hanūmān arisūdanaḥ
 4 caturviṣāṇair dviradais triviṣāṇais tathaiva ca
  parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ
 5 rākṣasībhiś ca patnībhī rāvaṇasya niveśanam
  āhṛtābhiś ca vikramya rājakanyābhir āvṛtam
 6 tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam
  vāyuvegasamādhūtaṃ pannagair iva sāgaram
 7 yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane
  sā rāvaṇagṛhe sarvā nityam evānapāyinī
 8 yā ca rājñaḥ kuberasya yamasya varuṇasya ca
  tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha
 9 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam
  bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ
 10 brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā
   vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam
11 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt
   kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ
12 īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ
   sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā
13 merumandarasaṃkāśair ullikhadbhir ivāmbaram
   kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam
14 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā
   hemasopānasaṃyuktaṃ cārupravaravedikam
15 jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api
   indranīlamahānīlamaṇipravaravedikam
   vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ
16 tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam
   divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam
17 sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam
   ita ehīty uvāceva tatra yatra sa rāvaṇaḥ
18 tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām
   rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam
19 maṇisopānavikṛtāṃ hemajālavirājitām
   sphāṭikair āvṛtatalāṃ dantāntaritarūpikām
20 muktābhiś ca pravālaiś ca rūpyacāmīkarair api
   vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām
21 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ
   stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva
22 mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā
   pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm
23 nāditāṃ mattavihagair divyagandhādhivāsitām
   parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām
24 dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām
   citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām
25 manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm
   tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva
26 indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ
   tarpayām āsa māteva tadā rāvaṇapālitā
27 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet
   siddhir veyaṃ parā hi syād ity amanyata mārutiḥ
28 pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān
   dhūrtān iva mahādhūrtair devanena parājitān
29 dīpānāṃ ca prakāśena tejasā rāvaṇasya ca
   arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata
30 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam
   sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam
31 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam
   krīḍitvoparataṃ rātrau suṣvāpa balavat tadā
32 tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam
   niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat
33 tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ
   apaśyat padmagandhīni vadanāni suyoṣitām
34 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye
   punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā
35 imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ
   ambujānīva phullāni prārthayanti punaḥ punaḥ
36 iti vāmanyata śrīmān upapattyā mahākapiḥ
   mene hi guṇatas tāni samāni salilodbhavaiḥ
37 sā tasya śuśubhe śālā tābhiḥ strībhir virājitā
   śāradīva prasannā dyaus tārābhir abhiśobhitā
38 sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ
   yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ
39 yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ
   imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā
40 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām
   prabhāvarṇaprasādāś ca virejus tatra yoṣitām
41 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ
   pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ
42 vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ
   pārśve galitahārāś ca kāś cit paramayoṣitaḥ
43 mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ
   vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ
44 sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ
   gajendramṛditāḥ phullā latā iva mahāvane
45 candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ
   haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām
46 aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ
   hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan
47 haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
   āpagā iva tā rejur jaghanaiḥ pulinair iva
48 kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ
   bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ
49 mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ
   babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ
50 aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ
   upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ
51 tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ
   nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire
52 vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām
   mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām
53 śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ
   tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā
54 rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ
   mukhāni sma sapatnīnām upājighran punaḥ punaḥ
55 atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ
   asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā
56 bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ
   aṃśukāni ca ramyāṇi pramadās tatra śiśyire
57 anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam
   aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau
58 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ
   parasparaniviṣṭāṅgyo madasnehavaśānugāḥ
59 anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ
   ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ
60 anyonyabhujasūtreṇa strīmālāgrathitā hi sā
   māleva grathitā sūtre śuśubhe mattaṣaṭpadā
61 latānāṃ mādhave māsi phullānāṃ vāyusevanāt
   anyonyamālāgrathitaṃ saṃsaktakusumoccayam
62 vyativeṣṭitasuskantham anyonyabhramarākulam
   āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat
63 uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā
   vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām
64 rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ
   jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva
65 rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ
   rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ
66 na tatra kā cit pramadā prasahya; vīryopapannena guṇena labdhā
   na cānyakāmāpi na cānyapūrvā; vinā varārhāṃ janakātmajāṃ tu
67 na cākulīnā na ca hīnarūpā; nādakṣiṇā nānupacāra yuktā
   bhāryābhavat tasya na hīnasattvā; na cāpi kāntasya na kāmanīyā
68 babhūva buddhis tu harīśvarasya; yadīdṛśī rāghavadharmapatnī
   imā yathā rākṣasarājabhāryāḥ; sujātam asyeti hi sādhubuddheḥ
69 punaś ca so 'cintayad ārtarūpo; dhruvaṃ viśiṣṭā guṇato hi sītā
   athāyam asyāṃ kṛtavān mahātmā; laṅkeśvaraḥ kaṣṭam anāryakarma
 1 तस्यालयवरिष्ठस्य मध्ये विपुलम आयतम
  ददर्श भवनश्रेष्ठं हनूमान मारुतात्मजः
 2 अर्धयॊजनविस्तीर्णम आयतं यॊजनं हि तत
  भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम
 3 मार्गमाणस तु वैदेहीं सीताम आयतलॊचनाम
  सर्वतः परिचक्राम हनूमान अरिसूदनः
 4 चतुर्विषाणैर दविरदैस तरिविषाणैस तथैव च
  परिक्षिप्तम असंबाधं रक्ष्यमाणम उदायुधैः
 5 राक्षसीभिश च पत्नीभी रावणस्य निवेशनम
  आहृताभिश च विक्रम्य राजकन्याभिर आवृतम
 6 तन नक्रमकराकीर्णं तिमिंगिलझषाकुलम
  वायुवेगसमाधूतं पन्नगैर इव सागरम
 7 या हि वैश्वरणे लक्ष्मीर या चेन्द्रे हरिवाहने
  सा रावणगृहे सर्वा नित्यम एवानपायिनी
 8 या च राज्ञः कुबेरस्य यमस्य वरुणस्य च
  तादृशी तद विशिष्टा वा ऋद्धी रक्षॊ गृहेष्व इह
 9 तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत सुनिर्मितम
  बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः
 10 बरह्मणॊ ऽरथे कृतं दिव्यं दिवि यद विश्वकर्मणा
   विमानं पुष्पकं नाम सर्वरत्नविभूषितम
11 परेण तपसा लेभे यत कुबेरः पितामहात
   कुबेरम ओजसा जित्वा लेभे तद राक्षसेश्वरः
12 ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः
   सुकृतैर आचितं सतम्भैः परदीप्तम इव च शरिया
13 मेरुमन्दरसंकाशैर उल्लिखद्भिर इवाम्बरम
   कूटागारैः शुभाकारैः सर्वतः समलंकृतम
14 जवलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा
   हेमसॊपानसंयुक्तं चारुप्रवरवेदिकम
15 जालवातायनैर युक्तं काञ्चनैः सथाटिकैर अपि
   इन्द्रनीलमहानीलमणिप्रवरवेदिकम
   विमानं पुष्पकं दिव्यम आरुरॊह महाकपिः
16 तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम
   दिव्यं संमूर्छितं जिघ्रन रूपवन्तम इवानिलम
17 स गन्धस तं महासत्त्वं बन्धुर बन्धुम इवॊत्तमम
   इत एहीत्य उवाचेव तत्र यत्र स रावणः
18 ततस तां परस्थितः शालां ददर्श महतीं शुभाम
   रावणस्य मनःकान्तां कान्ताम इव वरस्त्रियम
19 मणिसॊपानविकृतां हेमजालविराजिताम
   सफाटिकैर आवृततलां दन्तान्तरितरूपिकाम
20 मुक्ताभिश च परवालैश च रूप्यचामीकरैर अपि
   विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम
21 समैर ऋजुभिर अत्युच्चैः समन्तात सुविभूषितैः
   सतम्भैः पक्षैर इवात्युच्चैर दिवं संप्रस्थिताम इव
22 महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया
   पृथिवीम इव विस्तीर्णां सराष्ट्रगृहमालिनीम
23 नादितां मत्तविहगैर दिव्यगन्धाधिवासिताम
   परार्ध्यास्तरणॊपेतां रक्षॊऽधिपनिषेविताम
24 धूम्राम अगरुधूपेन विमलां हंसपाण्डुराम
   चित्रां पुष्पॊपहारेण कल्माषीम इव सुप्रभाम
25 मनःसंह्लादजननीं वर्णस्यापि परसादिनीम
   तां शॊकनाशिनीं दिव्यां शरियः संजननीम इव
26 इन्द्रियाणीन्द्रियार्थैस तु पञ्च पञ्चभिर उत्तमैः
   तर्पयाम आस मातेव तदा रावणपालिता
27 सवर्गॊ ऽयं देवलॊकॊ ऽयम इन्द्रस्येयं पुरी भवेत
   सिद्धिर वेयं परा हि सयाद इत्य अमन्यत मारुतिः
28 परध्यायत इवापश्यत परदीपांस तत्र काञ्चनान
   धूर्तान इव महाधूर्तैर देवनेन पराजितान
29 दीपानां च परकाशेन तेजसा रावणस्य च
   अर्चिर्भिर भूषणानां च परदीप्तेत्य अभ्यमन्यत
30 ततॊ ऽपश्यत कुथासीनं नानावर्णाम्बरस्रजम
   सहस्रं वरनारीणां नानावेषविभूषितम
31 परिवृत्ते ऽरधरात्रे तु पाननिद्रावशं गतम
   करीडित्वॊपरतं रात्रौ सुष्वाप बलवत तदा
32 तत परसुप्तं विरुरुचे निःशब्दान्तरभूषणम
   निःशब्दहंसभ्रमरं यथा पद्मवनं महत
33 तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः
   अपश्यत पद्मगन्धीनि वदनानि सुयॊषिताम
34 परबुद्धानीव पद्मानि तासां भूत्वा कषपाक्षये
   पुनःसंवृतपत्राणि रात्राव इव बभुस तदा
35 इमानि मुखपद्मानि नियतं मत्तषट्पदाः
   अम्बुजानीव फुल्लानि परार्थयन्ति पुनः पुनः
36 इति वामन्यत शरीमान उपपत्त्या महाकपिः
   मेने हि गुणतस तानि समानि सलिलॊद्भवैः
37 सा तस्य शुशुभे शाला ताभिः सत्रीभिर विराजिता
   शारदीव परसन्ना दयौस ताराभिर अभिशॊभिता
38 स च ताभिः परिवृतः शुशुभे राक्षसाधिपः
   यथा हय उडुपतिः शरीमांस ताराभिर अभिसंवृतः
39 याश चयवन्ते ऽमबरात ताराः पुण्यशेषसमावृताः
   इमास ताः संगताः कृत्स्ना इति मेने हरिस तदा
40 ताराणाम इव सुव्यक्तं महतीनां शुभार्चिषाम
   परभावर्णप्रसादाश च विरेजुस तत्र यॊषिताम
41 वयावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः
   पानव्यायामकालेषु निद्रापहृतचेतसः
42 वयावृत्ततिलकाः काश चित काश चिद उद्भ्रान्तनूपुराः
   पार्श्वे गलितहाराश च काश चित परमयॊषितः
43 मुखा हारवृताश चान्याः काश चित परस्रस्तवाससः
   वयाविद्धरशना दामाः किशॊर्य इव वाहिताः
44 सुकुण्डलधराश चान्या विच्छिन्नमृदितस्रजः
   गजेन्द्रमृदिताः फुल्ला लता इव महावने
45 चन्द्रांशुकिरणाभाश च हाराः कासां चिद उत्कटाः
   हंसा इव बभुः सुप्ताः सतनमध्येषु यॊषिताम
46 अपरासां च वैदूर्याः कादम्बा इव पक्षिणः
   हेमसूत्राणि चान्यासां चक्रवाका इवाभवन
47 हंसकारण्डवाकीर्णाश चक्रवाकॊपशॊभिताः
   आपगा इव ता रेजुर जघनैः पुलिनैर इव
48 किङ्किणीजालसंकाशास ता हेमविपुलाम्बुजाः
   भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः
49 मृदुष्व अङ्गेषु कासां चित कुचाग्रेषु च संस्थिताः
   बभूवुर भूषणानीव शुभा भूषणराजयः
50 अंशुकान्ताश च कासां चिन मुखमारुतकम्पिताः
   उपर्य उपरि वक्त्राणां वयाधूयन्ते पुनः पुनः
51 ताः पाताका इवॊद्धूताः पत्नीनां रुचिरप्रभाः
   नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे
52 ववल्गुश चात्र कासां चित कुण्डलानि शुभार्चिषाम
   मुखमारुतसंसर्गान मन्दं मन्दं सुयॊषिताम
53 शर्करासवगन्धः स परकृत्या सुरभिः सुखः
   तासां वदननिःश्वासः सिषेवे रावणं तदा
54 रावणाननशङ्काश च काश चिद रावणयॊषितः
   मुखानि सम सपत्नीनाम उपाजिघ्रन पुनः पुनः
55 अत्यर्थं सक्तमनसॊ रावणे ता वरस्त्रियः
   अस्वतन्त्राः सपत्नीनां परियम एवाचरंस तदा
56 बाहून उपनिधायान्याः पारिहार्य विभूषिताः
   अंशुकानि च रम्याणि परमदास तत्र शिश्यिरे
57 अन्या वक्षसि चान्यस्यास तस्याः का चित पुनर भुजम
   अपरा तव अङ्कम अन्यस्यास तस्याश चाप्य अपरा भुजौ
58 ऊरुपार्श्वकटीपृष्ठम अन्यॊन्यस्य समाश्रिताः
   परस्परनिविष्टाङ्ग्यॊ मदस्नेहवशानुगाः
59 अन्यॊन्यस्याङ्गसंस्पर्शात परीयमाणाः सुमध्यमाः
   एकीकृतभुजाः सर्वाः सुषुपुस तत्र यॊषितः
60 अन्यॊन्यभुजसूत्रेण सत्रीमालाग्रथिता हि सा
   मालेव गरथिता सूत्रे शुशुभे मत्तषट्पदा
61 लतानां माधवे मासि फुल्लानां वायुसेवनात
   अन्यॊन्यमालाग्रथितं संसक्तकुसुमॊच्चयम
62 वयतिवेष्टितसुस्कन्थम अन्यॊन्यभ्रमराकुलम
   आसीद वनम इवॊद्धूतं सत्रीवनं रावणस्य तत
63 उचितेष्व अपि सुव्यक्तं न तासां यॊषितां तदा
   विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम
64 रावणे सुखसंविष्टे ताः सत्रियॊ विविधप्रभाः
   जवलन्तः काञ्चना दीपाः परेक्षन्तानिमिषा इव
65 राजर्षिपितृदैत्यानां गन्धर्वाणां च यॊषितः
   रक्षसां चाभवन कन्यास तस्य कामवशं गताः
66 न तत्र का चित परमदा परसह्य; वीर्यॊपपन्नेन गुणेन लब्धा
   न चान्यकामापि न चान्यपूर्वा; विना वरार्हां जनकात्मजां तु
67 न चाकुलीना न च हीनरूपा; नादक्षिणा नानुपचार युक्ता
   भार्याभवत तस्य न हीनसत्त्वा; न चापि कान्तस्य न कामनीया
68 बभूव बुद्धिस तु हरीश्वरस्य; यदीदृशी राघवधर्मपत्नी
   इमा यथा राक्षसराजभार्याः; सुजातम अस्येति हि साधुबुद्धेः
69 पुनश च सॊ ऽचिन्तयद आर्तरूपॊ; धरुवं विशिष्टा गुणतॊ हि सीता
   अथायम अस्यां कृतवान महात्मा; लङ्केश्वरः कष्टम अनार्यकर्म


Next: Chapter 8