Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 4

 1 tataḥ sa madhyaṃ gatam aṃśumantaṃ; jyotsnāvitānaṃ mahad udvamantam
  dadarśa dhīmān divi bhānumantaṃ; goṣṭhe vṛṣaṃ mattam iva bhramantam
 2 lokasya pāpāni vināśayantaṃ; mahodadhiṃ cāpi samedhayantam
  bhūtāni sarvāṇi virājayantaṃ; dadarśa śītāṃśum athābhiyāntam
 3 yā bhāti lakṣmīr bhuvi mandarasthā; tathā pradoṣeṣu ca sāgarasthā
  tathaiva toyeṣu ca puṣkarasthā; rarāja sā cāruniśākarasthā
 4 haṃso yathā rājatapañjurasthaḥ; siṃho yathā mandarakandarasthaḥ
  vīro yathā garvitakuñjarasthaś; candro 'pi babhrāja tathāmbarasthaḥ
 5 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo; mahācalaḥ śveta ivoccaśṛṅgaḥ
  hastīva jāmbūnadabaddhaśṛṅgo; vibhāti candraḥ paripūrṇaśṛṅgaḥ
 6 prakāśacandrodayanaṣṭadoṣaḥ; pravṛddharakṣaḥ piśitāśadoṣaḥ
  rāmābhirāmeritacittadoṣaḥ; svargaprakāśo bhagavān pradoṣaḥ
 7 tantrī svanāḥ karṇasukhāḥ pravṛttāḥ; svapanti nāryaḥ patibhiḥ suvṛttāḥ
  naktaṃcarāś cāpi tathā pravṛttā; vihartum atyadbhutaraudravṛttāḥ
 8 mattapramattāni samākulāni; rathāśvabhadrāsanasaṃkulāni
  vīraśriyā cāpi samākulāni; dadarśa dhīmān sa kapiḥ kulāni
 9 parasparaṃ cādhikam ākṣipanti; bhujāṃś ca pīnān adhivikṣipanti
  mattapralāpān adhivikṣipanti; mattāni cānyonyam adhikṣipanti
 10 rakṣāṃsi vakṣāṃsi ca vikṣipanti; gātrāṇi kāntāsu ca vikṣipanti
   dadarśa kāntāś ca samālapanti; tathāparās tatra punaḥ svapanti
11 mahāgajaiś cāpi tathā nadadbhiḥ; sūpūjitaiś cāpi tathā susadbhiḥ
   rarāja vīraiś ca viniḥśvasadbhir; hrado bhujaṅgair iva niḥśvasadbhiḥ
12 buddhipradhānān rucirābhidhānān; saṃśraddadhānāñ jagataḥ pradhānān
   nānāvidhānān rucirābhidhānān; dadarśa tasyāṃ puri yātudhānān
13 nananda dṛṣṭvā sa ca tān surūpān; nānāguṇān ātmaguṇānurūpān
   vidyotamānān sa ca tān surūpān; dadarśa kāṃś cic ca punar virūpān
14 tato varārhāḥ suviśuddhabhāvās; teṣāṃ striyas tatra mahānubhāvāḥ
   priyeṣu pāneṣu ca saktabhāvā; dadarśa tārā iva suprabhāvāḥ
15 śriyā jvalantīs trapayopagūḍhā; niśīthakāle ramaṇopagūḍhāḥ
   dadarśa kāś cit pramadopagūḍhā; yathā vihaṃgāḥ kusumopagūḍāḥ
16 anyāḥ punar harmyatalopaviṣṭās; tatra priyāṅkeṣu sukhopaviṣṭāḥ
   bhartuḥ priyā dharmaparā niviṣṭā; dadarśa dhīmān manadābhiviṣṭāḥ
17 aprāvṛtāḥ kāñcanarājivarṇāḥ; kāś cit parārdhyās tapanīyavarṇāḥ
   punaś ca kāś cic chaśalakṣmavarṇāḥ; kāntaprahīṇā rucirāṅgavarṇāḥ
18 tataḥ priyān prāpya mano'bhirāmān; suprītiyuktāḥ prasamīkṣya rāmāḥ
   gṛheṣu hṛṣṭāḥ paramābhirāmā; haripravīraḥ sa dadarśa rāmāḥ
19 candraprakāśāś ca hi vaktramālā; vakrākṣipakṣmāś ca sunetramālāḥ
   vibhūṣaṇānāṃ ca dadarśa mālāḥ; śatahradānām iva cārumālāḥ
20 na tv eva sītāṃ paramābhijātāṃ; pathi sthite rājakule prajātām
   latāṃ praphullām iva sādhujātāṃ; dadarśa tanvīṃ manasābhijātām
21 sanātane vartmani saṃniviṣṭāṃ; rāmekṣaṇīṃ tāṃ madanābhiviṣṭām
   bhartur manaḥ śrīmad anupraviṣṭāṃ; strībhyo varābhyaś ca sadā viśiṣṭām
22 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ; purā varārhottamaniṣkakaṇṭhīm
   sujātapakṣmām abhiraktakaṇṭhīṃ; vane pravṛttām iva nīlakaṇṭhīm
23 avyaktalekhām iva candralekhāṃ; pāṃsupradigdhām iva hemalekhām
   kṣataprarūḍhām iva bāṇalekhāṃ; vāyuprabhinnām iva meghalekhām
24 sītām apaśyan manujeśvarasya; rāmasya patnīṃ vadatāṃ varasya
   babhūva duḥkhābhihataś cirasya; plavaṃgamo manda ivācirasya
 1 ततः स मध्यं गतम अंशुमन्तं; जयॊत्स्नावितानं महद उद्वमन्तम
  ददर्श धीमान दिवि भानुमन्तं; गॊष्ठे वृषं मत्तम इव भरमन्तम
 2 लॊकस्य पापानि विनाशयन्तं; महॊदधिं चापि समेधयन्तम
  भूतानि सर्वाणि विराजयन्तं; ददर्श शीतांशुम अथाभियान्तम
 3 या भाति लक्ष्मीर भुवि मन्दरस्था; तथा परदॊषेषु च सागरस्था
  तथैव तॊयेषु च पुष्करस्था; रराज सा चारुनिशाकरस्था
 4 हंसॊ यथा राजतपञ्जुरस्थः; सिंहॊ यथा मन्दरकन्दरस्थः
  वीरॊ यथा गर्वितकुञ्जरस्थश; चन्द्रॊ ऽपि बभ्राज तथाम्बरस्थः
 5 सथितः ककुद्मान इव तीक्ष्णशृङ्गॊ; महाचलः शवेत इवॊच्चशृङ्गः
  हस्तीव जाम्बूनदबद्धशृङ्गॊ; विभाति चन्द्रः परिपूर्णशृङ्गः
 6 परकाशचन्द्रॊदयनष्टदॊषः; परवृद्धरक्षः पिशिताशदॊषः
  रामाभिरामेरितचित्तदॊषः; सवर्गप्रकाशॊ भगवान परदॊषः
 7 तन्त्री सवनाः कर्णसुखाः परवृत्ताः; सवपन्ति नार्यः पतिभिः सुवृत्ताः
  नक्तंचराश चापि तथा परवृत्ता; विहर्तुम अत्यद्भुतरौद्रवृत्ताः
 8 मत्तप्रमत्तानि समाकुलानि; रथाश्वभद्रासनसंकुलानि
  वीरश्रिया चापि समाकुलानि; ददर्श धीमान स कपिः कुलानि
 9 परस्परं चाधिकम आक्षिपन्ति; भुजांश च पीनान अधिविक्षिपन्ति
  मत्तप्रलापान अधिविक्षिपन्ति; मत्तानि चान्यॊन्यम अधिक्षिपन्ति
 10 रक्षांसि वक्षांसि च विक्षिपन्ति; गात्राणि कान्तासु च विक्षिपन्ति
   ददर्श कान्ताश च समालपन्ति; तथापरास तत्र पुनः सवपन्ति
11 महागजैश चापि तथा नदद्भिः; सूपूजितैश चापि तथा सुसद्भिः
   रराज वीरैश च विनिःश्वसद्भिर; हरदॊ भुजङ्गैर इव निःश्वसद्भिः
12 बुद्धिप्रधानान रुचिराभिधानान; संश्रद्दधानाञ जगतः परधानान
   नानाविधानान रुचिराभिधानान; ददर्श तस्यां पुरि यातुधानान
13 ननन्द दृष्ट्वा स च तान सुरूपान; नानागुणान आत्मगुणानुरूपान
   विद्यॊतमानान स च तान सुरूपान; ददर्श कांश चिच च पुनर विरूपान
14 ततॊ वरार्हाः सुविशुद्धभावास; तेषां सत्रियस तत्र महानुभावाः
   परियेषु पानेषु च सक्तभावा; ददर्श तारा इव सुप्रभावाः
15 शरिया जवलन्तीस तरपयॊपगूढा; निशीथकाले रमणॊपगूढाः
   ददर्श काश चित परमदॊपगूढा; यथा विहंगाः कुसुमॊपगूडाः
16 अन्याः पुनर हर्म्यतलॊपविष्टास; तत्र परियाङ्केषु सुखॊपविष्टाः
   भर्तुः परिया धर्मपरा निविष्टा; ददर्श धीमान मनदाभिविष्टाः
17 अप्रावृताः काञ्चनराजिवर्णाः; काश चित परार्ध्यास तपनीयवर्णाः
   पुनश च काश चिच छशलक्ष्मवर्णाः; कान्तप्रहीणा रुचिराङ्गवर्णाः
18 ततः परियान पराप्य मनॊऽभिरामान; सुप्रीतियुक्ताः परसमीक्ष्य रामाः
   गृहेषु हृष्टाः परमाभिरामा; हरिप्रवीरः स ददर्श रामाः
19 चन्द्रप्रकाशाश च हि वक्त्रमाला; वक्राक्षिपक्ष्माश च सुनेत्रमालाः
   विभूषणानां च ददर्श मालाः; शतह्रदानाम इव चारुमालाः
20 न तव एव सीतां परमाभिजातां; पथि सथिते राजकुले परजाताम
   लतां परफुल्लाम इव साधुजातां; ददर्श तन्वीं मनसाभिजाताम
21 सनातने वर्त्मनि संनिविष्टां; रामेक्षणीं तां मदनाभिविष्टाम
   भर्तुर मनः शरीमद अनुप्रविष्टां; सत्रीभ्यॊ वराभ्यश च सदा विशिष्टाम
22 उष्णार्दितां सानुसृतास्रकण्ठीं; पुरा वरार्हॊत्तमनिष्ककण्ठीम
   सुजातपक्ष्माम अभिरक्तकण्ठीं; वने परवृत्ताम इव नीलकण्ठीम
23 अव्यक्तलेखाम इव चन्द्रलेखां; पांसुप्रदिग्धाम इव हेमलेखाम
   कषतप्ररूढाम इव बाणलेखां; वायुप्रभिन्नाम इव मेघलेखाम
24 सीताम अपश्यन मनुजेश्वरस्य; रामस्य पत्नीं वदतां वरस्य
   बभूव दुःखाभिहतश चिरस्य; पलवंगमॊ मन्द इवाचिरस्य


Next: Chapter 5