Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 3

 1 sa lambaśikhare lambe lambatoyadasaṃnibhe
  sattvam āsthāya medhāvī hanumān mārutātmajaḥ
 2 niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ
  ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām
 3 śāradāmbudharaprakhyair bhavanair upaśobhitām
  sāgaropamanirghoṣāṃ sāgarānilasevitām
 4 supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm
  cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām
 5 bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva
  tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām
 6 caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm
  śātakumbhena mahatā prākāreṇābhisaṃvṛtām
 7 kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām
  āsādya sahasā hṛṣṭaḥ prākāram abhipedivān
 8 vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ
  jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ
 9 maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ
  taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ
 10 vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ
   cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ
11 krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ
   tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām
12 vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ
   kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ
13 tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām
   anuttamām ṛddhiyutāṃ cintayām āsa vīryavān
14 neyam anyena nagarī śakyā dharṣayituṃ balāt
   rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ
15 kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ
   prasiddheyaṃ bhaved bhūmir maindadvividayor api
16 vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ
   ṛkṣasya ketumālasya mama caiva gatir bhavet
17 samīkṣya tu mahābāho rāghavasya parākramam
   lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ
18 tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām
   yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām
19 tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ
   nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ
20 praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ
   sa mahāpatham āsthāya muktāpuṣpavirājitam
21 hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ
   vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ
   gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ
22 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ
   sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ
   vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ
23 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ
   rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca
24 śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam
   strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva
25 śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam
   sopānaninadāṃś caiva bhavaneṣu mahātmanam
   āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ
26 svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ
   rāvaṇastavasaṃyuktān garjato rākṣasān api
27 rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat
   dadarśa madhyame gulme rākṣasasya carān bahūn
28 dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ
   darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā
29 kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api
   ekākṣānekakarṇāṃś ca calallambapayodharān
30 karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā
   dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān
   parighottamahastāṃś ca vicitrakavacojjvalān
31 nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān
   virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ
32 śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ
   kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ
33 sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān
   tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān
34 śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ
   prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ
35 triviṣṭapanibhaṃ divyaṃ divyanādavināditam
   vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā
36 rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ
   vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ
37 bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ
   rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ
 1 स लम्बशिखरे लम्बे लम्बतॊयदसंनिभे
  सत्त्वम आस्थाय मेधावी हनुमान मारुतात्मजः
 2 निशि लङ्कां महासत्त्वॊ विवेश कपिकुञ्जरः
  रम्यकाननतॊयाढ्यां पुरीं रावणपालिताम
 3 शारदाम्बुधरप्रख्यैर भवनैर उपशॊभिताम
  सागरॊपमनिर्घॊषां सागरानिलसेविताम
 4 सुपुष्टबलसंगुप्तां यथैव विटपावतीम
  चारुतॊरणनिर्यूहां पाण्डुरद्वारतॊरणाम
 5 भुजगाचरितां गुप्तां शुभां भॊगवतीम इव
  तां सविद्युद्घनाकीर्णां जयॊतिर्मार्गनिषेविताम
 6 चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम
  शातकुम्भेन महता पराकारेणाभिसंवृताम
 7 किङ्किणीजालघॊषाभिः पताकाभिर अलंकृताम
  आसाद्य सहसा हृष्टः पराकारम अभिपेदिवान
 8 विस्मयाविष्टहृदयः पुरीम आलॊक्य सर्वतः
  जाम्बूनदमयैर दवारैर वैदूर्यकृतवेदिकैः
 9 मणिस्फटिक मुक्ताभिर मणिकुट्टिमभूषितैः
  तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः
 10 वैदूर्यतलसॊपानैः सफाटिकान्तरपांसुभिः
   चारुसंजवनॊपेतैः खम इवॊत्पतितैः शुभैः
11 करौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः
   तूर्याभरणनिर्घॊषैः सर्वतः परतिनादिताम
12 वस्वॊकसाराप्रतिमां समीक्ष्य नगरीं ततः
   खम इवॊत्पतितां लङ्कां जहर्ष हनुमान कपिः
13 तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम
   अनुत्तमाम ऋद्धियुतां चिन्तयाम आस वीर्यवान
14 नेयम अन्येन नगरी शक्या धर्षयितुं बलात
   रक्षिता रावणबलैर उद्यतायुधधारिभिः
15 कुमुदाङ्गदयॊर वापि सुषेणस्य महाकपेः
   परसिद्धेयं भवेद भूमिर मैन्दद्विविदयॊर अपि
16 विवस्वतस तनूजस्य हरेश च कुशपर्वणः
   ऋक्षस्य केतुमालस्य मम चैव गतिर भवेत
17 समीक्ष्य तु महाबाहॊ राघवस्य पराक्रमम
   लक्ष्मणस्य च विक्रान्तम अभवत परीतिमान कपिः
18 तां रत्नवसनॊपेतां कॊष्ठागारावतंसकाम
   यन्त्रागारस्तनीम ऋद्धां परमदाम इव भूषिताम
19 तां नष्टतिमिरां दीपैर भास्वरैश च महागृहैः
   नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः
20 परविष्टः सत्त्वसंपन्नॊ निशायां मारुतात्मजः
   स महापथम आस्थाय मुक्तापुष्पविराजितम
21 हसितॊद्घुष्टनिनदैस तूर्यघॊष पुरः सरैः
   वज्राङ्कुशनिकाशैश च वज्रजालविभूषितैः
   गृहमेधैः पुरी रम्या बभासे दयौर इवाम्बुदैः
22 परजज्वाल तदा लङ्का रक्षॊगणगृहैः शुभैः
   सिताभ्रसदृशैश चित्रैः पद्मस्वस्तिकसंस्थितैः
   वर्धमानगृहैश चापि सर्वतः सुविभाषितैः
23 तां चित्रमाल्याभरणां कपिराजहितंकरः
   राघवार्थं चरञ शरीमान ददर्श च ननन्द च
24 शुश्राव मधुरं गीतं तरिस्थानस्वरभूषितम
   सत्रीणां मदसमृद्धानां दिवि चाप्सरसाम इव
25 शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम
   सॊपाननिनदांश चैव भवनेषु महात्मनम
   आस्फॊटितनिनादांश च कष्वेडितांश च ततस ततः
26 सवाध्याय निरतांश चैव यातुधानान ददर्श सः
   रावणस्तवसंयुक्तान गर्जतॊ राक्षसान अपि
27 राजमार्गं समावृत्य सथितं रक्षॊबलं महत
   ददर्श मध्यमे गुल्मे राक्षसस्य चरान बहून
28 दीक्षिताञ जटिलान मुण्डान गॊऽजिनाम्बरवाससः
   दर्भमुष्टिप्रहरणान अग्निकुण्डायुधांस तथा
29 कूटमुद्गरपाणींश च दण्डायुधधरान अपि
   एकाक्षानेककर्णांश च चलल्लम्बपयॊधरान
30 करालान भुग्नवक्त्रांश च विकटान वामनांस तथा
   धन्विनः खड्गिनश चैव शतघ्नी मुसलायुधान
   परिघॊत्तमहस्तांश च विचित्रकवचॊज्ज्वलान
31 नातिष्ठूलान नातिकृशान नातिदीर्घातिह्रस्वकान
   विरूपान बहुरूपांश च सुरूपांश च सुवर्चसः
32 शक्तिवृक्षायुधांश चैव पट्टिशाशनिधारिणः
   कषेपणीपाशहस्तांश च ददर्श स महाकपिः
33 सरग्विणस तव अनुलिप्तांश च वराभरणभूषितान
   तीक्ष्णशूलधरांश चैव वज्रिणश च महाबलान
34 शतसाहस्रम अव्यग्रम आरक्षं मध्यमं कपिः
   पराकारावृतम अत्यन्तं ददर्श स महाकपिः
35 तरिविष्टपनिभं दिव्यं दिव्यनादविनादितम
   वाजिहेषितसंघुष्टं नादितं भूषणैस तथा
36 रथैर यानैर विमानैश च तथा गजहयैः शुभैः
   वारणैश च चतुर्दन्तैः शवेताभ्रनिचयॊपमैः
37 भूषितं रुचिरद्वारं मत्तैश च मृगपक्षिभिः
   राक्षसाधिपतेर गुप्तम आविवेश गृहं कपिः


Next: Chapter 4