Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5

Chapter 1

 1 tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ
  iyeṣa padam anveṣṭuṃ cāraṇācarite pathi
 2 atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ
  dhīraḥ salilakalpeṣu vicacāra yathāsukham
 3 dvijān vitrāsayan dhīmān urasā pādapān haran
  mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī
 4 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ
  svabhāva vihitaiś citrair dhātubhiḥ samalaṃkṛtam
 5 kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ
  yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ
 6 sa tasya girivaryasya tale nāgavarāyute
  tiṣṭhan kapivaras tatra hrade nāga ivābabhau
 7 sa sūryāya mahendrāya pavanāya svayambhuve
  bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim
 8 añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye
  tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam
 9 plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ
  vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu
 10 niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam
   bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam
11 sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ
   tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat
12 tena pādapamuktena puṣpaugheṇa sugandhinā
   sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā
13 tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ
   salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ
14 pīḍyamānas tu balinā mahendras tena parvataḥ
   rītir nirvartayām āsa kāñcanāñjanarājatīḥ
   mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ
15 giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ
   guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ
16 sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ
   pṛthivīṃ pūrayām āsa diśaś copavanāni ca
17 śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ
   vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ
18 tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ
   jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā
19 yāni cauṣadhajālāni tasmiñ jātāni parvate
   viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam
20 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ
   trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha
21 pānabhūmigataṃ hitvā haimam āsanabhājanam
   pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān
22 lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca
   ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn
23 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ
   raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire
24 hāranūpurakeyūra pārihārya dharāḥ striyaḥ
   vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha
25 darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ
   sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam
26 śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām
   cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare
27 eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ
   titīrṣati mahāvegaṃ samudraṃ makarālayam
28 rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram
   samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati
29 dudhuve ca sa romāṇi cakampe cācalopamaḥ
   nanāda ca mahānādaṃ sumahān iva toyadaḥ
30 ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam
   utpatiṣyan vicikṣepa pakṣirāja ivoragam
31 tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ
   dadṛśe garuḍeneva hriyamāṇo mahoragaḥ
32 bāhū saṃstambhayām āsa mahāparighasaṃnibhau
   sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca
33 saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām
   tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān
34 mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ
   rurodha hṛdaye prāṇān ākāśam avalokayan
35 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ
   nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ
   vānarān vānaraśreṣṭha idaṃ vacanam abravīt
36 yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ
   gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām
37 na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām
   anenaiva hi vegena gamiṣyāmi surālayam
38 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ
   baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam
39 sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā
   ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām
40 evam uktvā tu hanumān vānarān vānarottamaḥ
   utpapātātha vegena vegavān avicārayan
41 samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ
   saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ
42 sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ
   udvahann ūruvegena jagāma vimale 'mbare
43 ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ
   prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ
44 tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ
   anujagmur hanūmantaṃ sainyā iva mahīpatim
45 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ
   hanumān parvatākāro babhūvādbhutadarśanaḥ
46 sāravanto 'tha ye vṛkṣā nyamajjaṁl lavaṇāmbhasi
   bhayād iva mahendrasya parvatā varuṇālaye
47 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ
   śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ
48 vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ
   avaśīryanta salile nivṛttāḥ suhṛdo yathā
49 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat
   drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam
50 puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ
   babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ
51 tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata
   tārābhir abhirāmābhir uditābhir ivāmbaram
52 tasyāmbaragatau bāhū dadṛśāte prasāritau
   parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau
53 pibann iva babhau cāpi sormijālaṃ mahārṇavam
   pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ
54 tasya vidyutprabhākāre vāyumārgānusāriṇaḥ
   nayane viprakāśete parvatasthāv ivānalau
55 piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale
   cakṣuṣī saṃprakaśete candrasūryāv iva sthitau
56 mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau
   saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam
57 lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate
   ambare vāyuputrasya śakradhvaja ivocchritaḥ
58 lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ
   vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ
59 sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ
   mahatā dāriteneva girir gairikadhātunā
60 tasya vānarasiṃhasya plavamānasya sāgaram
   kakṣāntaragato vāyur jīmūta iva garjati
61 khe yathā nipataty ulkā uttarāntād viniḥsṛtā
   dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ
62 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ
   pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā
63 upariṣṭāc charīreṇa chāyayā cāvagāḍhayā
   sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ
64 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ
   sa sa tasyāṅgavegena sonmāda iva lakṣyate
65 sāgarasyormijālānām urasā śailavarṣmaṇām
   abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ
66 kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ
   sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam
67 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi
   atyakrāman mahāvegas taraṅgān gaṇayann iva
68 plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ
   vyomni taṃ kapiśārdūlaṃ suparṇam iti menire
69 daśayojanavistīrṇā triṃśadyojanam āyatā
   chāyā vānarasiṃhasya jale cārutarābhavat
70 śvetābhraghanarājīva vāyuputrānugāminī
   tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi
71 plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā
   vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ
72 tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram
   siṣeve ca tadā vāyū rāmakāryārthasiddhaye
73 ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā
   jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ
74 nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ
   prekṣyākāśe kapivaraṃ sahasā vigataklamam
75 tasmin plavagaśārdūle plavamāne hanūmati
   ikṣvākukulamānārthī cintayām āsa sāgaraḥ
76 sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ
   kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām
77 aham ikṣvākunāthena sagareṇa vivardhitaḥ
   ikṣvākusacivaś cāyaṃ nāvasīditum arhati
78 tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ
   śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati
79 iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi
   hiraṇyanābhaṃ mainākam uvāca girisattamam
80 tvam ihāsurasaṃghānāṃ pātālatalavāsinām
   devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ
81 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām
   pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi
82 tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum
   tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama
83 sa eṣa kapiśārdūlas tvām uparyeti vīryavān
   hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ
84 tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ
   mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava
85 kuru sācivyam asmākaṃ na naḥ kāryam atikramet
   kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet
86 salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi
   asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ
87 cāmīkaramahānābha devagandharvasevita
   hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati
88 kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam
   śramaṃ ca plavagendrasya samīkṣyotthātum arhasi
89 hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ
   utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ
90 sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā
   yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ
91 śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ
   ādityodayasaṃkāśair ālikhadbhir ivāmbaram
92 tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ
   ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham
93 jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ
   ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ
94 tam utthitam asaṃgena hanūmān agrataḥ sthitam
   madhye lavaṇatoyasya vighno 'yam iti niścitaḥ
95 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ
   urasā pātayām āsa jīmūtam iva mārutaḥ
96 sa tadā pātitas tena kapinā parvatottamaḥ
   buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca
97 tam ākāśagataṃ vīram ākāśe samavasthitam
   prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim
   mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ
98 duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama
   nipatya mama śṛṅgeṣu viśramasva yathāsukham
99 rāghāvasya kule jātair udadhiḥ parivardhitaḥ
   sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ
100 kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ
   so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati
101 tvannimittam anenāhaṃ bahumānāt pracoditaḥ
   yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ
   tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti
102 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām
   tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu
   tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi
103 asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai
   prakhyatas triṣu lokeṣu mahāguṇaparigrahaḥ
104 vegavantaḥ plavanto ye plavagā mārutātmaja
   teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara
105 atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā
   dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān
106 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ
   putras tasyaiva vegena sadṛśaḥ kapikuñjara
107 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ
   tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam
108 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan
   te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ
109 tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ
   bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā
110 tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ
   pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ
111 sa mām upagataḥ kruddho vajram udyamya devarāṭ
   tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā
112 asmiṁl lavaṇatoye ca prakṣiptaḥ plavagottama
   guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ
113 tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ
   tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ
114 asminn evaṃgate kārye sāgarasya mamaiva ca
   prītiṃ prītamanā kartuṃ tvam arhasi mahākape
115 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama
   prītiṃ ca bahumanyasva prīto 'smi tava darśanāt
116 evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt
   prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām
117 tvarate kāryakālo me ahaś cāpy ativartate
   pratijñā ca mayā dattā na sthātavyam ihāntarā
118 ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ
   jagāmākāśam āviśya vīryavān prahasann iva
119 sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ
   pūjitaś copapannābhir āśīrbhir anilātmajaḥ
120 athordhvaṃ dūram utpatya hitvā śailamahārṇavau
   pituḥ panthānam āsthāya jagāma vimale 'mbare
121 bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan
   vāyusūnur nirālambe jagāma vimale 'mbare
122 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram
   praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ
123 devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā
   kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ
124 uvāca vacanaṃ dhīmān paritoṣāt sagadgadam
   sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ
125 hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam
   abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham
126 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ
   kramato yojanaśataṃ nirbhayasya bhaye sati
127 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ
   satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā
128 tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ
   devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum
129 sa vai dattavaraḥ śailo babhūvāvasthitas tadā
   hanūmāṃś ca muhūrtena vyaticakrāma sāgaram
130 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
   abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram
131 ayaṃ vātātmajaḥ śrīmān plavate sāgaropari
   hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara
132 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam
   daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam
133 balam icchāmahe jñātuṃ bhūyaś cāsya parākramam
   tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati
134 evam uktā tu sā devī daivatair abhisatkṛtā
   samudramadhye surasā bibhratī rākṣasaṃ vapuḥ
135 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham
   plavamānaṃ hanūmantam āvṛtyedam uvāca ha
136 mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha
   ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam
137 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ
   prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt
138 rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam
   lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
139 asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ
   tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī
140 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
   kartum arhasi rāmasya sāhyaṃ viṣayavāsini
141 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
   āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te
142 evam uktā hanumatā surasā kāmarūpiṇī
   abravīn nātivarten māṃ kaś cid eṣa varo mama
143 evam uktaḥ surasayā kruddho vānarapuṃgavaḥ
   abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase
144 ity uktvā surasāṃ kruddho daśayojanam āyataḥ
   daśayojanavistāro babhūva hanumāṃs tadā
145 taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam
   cakāra surasāpy āsyaṃ viṃśadyojanam āyatam
146 hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ
   cakāra surasā vaktraṃ catvāriṃśat tathocchritam
147 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ
   cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam
148 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ
   cakāra surasā vaktram aśītiṃ yojanāyatam
149 hanūmān acala prakhyo navatiṃ yojanocchritaḥ
   cakāra surasā vaktraṃ śatayojanam āyatam
150 tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān
   dīrghajihvaṃ surasayā sughoraṃ narakopamam
151 sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ
   tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ
152 so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ
   antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt
153 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te
   gamiṣye yatra vaidehī satyaṃ cāstu vacas tava
154 taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva
   abravīt surasā devī svena rūpeṇa vānaram
155 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
   samānaya ca vaidehīṃ rāghaveṇa mahātmanā
156 tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram
   sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim
157 sa sāgaram anādhṛṣyam abhyetya varuṇālayam
   jagāmākāśam āviśya vegena garuṇopamaḥ
158 sevite vāridhāribhiḥ patagaiś ca niṣevite
   carite kaiśikācāryair airāvataniṣevite
159 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ
   vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte
160 vajrāśanisamāghātaiḥ pāvakair upaśobhite
   kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte
161 bahatā havyam atyantaṃ sevite citrabhānunā
   grahanakṣatracandrārkatārāgaṇavibhūṣite
162 maharṣigaṇagandharvanāgayakṣasamākule
   vivikte vimale viśve viśvāvasuniṣevite
163 devarājagajākrānte candrasūryapathe śive
   vitāne jīvalokasya vitato brahmanirmite
164 bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ
   kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire
165 praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ
   prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā
166 plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī
   manasā cintayām āsa pravṛddhā kāmarūpiṇī
167 adya dīrghasya kālasya bhaviṣyāmy aham āśitā
   idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam
168 iti saṃcintya manasā chāyām asya samakṣipat
   chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ
169 samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ
   pratilomena vātena mahānaur iva sāgare
170 tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ
   dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi
171 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam
   chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ
172 sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ
   vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ
173 tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ
   vaktraṃ prasārayām āsa pātālāmbarasaṃnibham
174 sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham
   kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ
175 sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ
   saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ
176 āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ
   grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā
177 tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ
   utpapātātha vegena manaḥsaṃpātavikramaḥ
178 tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām
   bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham
179 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam
   sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara
180 yasya tv etāni catvāri vānarendra yathā tava
   dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati
181 sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ
   jagāmākāśam āviśya pannagāśanavat kapiḥ
182 prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan
   yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ
183 dadarśa ca patann eva vividhadrumabhūṣitam
   dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca
184 sāgaraṃ sāgarānūpān sāgarānūpajān drumān
   sāgarasya ca patnīnāṃ mukhāny api vilokayan
185 sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā
   nirundhantam ivākāśaṃ cakāra matimān matim
186 kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ
   mayi kautūhalaṃ kuryur iti mene mahākapiḥ
187 tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham
   punaḥ prakṛtim āpede vītamoha ivātmavān
188 sa cārunānāvidharūpadhārī; paraṃ samāsādya samudratīram
   parair aśakyapratipannarūpaḥ; samīkṣitātmā samavekṣitārthaḥ
189 tataḥ sa lambasya gireḥ samṛddhe; vicitrakūṭe nipapāta kūṭe
   saketakoddālakanālikere; mahādrikūṭapratimo mahātmā
190 sa sāgaraṃ dānavapannagāyutaṃ; balena vikramya mahormimālinam
   nipatya tīre ca mahodadhes tadā; dadarśa laṅkām amarāvatīm iva
 1 ततॊ रावणनीतायाः सीतायाः शत्रुकर्शनः
  इयेष पदम अन्वेष्टुं चारणाचरिते पथि
 2 अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः
  धीरः सलिलकल्पेषु विचचार यथासुखम
 3 दविजान वित्रासयन धीमान उरसा पादपान हरन
  मृगांश च सुबहून निघ्नन परवृद्ध इव केसरी
 4 नीललॊहितमाञ्जिष्ठपद्मवर्णैः सितासितैः
  सवभाव विहितैश चित्रैर धातुभिः समलंकृतम
 5 कामरूपिभिर आविष्टम अभीक्ष्णं सपरिच्छदैः
  यक्षकिंनरगन्धर्वैर देवकल्पैश च पन्नगैः
 6 स तस्य गिरिवर्यस्य तले नागवरायुते
  तिष्ठन कपिवरस तत्र हरदे नाग इवाबभौ
 7 स सूर्याय महेन्द्राय पवनाय सवयम्भुवे
  भूतेभ्यश चाञ्जलिं कृत्वा चकार गमने मतिम
 8 अञ्जलिं पराङ्मुखः कुर्वन पवनायात्मयॊनये
  ततॊ हि ववृधे गन्तुं दक्षिणॊ दक्षिणां दिशम
 9 पलवंगप्रवरैर दृष्टः पलवने कृतनिश्चयः
  ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु
 10 निष्प्रमाण शरीरः संल लिलङ्घयिषुर अर्णवम
   बाहुभ्यां पीडयाम आस चरणाभ्यां च पर्वतम
11 स चचालाचलाश चारु मुहूर्तं कपिपीडितः
   तरूणां पुष्पिताग्राणां सर्वं पुष्पम अशातयत
12 तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना
   सर्वतः संवृतः शैलॊ बभौ पुष्पमयॊ यथा
13 तेन चॊत्तमवीर्येण पीड्यमानः स पर्वतः
   सलिलं संप्रसुस्राव मदं मत्त इव दविपः
14 पीड्यमानस तु बलिना महेन्द्रस तेन पर्वतः
   रीतिर निर्वर्तयाम आस काञ्चनाञ्जनराजतीः
   मुमॊच च शिलाः शैलॊ विशालाः समनःशिलाः
15 गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः
   गुहाविष्टानि भूतानि विनेदुर विकृतैः सवरैः
16 स महासत्त्वसंनादः शैलपीडानिमित्तजः
   पृथिवीं पूरयाम आस दिशश चॊपवनानि च
17 शिरॊभिः पृथुभिः सर्पा वयक्तस्वस्तिकलक्षणैः
   वमन्तः पावकं घॊरं ददंशुर दशनैः शिलाः
18 तास तदा सविषैर दष्टाः कुपितैस तैर महाशिलाः
   जज्वलुः पावकॊद्दीप्ता विभिदुश च सहस्रधा
19 यानि चौषधजालानि तस्मिञ जातानि पर्वते
   विषघ्नान्य अपि नागानां न शेकुः शमितुं विषम
20 भिद्यते ऽयं गिरिर भूतैर इति मत्वा तपस्विनः
   तरस्ता विद्याधरास तस्माद उत्पेतुः सत्रीगणैः सह
21 पानभूमिगतं हित्वा हैमम आसनभाजनम
   पात्राणि च महार्हाणि करकांश च हिरण्मयान
22 लेह्यान उच्चावचान भक्ष्यान मांसानि विविधानि च
   आर्षभाणि च चर्माणि खड्गांश च कनकत्सरून
23 कृतकण्ठगुणाः कषीबा रक्तमाल्यानुलेपनाः
   रक्ताक्षाः पुष्कराक्षाश च गगनं परतिपेदिरे
24 हारनूपुरकेयूर पारिहार्य धराः सत्रियः
   विस्मिताः सस्मितास तस्थुर आकाशे रमणैः सह
25 दर्शयन्तॊ महाविद्यां विद्याधरमहर्षयः
   सहितास तस्थुर आकाशे वीक्षां चक्रुश च पर्वतम
26 शुश्रुवुश च तदा शब्दम ऋषीणां भावितात्मनाम
   चारणानां च सिद्धानां सथितानां विमले ऽमबरे
27 एष पर्वतसंकाशॊ हनूमान मारुतात्मजः
   तितीर्षति महावेगं समुद्रं मकरालयम
28 रामार्थं वानरार्थं च चिकीर्षन कर्म दुष्करम
   समुद्रस्य परं पारं दुष्प्रापं पराप्तुम इच्छति
29 दुधुवे च स रॊमाणि चकम्पे चाचलॊपमः
   ननाद च महानादं सुमहान इव तॊयदः
30 आनुपूर्व्याच च वृत्तं च लाङ्गूलं रॊमभिश चितम
   उत्पतिष्यन विचिक्षेप पक्षिराज इवॊरगम
31 तस्य लाङ्गूलम आविद्धम अतिवेगस्य पृष्ठतः
   ददृशे गरुडेनेव हरियमाणॊ महॊरगः
32 बाहू संस्तम्भयाम आस महापरिघसंनिभौ
   ससाद च कपिः कट्यां चरणौ संचुकॊप च
33 संहृत्य च भुजौ शरीमांस तथैव च शिरॊधराम
   तेजः सत्त्वं तथा वीर्यम आविवेश स वीर्यवान
34 मार्गम आलॊकयन दूराद ऊर्ध्वप्रणिहितेक्षणः
   रुरॊध हृदये पराणान आकाशम अवलॊकयन
35 पद्भ्यां दृढम अवस्थानं कृत्वा स कपिकुञ्जरः
   निकुञ्च्य कर्णौ हनुमान उत्पतिष्यन महाबलः
   वानरान वानरश्रेष्ठ इदं वचनम अब्रवीत
36 यथा राघवनिर्मुक्तः शरः शवसनविक्रमः
   गच्छेत तद्वद गमिष्यामि लङ्कां रावणपालिताम
37 न हि दरक्ष्यामि यदि तां लङ्कायां जनकात्मजाम
   अनेनैव हि वेगेन गमिष्यामि सुरालयम
38 यदि वा तरिदिवे सीतां न दरक्ष्यामि कृतश्रमः
   बद्ध्वा राक्षसराजानम आनयिष्यामि रावणम
39 सर्वथा कृतकार्यॊ ऽहम एष्यामि सह सीतया
   आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम
40 एवम उक्त्वा तु हनुमान वानरान वानरॊत्तमः
   उत्पपाताथ वेगेन वेगवान अविचारयन
41 समुत्पतति तस्मिंस तु वेगात ते नगरॊहिणः
   संहृत्य विटपान सर्वान समुत्पेतुः समन्ततः
42 स मत्तकॊयष्टिभकान पादपान पुष्पशालिनः
   उद्वहन्न ऊरुवेगेन जगाम विमले ऽमबरे
43 ऊरुवेगॊद्धता वृक्षा मुहूर्तं कपिम अन्वयुः
   परस्थितं दीर्घम अध्वानं सवबन्धुम इव बान्धवाः
44 तम ऊरुवेगॊन्मथिताः सालाश चान्ये नगॊत्तमाः
   अनुजग्मुर हनूमन्तं सैन्या इव महीपतिम
45 सुपुष्पिताग्रैर बहुभिः पादपैर अन्वितः कपिः
   हनुमान पर्वताकारॊ बभूवाद्भुतदर्शनः
46 सारवन्तॊ ऽथ ये वृक्षा नयमज्जँल लवणाम्भसि
   भयाद इव महेन्द्रस्य पर्वता वरुणालये
47 स नानाकुसुमैः कीर्णः कपिः साङ्कुरकॊरकैः
   शुशुभे मेघसंकाशः खद्यॊतैर इव पर्वतः
48 विमुक्तास तस्य वेगेन मुक्त्वा पुष्पाणि ते दरुमाः
   अवशीर्यन्त सलिले निवृत्ताः सुहृदॊ यथा
49 लघुत्वेनॊपपन्नं तद विचित्रं सागरे ऽपतत
   दरुमाणां विविधं पुष्पं कपिवायुसमीरितम
50 पुष्पौघेणानुबद्धेन नानावर्णेन वानरः
   बभौ मेघ इवॊद्यन वै विद्युद्गणविभूषितः
51 तस्य वेगसमुद्भूतैः पुष्पैस तॊयम अदृश्यत
   ताराभिर अभिरामाभिर उदिताभिर इवाम्बरम
52 तस्याम्बरगतौ बाहू ददृशाते परसारितौ
   पर्वताग्राद विनिष्क्रान्तौ पञ्चास्याव इव पन्नगौ
53 पिबन्न इव बभौ चापि सॊर्मिजालं महार्णवम
   पिपासुर इव चाकाशं ददृशे स महाकपिः
54 तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः
   नयने विप्रकाशेते पर्वतस्थाव इवानलौ
55 पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले
   चक्षुषी संप्रकशेते चन्द्रसूर्याव इव सथितौ
56 मुखं नासिकया तस्य ताम्रया ताम्रम आबभौ
   संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम
57 लाङ्गलं च समाविद्धं पलवमानस्य शॊभते
   अम्बरे वायुपुत्रस्य शक्रध्वज इवॊच्छ्रितः
58 लाङ्गूलचक्रेण महाञ शुक्लदंष्ट्रॊ ऽनिलात्मजः
   वयरॊचत महाप्राज्ञः परिवेषीव भास्करः
59 सफिग्देशेनाभिताम्रेण रराज स महाकपिः
   महता दारितेनेव गिरिर गैरिकधातुना
60 तस्य वानरसिंहस्य पलवमानस्य सागरम
   कक्षान्तरगतॊ वायुर जीमूत इव गर्जति
61 खे यथा निपतत्य उल्का उत्तरान्ताद विनिःसृता
   दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः
62 पतत्पतंगसंकाशॊ वयायतः शुशुभे कपिः
   परवृद्ध इव मातंगः कक्ष्यया बध्यमानया
63 उपरिष्टाच छरीरेण छायया चावगाढया
   सागरे मारुताविष्टा नौर इवासीत तदा कपिः
64 यं यं देशं समुद्रस्य जगाम स महाकपिः
   स स तस्याङ्गवेगेन सॊन्माद इव लक्ष्यते
65 सागरस्यॊर्मिजालानाम उरसा शैलवर्ष्मणाम
   अभिघ्नंस तु महावेगः पुप्लुवे स महाकपिः
66 कपिवातश च बलवान मेघवातश च निःसृतः
   सागरं भीमनिर्घॊषं कम्पयाम आसतुर भृशम
67 विकर्षन्न ऊर्मिजालानि बृहन्ति लवणाम्भसि
   अत्यक्रामन महावेगस तरङ्गान गणयन्न इव
68 पलवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः
   वयॊम्नि तं कपिशार्दूलं सुपर्णम इति मेनिरे
69 दशयॊजनविस्तीर्णा तरिंशद्यॊजनम आयता
   छाया वानरसिंहस्य जले चारुतराभवत
70 शवेताभ्रघनराजीव वायुपुत्रानुगामिनी
   तस्य सा शुशुभे छाया वितता लवणाम्भसि
71 पलवमानं तु तं दृष्ट्वा पलवगं तवरितं तदा
   ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः
72 तताप न हि तं सूर्यः पलवन्तं वानरेश्वरम
   सिषेवे च तदा वायू रामकार्यार्थसिद्धये
73 ऋषयस तुष्टुवुश चैनं पलवमानं विहायसा
   जगुश च देवगन्धर्वाः परशंसन्तॊ महौजसं
74 नागाश च तुष्टुवुर यक्षा रक्षांसि विबुधाः खगाः
   परेक्ष्याकाशे कपिवरं सहसा विगतक्लमम
75 तस्मिन पलवगशार्दूले पलवमाने हनूमति
   इक्ष्वाकुकुलमानार्थी चिन्तयाम आस सागरः
76 साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः
   करिष्यामि भविष्यामि सर्ववाच्यॊ विवक्षताम
77 अहम इक्ष्वाकुनाथेन सगरेण विवर्धितः
   इक्ष्वाकुसचिवश चायं नावसीदितुम अर्हति
78 तथा मया विधातव्यं विश्रमेत यथा कपिः
   शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति
79 इति कृत्वा मतिं साध्वीं समुद्रश छन्नम अम्भसि
   हिरण्यनाभं मैनाकम उवाच गिरिसत्तमम
80 तवम इहासुरसंघानां पातालतलवासिनाम
   देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः
81 तवम एषां जञातवीर्याणां पुनर एवॊत्पतिष्यताम
   पातालस्याप्रमेयस्य दवारम आवृत्य तिष्ठसि
82 तिर्यग ऊर्ध्वम अधश चैव शक्तिस ते शैलवर्धितुम
   तस्मात संचॊदयामि तवाम उत्तिष्ठ नगसत्तम
83 स एष कपिशार्दूलस तवाम उपर्येति वीर्यवान
   हनूमान रामकार्यार्थं भीमकर्मा खम आप्लुतः
84 तस्य साह्यं मया कार्यम इक्ष्वाकुकुलवर्तिनः
   मम इक्ष्वाकवः पूज्याः परं पूज्यतमास तव
85 कुरु साचिव्यम अस्माकं न नः कार्यम अतिक्रमेत
   कर्तव्यम अकृतं कार्यं सतां मन्युम उदीरयेत
86 सलिलाद ऊर्ध्वम उत्तिष्ठ तिष्ठत्व एष कपिस तवयि
   अस्माकम अतिथिश चैव पूज्यश च पलवतां वरः
87 चामीकरमहानाभ देवगन्धर्वसेवित
   हनूमांस तवयि विश्रान्तस ततः शेषं गमिष्यति
88 काकुत्स्थस्यानृशंस्यं च मैथिल्याश च विवासनम
   शरमं च पलवगेन्द्रस्य समीक्ष्यॊत्थातुम अर्हसि
89 हिरण्यनाभॊ मैनाकॊ निशम्य लवणाम्भसः
   उत्पपात जलात तूर्णं महाद्रुमलतायुतः
90 स सागरजलं भित्त्वा बभूवात्युत्थितस तदा
   यथा जलधरं भित्त्वा दीप्तरश्मिर दिवाकरः
91 शातकुम्भमयैः शृङ्गैः सकिंनरमहॊरगैः
   आदित्यॊदयसंकाशैर आलिखद्भिर इवाम्बरम
92 तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः
   आकाशं शस्त्रसंकाशम अभवत काञ्चनप्रभम
93 जातरूपमयैः शृङ्गैर भराजमानैः सवयं परभैः
   आदित्यशतसंकाशः सॊ ऽभवद गिरिसत्तमः
94 तम उत्थितम असंगेन हनूमान अग्रतः सथितम
   मध्ये लवणतॊयस्य विघ्नॊ ऽयम इति निश्चितः
95 स तम उच्छ्रितम अत्यर्थं महावेगॊ महाकपिः
   उरसा पातयाम आस जीमूतम इव मारुतः
96 स तदा पातितस तेन कपिना पर्वतॊत्तमः
   बुद्ध्वा तस्य कपेर वेगं जहर्ष च ननन्द च
97 तम आकाशगतं वीरम आकाशे समवस्थितम
   परीतॊ हृष्टमना वाक्यम अब्रवीत पर्वतः कपिम
   मानुषं धरयन रूपम आत्मनः शिखरे सथितः
98 दुष्करं कृतवान कर्म तवम इदं वानरॊत्तम
   निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम
99 राघावस्य कुले जातैर उदधिः परिवर्धितः
   स तवां रामहिते युक्तं परत्यर्चयति सागरः
100 कृते च परतिकर्तव्यम एष धर्मः सनातनः
   सॊ ऽयं तत परतिकारार्थी तवत्तः संमानम अर्हति
101 तवन्निमित्तम अनेनाहं बहुमानात परचॊदितः
   यॊजनानां शतं चापि कपिर एष समाप्लुतः
   तव सानुषु विश्रान्तः शेषं परक्रमताम इति
102 तिष्ठ तवं हरिशार्दूल मयि विश्रम्य गम्यताम
   तद इदं गन्धवत सवादु कन्दमूलफलं बहु
   तद आस्वाद्य हरिश्रेष्ठ विश्रान्तॊ ऽनुगमिष्यसि
103 अस्माकम अपि संबन्धः कपिमुख्यस तवयास्ति वै
   परख्यतस तरिषु लॊकेषु महागुणपरिग्रहः
104 वेगवन्तः पलवन्तॊ ये पलवगा मारुतात्मज
   तेषां मुख्यतमं मन्ये तवाम अहं कपिकुञ्जर
105 अतिथिः किल पूजार्हः पराकृतॊ ऽपि विजानता
   धर्मं जिज्ञासमानेन किं पुनर यादृशॊ भवान
106 तवं हि देववरिष्ठस्य मारुतस्य महात्मनः
   पुत्रस तस्यैव वेगेन सदृशः कपिकुञ्जर
107 पूजिते तवयि धर्मज्ञ पूजां पराप्नॊति मारुतः
   तस्मात तवं पूजनीयॊ मे शृणु चाप्य अत्र कारणम
108 पूर्वं कृतयुगे तात पर्वताः पक्षिणॊ ऽभवन
   ते ऽपि जग्मुर दिशः सर्वा गरुडानिलवेगिनः
109 ततस तेषु परयातेषु देवसंघाः सहर्षिभिः
   भूतानि च भयं जग्मुस तेषां पतनशङ्कया
110 ततः करुद्धः सहस्राक्षः पर्वतानां शतक्रतुः
   पक्षांश चिच्छेद वज्रेण तत्र तत्र सहस्रशः
111 स माम उपगतः करुद्धॊ वज्रम उद्यम्य देवराट
   ततॊ ऽहं सहसा कषिप्तः शवसनेन महात्मना
112 अस्मिँल लवणतॊये च परक्षिप्तः पलवगॊत्तम
   गुप्तपक्षः समग्रश च तव पित्राभिरक्षितः
113 ततॊ ऽहं मानयामि तवां मान्यॊ हि मम मारुतः
   तवया मे हय एष संबन्धः कपिमुख्य महागुणः
114 अस्मिन्न एवंगते कार्ये सागरस्य ममैव च
   परीतिं परीतमना कर्तुं तवम अर्हसि महाकपे
115 शरमं मॊक्षय पूजां च गृहाण कपिसत्तम
   परीतिं च बहुमन्यस्व परीतॊ ऽसमि तव दर्शनात
116 एवम उक्तः कपिश्रेष्ठस तं नगॊत्तमम अब्रवीत
   परीतॊ ऽसमि कृतम आतिथ्यं मन्युर एषॊ ऽपनीयताम
117 तवरते कार्यकालॊ मे अहश चाप्य अतिवर्तते
   परतिज्ञा च मया दत्ता न सथातव्यम इहान्तरा
118 इत्य उक्त्वा पाणिना शैलम आलभ्य हरिपुंगवः
   जगामाकाशम आविश्य वीर्यवान परहसन्न इव
119 स पर्वतसमुद्राभ्यां बहुमानाद अवेक्षितः
   पूजितश चॊपपन्नाभिर आशीर्भिर अनिलात्मजः
120 अथॊर्ध्वं दूरम उत्पत्य हित्वा शैलमहार्णवौ
   पितुः पन्थानम आस्थाय जगाम विमले ऽमबरे
121 भूयश चॊर्ध्वगतिं पराप्य गिरिं तम अवलॊकयन
   वायुसूनुर निरालम्बे जगाम विमले ऽमबरे
122 तद दवितीयं हनुमतॊ दृष्ट्वा कर्म सुदुष्करम
   परशशंसुः सुराः सर्वे सिद्धाश च परमर्षयः
123 देवताश चाभवन हृष्टास तत्रस्थास तस्य कर्मणा
   काञ्चनस्य सुनाभस्य सहस्राक्षश च वासवः
124 उवाच वचनं धीमान परितॊषात सगद्गदम
   सुनाभं पर्वतश्रेष्ठं सवयम एव शचीपतिः
125 हिरण्यनाभशैलेन्द्रपरितुष्टॊ ऽसमि ते भृशम
   अभयं ते परयच्छामि तिष्ठ सौम्य यथासुखम
126 साह्यं कृतं ते सुमहद विक्रान्तस्य हनूमतः
   करमतॊ यॊजनशतं निर्भयस्य भये सति
127 रामस्यैष हि दौत्येन याति दाशरथेर हरिः
   सत्क्रियां कुर्वता शक्या तॊषितॊ ऽसमि दृढं तवया
128 ततः परहर्षम अलभद विपुलं पर्वतॊत्तमः
   देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम
129 स वै दत्तवरः शैलॊ बभूवावस्थितस तदा
   हनूमांश च मुहूर्तेन वयतिचक्राम सागरम
130 ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
   अब्रुवन सूर्यसंकाशां सुरसां नागमातरम
131 अयं वातात्मजः शरीमान पलवते सागरॊपरि
   हनूमान नाम तस्य तवं मुहूर्तं विघ्नम आचर
132 राक्षसं रूपम आस्थाय सुघॊरं पर्वतॊपमम
   दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम
133 बलम इच्छामहे जञातुं भूयश चास्य पराक्रमम
   तवां विजेष्यत्य उपायेन विषदं वा गमिष्यति
134 एवम उक्ता तु सा देवी दैवतैर अभिसत्कृता
   समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः
135 विकृतं च विरूपं च सर्वस्य च भयावहम
   पलवमानं हनूमन्तम आवृत्येदम उवाच ह
136 मम भक्षः परदिष्टस तवम ईश्वरैर वानरर्षभ
   अहं तवां भक्षयिष्यामि परविशेदं ममाननम
137 एवम उक्तः सुरसया पराञ्जलिर वानरर्षभः
   परहृष्टवदनः शरीमान इदं वचनम अब्रवीत
138 रामॊ दाशरथिर नाम परविष्टॊ दण्डकावनम
   लक्ष्मणेन सह भरात्रा वैदेह्या चापि भार्यया
139 अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः
   तस्य सीता हृता भार्या रावणेन यशस्विनी
140 तस्याः सकाशं दूतॊ ऽहं गमिष्ये रामशासनात
   कर्तुम अर्हसि रामस्य साह्यं विषयवासिनि
141 अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम
   आगमिष्यामि ते वक्त्रं सत्यं परतिशृणॊमि ते
142 एवम उक्ता हनुमता सुरसा कामरूपिणी
   अब्रवीन नातिवर्तेन मां कश चिद एष वरॊ मम
143 एवम उक्तः सुरसया करुद्धॊ वानरपुंगवः
   अब्रवीत कुरु वै वक्त्रं येन मां विषहिष्यसे
144 इत्य उक्त्वा सुरसां करुद्धॊ दशयॊजनम आयतः
   दशयॊजनविस्तारॊ बभूव हनुमांस तदा
145 तं दृष्ट्वा मेघसंकाशं दशयॊजनम आयतम
   चकार सुरसाप्य आस्यं विंशद्यॊजनम आयतम
146 हनुमांस तु ततः करुद्धस तरिंशद्यॊजनम आयतः
   चकार सुरसा वक्त्रं चत्वारिंशत तथॊच्छ्रितम
147 बभूव हनुमान वीरः पञ्चाशद्यॊजनॊच्छ्रितः
   चकार सुरसा वक्त्रं षष्टियॊजनम आयतम
148 तथैव हनुमान वीरः सप्ततिं यॊजनॊच्छ्रितः
   चकार सुरसा वक्त्रम अशीतिं यॊजनायतम
149 हनूमान अचल परख्यॊ नवतिं यॊजनॊच्छ्रितः
   चकार सुरसा वक्त्रं शतयॊजनम आयतम
150 तद दृष्ट्वा वयादितं तव आस्यं वायुपुत्रः स बुद्धिमान
   दीर्घजिह्वं सुरसया सुघॊरं नरकॊपमम
151 स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः
   तस्मिन मुहूर्ते हनुमान बभूवाङ्गुष्ठमात्रकः
152 सॊ ऽभिपत्याशु तद वक्त्रं निष्पत्य च महाजवः
   अन्तरिक्षे सथितः शरीमान इदं वचनम अब्रवीत
153 परविष्टॊ ऽसमि हि ते वक्त्रं दाक्षायणि नमॊ ऽसतु ते
   गमिष्ये यत्र वैदेही सत्यं चास्तु वचस तव
154 तं दृष्ट्वा वदनान मुक्तं चन्द्रं राहुमुखाद इव
   अब्रवीत सुरसा देवी सवेन रूपेण वानरम
155 अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम
   समानय च वैदेहीं राघवेण महात्मना
156 तत तृतीयं हनुमतॊ दृष्ट्वा कर्म सुदुष्करम
   साधु साध्व इति भूतानि परशशंसुस तदा हरिम
157 स सागरम अनाधृष्यम अभ्येत्य वरुणालयम
   जगामाकाशम आविश्य वेगेन गरुणॊपमः
158 सेविते वारिधारिभिः पतगैश च निषेविते
   चरिते कैशिकाचार्यैर ऐरावतनिषेविते
159 सिंहकुञ्जरशार्दूलपतगॊरगवाहनैः
   विमानैः संपतद्भिश च विमलैः समलंकृते
160 वज्राशनिसमाघातैः पावकैर उपशॊभिते
   कृतपुण्यैर महाभागैः सवर्गजिद्भिर अलंकृते
161 बहता हव्यम अत्यन्तं सेविते चित्रभानुना
   गरहनक्षत्रचन्द्रार्कतारागणविभूषिते
162 महर्षिगणगन्धर्वनागयक्षसमाकुले
   विविक्ते विमले विश्वे विश्वावसुनिषेविते
163 देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे
   विताने जीवलॊकस्य विततॊ बरह्मनिर्मिते
164 बहुशः सेविते वीरैर विद्याधरगणैर वरैः
   कपिना कृष्यमाणानि महाभ्राणि चकाशिरे
165 परविशन्न अभ्रजालानि निष्पतंश च पुनः पुनः
   परावृषीन्दुर इवाभाति निष्पतन परविशंस तदा
166 पलवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी
   मनसा चिन्तयाम आस परवृद्धा कामरूपिणी
167 अद्य दीर्घस्य कालस्य भविष्याम्य अहम आशिता
   इदं हि मे महत सत्त्वं चिरस्य वशम आगतम
168 इति संचिन्त्य मनसा छायाम अस्य समक्षिपत
   छायायां संगृहीतायां चिन्तयाम आस वानरः
169 समाक्षिप्तॊ ऽसमि सहसा पङ्गूकृतपराक्रमः
   परतिलॊमेन वातेन महानौर इव सागरे
170 तिर्यग ऊर्ध्वम अधश चैव वीक्षमाणस ततः कपिः
   ददर्श स महासत्त्वम उत्थितं लवणाम्भसि
171 कपिराज्ञा यद आख्यातं सत्त्वम अद्भुतदर्शनम
   छायाग्राहि महावीर्यं तद इदं नात्र संशयः
172 स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान कपिः
   वयवर्धत महाकायः परावृषीव बलाहकः
173 तस्य सा कायम उद्वीक्ष्य वर्धमानं महाकपेः
   वक्त्रं परसारयाम आस पातालाम्बरसंनिभम
174 स ददर्श ततस तस्या विकृतं सुमहन मुखम
   कायमात्रं च मेधावी मर्माणि च महाकपिः
175 स तस्या विवृते वक्त्रे वज्रसंहननः कपिः
   संक्षिप्य मुहुर आत्मानं निष्पपात महाबलः
176 आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः
   गरस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा
177 ततस तस्य नखैस तीक्ष्णैर मर्माण्य उत्कृत्य वानरः
   उत्पपाताथ वेगेन मनःसंपातविक्रमः
178 तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम
   भूतान्य आकाशचारीणि तम ऊचुः पलवगर्षभम
179 भीमम अद्य कृतं कर्म महत सत्त्वं तवया हतम
   साधयार्थम अभिप्रेतम अरिष्टं पलवतां वर
180 यस्य तव एतानि चत्वारि वानरेन्द्र यथा तव
   धृतिर दृष्टिर मतिर दाक्ष्यं स कर्मसु न सीदति
181 स तैः संभावितः पूज्यः परतिपन्नप्रयॊजनः
   जगामाकाशम आविश्य पन्नगाशनवत कपिः
182 पराप्तभूयिष्ठ पारस तु सर्वतः परतिलॊकयन
   यॊजनानां शतस्यान्ते वनराजिं ददर्श सः
183 ददर्श च पतन्न एव विविधद्रुमभूषितम
   दवीपं शाखामृगश्रेष्ठॊ मलयॊपवनानि च
184 सागरं सागरानूपान सागरानूपजान दरुमान
   सागरस्य च पत्नीनां मुखान्य अपि विलॊकयन
185 स महामेघसंकाशं समीक्ष्यात्मानम आत्मना
   निरुन्धन्तम इवाकाशं चकार मतिमान मतिम
186 कायवृद्धिं परवेगं च मम दृष्ट्वैव राक्षसाः
   मयि कौतूहलं कुर्युर इति मेने महाकपिः
187 ततः शरीरं संक्षिप्य तन महीधरसंनिभम
   पुनः परकृतिम आपेदे वीतमॊह इवात्मवान
188 स चारुनानाविधरूपधारी; परं समासाद्य समुद्रतीरम
   परैर अशक्यप्रतिपन्नरूपः; समीक्षितात्मा समवेक्षितार्थः
189 ततः स लम्बस्य गिरेः समृद्धे; विचित्रकूटे निपपात कूटे
   सकेतकॊद्दालकनालिकेरे; महाद्रिकूटप्रतिमॊ महात्मा
190 स सागरं दानवपन्नगायुतं; बलेन विक्रम्य महॊर्मिमालिनम
   निपत्य तीरे च महॊदधेस तदा; ददर्श लङ्काम अमरावतीम इव


Next: Chapter 2