Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 65

 1 anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm
  jāmbavān samudīkṣyaivaṃ hanumantam athābravīt
 2 vīra vānaralokasya sarvaśāstram athābravīt
  tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi
 3 hanuman harirājasya sugrīvasya samo hy asi
  rāmalakṣmaṇayoś cāpi tejasā ca balena ca
 4 ariṣṭaneminaḥ putrau vainateyo mahābalaḥ
  garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām
 5 bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ
  bhujagān uddharan pakṣī mahāvego mahāyaśāḥ
 6 pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava
  vikramaś cāpi vegaś ca na te tenāpahīyate
 7 balaṃ buddhiś ca tejaś ca sattvaṃ ca harisattama
  viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase
 8 apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā
  ajñaneti parikhyātā patnī kesariṇo hareḥ
 9 abhiśāpād abhūt tāta vānarī kāmarūpiṇī
  duhitā vānarendrasya kuñjarasya mahātmanaḥ
 10 kapitve cārusarvāṅgī kadā cit kāmarūpiṇī
   mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī
11 acarat parvatasyāgre prāvṛḍambudasaṃnibhe
   vicitramālyābharaṇā mahārhakṣaumavāsinī
12 tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham
   sthitāyāḥ parvatasyāgre māruto 'paharac chanaiḥ
13 sa dadarśa tatas tasyā vṛttāv ūrū susaṃhatau
   stanau ca pīnau sahitau sujātaṃ cāru cānanam
14 tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm
   dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ
15 sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ
   manmathāviṣṭasarvāṅgo gatātmā tām aninditām
16 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt
   ekapatnīvratam idaṃ ko nāśayitum icchati
17 añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata
   na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam
18 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini
   vīryavān buddhisaṃpannaḥ putras tava bhaviṣyati
19 abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane
   phalaṃ ceti jighṛkṣus tvam utplutyābhyapato divam
20 śatāni trīṇi gatvātha yojanānāṃ mahākape
   tejasā tasya nirdhūto na viṣādaṃ tato gataḥ
21 tāvad āpatatas tūrṇam antarikṣaṃ mahākape
   kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā
22 tataḥ śailāgraśikhare vāmo hanur abhajyata
   tato hi nāmadheyaṃ te hanumān iti kīrtyate
23 tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam
   trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ
24 saṃbhrāntāś ca surāḥ sarve trailokye kṣubhite sati
   prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ
25 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau
   aśastravadhyatāṃ tāta samare satyavikrama
26 vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca
   sahasranetraḥ prītātmā dadau te varam uttamam
27 svacchandataś ca maraṇaṃ te bhūyād iti vai prabho
   sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ
28 mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ
   tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ
29 vayam adya gataprāṇā bhavān asmāsu sāmpratam
   dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ
30 trivikrame mayā tāta saśailavanakānanā
   triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam
31 tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt
   niṣpannam amṛtaṃ yābhis tadāsīn no mahad balam
32 sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ
   sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ
33 tad vijṛmbhasva vikrāntaḥ plavatām uttamo hy asi
   tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī
34 uttiṣṭha hariśārdūla laṅghayasva mahārṇavam
   parā hi sarvabhūtānāṃ hanuman yā gatis tava
35 viṣāṇṇā harayaḥ sarve hanuman kim upekṣase
   vikramasva mahāvego viṣṇus trīn vikramān iva
36 tatas tu vai jāmbavatābhicoditaḥ; pratītavegaḥ pavanātmajaḥ kapiḥ
   praharṣayaṃs tāṃ harivīra vāhinīṃ; cakāra rūpaṃ mahad ātmanas tadā
 1 अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम
  जाम्बवान समुदीक्ष्यैवं हनुमन्तम अथाब्रवीत
 2 वीर वानरलॊकस्य सर्वशास्त्रम अथाब्रवीत
  तूष्णीम एकान्तम आश्रित्य हनुमन किं न जल्पसि
 3 हनुमन हरिराजस्य सुग्रीवस्य समॊ हय असि
  रामलक्ष्मणयॊश चापि तेजसा च बलेन च
 4 अरिष्टनेमिनः पुत्रौ वैनतेयॊ महाबलः
  गरुत्मान इव विख्यात उत्तमः सर्वपक्षिणाम
 5 बहुशॊ हि मया दृष्टः सागरे स महाबलः
  भुजगान उद्धरन पक्षी महावेगॊ महायशाः
 6 पक्षयॊर यद बलं तस्य तावद भुजबलं तव
  विक्रमश चापि वेगश च न ते तेनापहीयते
 7 बलं बुद्धिश च तेजश च सत्त्वं च हरिसत्तम
  विशिष्टं सर्वभूतेषु किम आत्मानं न बुध्यसे
 8 अप्सराप्सरसां शरेष्ठा विख्याता पुञ्जिकस्थला
  अज्ञनेति परिख्याता पत्नी केसरिणॊ हरेः
 9 अभिशापाद अभूत तात वानरी कामरूपिणी
  दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः
 10 कपित्वे चारुसर्वाङ्गी कदा चित कामरूपिणी
   मानुषं विग्रहं कृत्वा यौवनॊत्तमशालिनी
11 अचरत पर्वतस्याग्रे परावृडम्बुदसंनिभे
   विचित्रमाल्याभरणा महार्हक्षौमवासिनी
12 तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम
   सथितायाः पर्वतस्याग्रे मारुतॊ ऽपहरच छनैः
13 स ददर्श ततस तस्या वृत्ताव ऊरू सुसंहतौ
   सतनौ च पीनौ सहितौ सुजातं चारु चाननम
14 तां विशालायतश्रॊणीं तनुमध्यां यशस्विनीम
   दृष्ट्वैव शुभसर्वाग्नीं पवनः काममॊहितः
15 स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः
   मन्मथाविष्टसर्वाङ्गॊ गतात्मा ताम अनिन्दिताम
16 सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यम अब्रवीत
   एकपत्नीव्रतम इदं कॊ नाशयितुम इच्छति
17 अञ्जनाया वचः शरुत्वा मारुतः परत्यभाषत
   न तवां हिंसामि सुश्रॊणि मा भूत ते सुभगे भयम
18 मनसास्मि गतॊ यत तवां परिष्वज्य यशस्विनि
   वीर्यवान बुद्धिसंपन्नः पुत्रस तव भविष्यति
19 अभ्युत्थितं ततः सूर्यं बालॊ दृष्ट्वा महावने
   फलं चेति जिघृक्षुस तवम उत्प्लुत्याभ्यपतॊ दिवम
20 शतानि तरीणि गत्वाथ यॊजनानां महाकपे
   तेजसा तस्य निर्धूतॊ न विषादं ततॊ गतः
21 तावद आपततस तूर्णम अन्तरिक्षं महाकपे
   कषिप्तम इन्द्रेण ते वज्रं करॊधाविष्टेन धीमता
22 ततः शैलाग्रशिखरे वामॊ हनुर अभज्यत
   ततॊ हि नामधेयं ते हनुमान इति कीर्त्यते
23 ततस तवां निहतं दृष्ट्वा वायुर गन्धवहः सवयम
   तरैलॊक्ये भृशसंक्रुद्धॊ न ववौ वै परभञ्जनः
24 संभ्रान्ताश च सुराः सर्वे तरैलॊक्ये कषुभिते सति
   परसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः
25 परसादिते च पवने बरह्मा तुभ्यं वरं ददौ
   अशस्त्रवध्यतां तात समरे सत्यविक्रम
26 वज्रस्य च निपातेन विरुजं तवां समीक्ष्य च
   सहस्रनेत्रः परीतात्मा ददौ ते वरम उत्तमम
27 सवच्छन्दतश च मरणं ते भूयाद इति वै परभॊ
   स तवं केसरिणः पुत्रः कषेत्रजॊ भीमविक्रमः
28 मारुतस्यौरसः पुत्रस तेजसा चापि तत्समः
   तवं हि वायुसुतॊ वत्स पलवने चापि तत्समः
29 वयम अद्य गतप्राणा भवान अस्मासु साम्प्रतम
   दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः
30 तरिविक्रमे मया तात सशैलवनकानना
   तरिः सप्तकृत्वः पृथिवी परिक्रान्ता परदक्षिणम
31 तदा चौषधयॊ ऽसमाभिः संचिता देवशासनात
   निष्पन्नम अमृतं याभिस तदासीन नॊ महद बलम
32 स इदानीम अहं वृद्धः परिहीनपराक्रमः
   साम्प्रतं कालम अस्माकं भवान सर्वगुणान्वितः
33 तद विजृम्भस्व विक्रान्तः पलवताम उत्तमॊ हय असि
   तवद्वीर्यं दरष्टुकामेयं सर्वा वानरवाहिनी
34 उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम
   परा हि सर्वभूतानां हनुमन या गतिस तव
35 विषाण्णा हरयः सर्वे हनुमन किम उपेक्षसे
   विक्रमस्व महावेगॊ विष्णुस तरीन विक्रमान इव
36 ततस तु वै जाम्बवताभिचॊदितः; परतीतवेगः पवनात्मजः कपिः
   परहर्षयंस तां हरिवीर वाहिनीं; चकार रूपं महद आत्मनस तदा


Next: Chapter 66