Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 5

 1 sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk
  vicacāra kapir laṅkāṃ lāghavena samanvitaḥ
 2 āsasādātha lakṣmīvān rākṣasendraniveśanam
  prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam
 3 rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam
  samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ
 4 rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ
  vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam
 5 gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ
  upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ
 6 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ
  ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ
 7 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam
  mahārathasamāvāsaṃ mahārathamahāsanam
 8 dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ
  vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ
 9 vinītair antapālaiś ca rakṣobhiś ca surakṣitam
  mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ
 10 muditapramadā ratnaṃ rākṣasendraniveśanam
   varābharaṇanirhrādaiḥ samudrasvananiḥsvanam
11 tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ
   bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam
12 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā
   samudram iva gambhīraṃ samudram iva niḥsvanam
13 mahātmāno mahad veśma mahāratnaparicchadam
   mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ
14 virājamānaṃ vapuṣā gajāśvarathasaṃkulam
   laṅkābharaṇam ity eva so 'manyata mahākapiḥ
15 gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ
   vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ
16 avaplutya mahāvegaḥ prahastasya niveśanam
   tato 'nyat pupluve veśma mahāpārśvasya vīryavān
17 atha meghapratīkāśaṃ kumbhakarṇaniveśanam
   vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ
18 mahodarasya ca tathā virūpākṣasya caiva hi
   vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca
   vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ
19 śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ
   tathā cendrajito veśma jagāma hariyūthapaḥ
20 jambumāleḥ sumāleś ca jagāma hariyūthapaḥ
   raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca
21 dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ
   vidyudrūpasya bhīmasya ghanasya vighanasya ca
22 śukanābhasya vakrasya śaṭhasya vikaṭasya ca
   hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ
23 yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ
   vidyujjihvendrajihvānāṃ tathā hastimukhasya ca
24 karālasya piśācasya śoṇitākṣasya caiva hi
   kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ
25 teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ
   teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ
26 sarveṣāṃ samatikramya bhavanāni samantataḥ
   āsasādātha lakṣmīvān rākṣasendraniveśanam
27 rāvaṇasyopaśāyinyo dadarśa harisattamaḥ
   vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ
   śūlamudgarahastāś ca śakto tomaradhāriṇīḥ
28 dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe
29 raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān
   kulīnān rūpasaṃpannān gajān paragajārujān
30 niṣṭhitān gajaśikhāyām airāvatasamān yudhi
   nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ
31 kṣarataś ca yathā meghān sravataś ca yathā girīn
   meghastanitanirghoṣān durdharṣān samare paraiḥ
32 sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ
   hemajālair avicchinnās taruṇādityasaṃnibhāḥ
33 dadarśa rākṣasendrasya rāvaṇasya niveśane
   śibikā vividhākārāḥ sa kapir mārutātmajaḥ
34 latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca
   krīḍāgṛhāṇi cānyāni dāruparvatakān api
35 kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca
   dadarśa rākṣasendrasya rāvaṇasya niveśane
36 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam
   dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam
37 anantaratnanicayaṃ nidhijālaṃ samantataḥ
   dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva
38 arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca
   virarājātha tad veśma raśmimān iva raśmibhiḥ
39 jāmbūnadamayāny eva śayanāny āsanāni ca
   bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ
40 madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam
   manoramam asaṃbādhaṃ kuberabhavanaṃ yathā
41 nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca
   mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam
42 prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam
   suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham
 1 स निकामं विनामेषु विचरन कामरूपधृक
  विचचार कपिर लङ्कां लाघवेन समन्वितः
 2 आससादाथ लक्ष्मीवान राक्षसेन्द्रनिवेशनम
  पराकारेणार्कवर्णेन भास्वरेणाभिसंवृतम
 3 रक्षितं राक्षसैर भीमैः सिंहैर इव महद वनम
  समीक्षमाणॊ भवनं चकाशे कपिकुञ्जरः
 4 रूप्यकॊपहितैश चित्रैस तॊरणैर हेमभूषितैः
  विचित्राभिश च कक्ष्याभिर दवारैश च रुचिरैर वृतम
 5 गजास्थितैर महामात्रैः शूरैश च विगतश्रमैः
  उपस्थितम असंहार्यैर हयैः सयन्दनयायिभिः
 6 सिंहव्याघ्रतनुत्राणैर दान्तकाञ्चनराजतैः
  घॊषवद्भिर विचित्रैश च सदा विचरितं रथैः
 7 बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम
  महारथसमावासं महारथमहासनम
 8 दृश्यैश च परमॊदारैस तैस तैश च मृगपक्षिभिः
  विविधैर बहुसाहस्रैः परिपूर्णं समन्ततः
 9 विनीतैर अन्तपालैश च रक्षॊभिश च सुरक्षितम
  मुख्याभिश च वरस्त्रीभिः परिपूर्णं समन्ततः
 10 मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम
   वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम
11 तद राजगुणसंपन्नं मुख्यैश च वरचन्दनैः
   भेरीमृदङ्गाभिरुतं शङ्खघॊषविनादितम
12 नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा
   समुद्रम इव गम्भीरं समुद्रम इव निःस्वनम
13 महात्मानॊ महद वेश्म महारत्नपरिच्छदम
   महाजनसमाकीर्णं ददर्श स महाकपिः
14 विराजमानं वपुषा गजाश्वरथसंकुलम
   लङ्काभरणम इत्य एव सॊ ऽमन्यत महाकपिः
15 गृहाद गृहं राक्षसानाम उद्यानानि च वानरः
   वीक्षमाणॊ हय असंत्रस्तः परासादांश च चचार सः
16 अवप्लुत्य महावेगः परहस्तस्य निवेशनम
   ततॊ ऽनयत पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान
17 अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम
   विभीषणस्य च तथा पुप्लुवे स महाकपिः
18 महॊदरस्य च तथा विरूपाक्षस्य चैव हि
   विद्युज्जिह्वस्य भवनं विद्युन्मालेस तथैव च
   वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः
19 शुकस्य च महावेगः सारणस्य च धीमतः
   तथा चेन्द्रजितॊ वेश्म जगाम हरियूथपः
20 जम्बुमालेः सुमालेश च जगाम हरियूथपः
   रश्मिकेतॊश च भवनं सूर्यशत्रॊस तथैव च
21 धूम्राक्षस्य च संपातेर भवनं मारुतात्मजः
   विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च
22 शुकनाभस्य वक्रस्य शठस्य विकटस्य च
   हरस्वकर्णस्य दंष्ट्रस्य रॊमशस्य च रक्षसः
23 युद्धॊन्मत्तस्य मत्तस्य धवजग्रीवस्य नादिनः
   विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च
24 करालस्य पिशाचस्य शॊणिताक्षस्य चैव हि
   करममाणः करमेणैव हनूमान मारुतात्मजः
25 तेषु तेषु महार्हेषु भवनेषु महायशाः
   तेषाम ऋद्धिमताम ऋद्धिं ददर्श स महाकपिः
26 सर्वेषां समतिक्रम्य भवनानि समन्ततः
   आससादाथ लक्ष्मीवान राक्षसेन्द्रनिवेशनम
27 रावणस्यॊपशायिन्यॊ ददर्श हरिसत्तमः
   विचरन हरिशार्दूलॊ राक्षसीर विकृतेक्षणाः
   शूलमुद्गरहस्ताश च शक्तॊ तॊमरधारिणीः
28 ददर्श विविधान गुल्मांस तस्य रक्षःपतेर गृहे
29 रक्ताञ शवेतान सितांश चैव हरींश चैव महाजवान
   कुलीनान रूपसंपन्नान गजान परगजारुजान
30 निष्ठितान गजशिखायाम ऐरावतसमान युधि
   निहन्तॄन परसैन्यानां गृहे तस्मिन ददर्श सः
31 कषरतश च यथा मेघान सरवतश च यथा गिरीन
   मेघस्तनितनिर्घॊषान दुर्धर्षान समरे परैः
32 सहस्रं वाहिनीस तत्र जाम्बूनदपरिष्कृताः
   हेमजालैर अविच्छिन्नास तरुणादित्यसंनिभाः
33 ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने
   शिबिका विविधाकाराः स कपिर मारुतात्मजः
34 लतागृहाणि चित्राणि चित्रशालागृहाणि च
   करीडागृहाणि चान्यानि दारुपर्वतकान अपि
35 कामस्य गृहकं रम्यं दिवागृहकम एव च
   ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने
36 स मन्दरतलप्रख्यं मयूरस्थानसंकुलम
   धवजयष्टिभिर आकीर्णं ददर्श भवनॊत्तमम
37 अनन्तरत्ननिचयं निधिजालं समन्ततः
   धीरनिष्ठितकर्मान्तं गृहं भूतपतेर इव
38 अर्चिर्भिश चापि रत्नानां तेजसा रावणस्य च
   विरराजाथ तद वेश्म रश्मिमान इव रश्मिभिः
39 जाम्बूनदमयान्य एव शयनान्य आसनानि च
   भाजनानि च शुभ्राणि ददर्श हरियूथपः
40 मध्वासवकृतक्लेदं मणिभाजनसंकुलम
   मनॊरमम असंबाधं कुबेरभवनं यथा
41 नूपुराणां च घॊषेण काञ्चीनां निनदेन च
   मृदङ्गतलघॊषैश च घॊषवद्भिर विनादितम
42 परासादसंघातयुतं सत्रीरत्नशतसंकुलम
   सुव्यूढकक्ष्यं हनुमान परविवेश महागृहम


Next: Chapter 6