Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 60

 1 tatas tad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam
  ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā
 2 bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ
  pariśrānto na śaknomi vacanaṃ paribhāṣitum
 3 ahaṃ caiva jaṭāyuś ca saṃgharṣād darpamohitau
  ākāśaṃ patitau vīrau jighāsantau parākramam
 4 kailāsaśikhare baddhvā munīnām agrataḥ paṇam
  raviḥ syād anuyātavyo yāvad astaṃ mahāgirim
 5 athāvāṃ yugapat prāptāv apaśyāva mahītale
  rathacakrapramāṇāni nagarāṇi pṛthak pṛthak
 6 kva cid vāditraghoṣāṃś ca brahmaghoṣāṃś ca śuśruva
  gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ
 7 tūrṇam utpatya cākāśam ādityapatham āsthitau
  āvām ālokayāvas tad vanaṃ śādvalasaṃsthitam
 8 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ
  āpagābhiś ca saṃvītā sūtrair iva vasuṃdharā
 9 himavāṃś caiva vindhyaś ca meruś ca sumahān nagaḥ
  bhūtale saṃprakāśante nāgā iva jalāśaye
 10 tīvrasvedaś ca khedaś ca bhayaṃ cāsīt tadāvayoḥ
   samāviśata mohaś ca mohān mūrchā ca dāruṇā
11 na dig vijñāyate yāmyā nāgenyā na ca vāruṇī
   yugānte niyato loko hato dagdha ivāgninā
12 yatnena mahatā bhūyo raviḥ samavalokitaḥ
   tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau
13 jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ
   taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham
14 pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata
   pramādāt tatra nirdagdhaḥ patan vāyupathād aham
15 āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam
   ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ
16 rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca
   sarvathā martum evecchan patiṣye śikharād gireḥ
 1 ततस तद दारुणं कर्म दुष्करं साहसात कृतम
  आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा
 2 भगवन वरणयुक्तत्वाल लज्जया चाकुलेन्द्रियः
  परिश्रान्तॊ न शक्नॊमि वचनं परिभाषितुम
 3 अहं चैव जटायुश च संघर्षाद दर्पमॊहितौ
  आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम
 4 कैलासशिखरे बद्ध्वा मुनीनाम अग्रतः पणम
  रविः सयाद अनुयातव्यॊ यावद अस्तं महागिरिम
 5 अथावां युगपत पराप्ताव अपश्याव महीतले
  रथचक्रप्रमाणानि नगराणि पृथक पृथक
 6 कव चिद वादित्रघॊषांश च बरह्मघॊषांश च शुश्रुव
  गायन्तीश चाङ्गना बह्वीः पश्यावॊ रक्तवाससः
 7 तूर्णम उत्पत्य चाकाशम आदित्यपथम आस्थितौ
  आवाम आलॊकयावस तद वनं शाद्वलसंस्थितम
 8 उपलैर इव संछन्ना दृश्यते भूः शिलॊच्चयैः
  आपगाभिश च संवीता सूत्रैर इव वसुंधरा
 9 हिमवांश चैव विन्ध्यश च मेरुश च सुमहान नगः
  भूतले संप्रकाशन्ते नागा इव जलाशये
 10 तीव्रस्वेदश च खेदश च भयं चासीत तदावयॊः
   समाविशत मॊहश च मॊहान मूर्छा च दारुणा
11 न दिग विज्ञायते याम्या नागेन्या न च वारुणी
   युगान्ते नियतॊ लॊकॊ हतॊ दग्ध इवाग्निना
12 यत्नेन महता भूयॊ रविः समवलॊकितः
   तुल्यः पृथ्वीप्रमाणेन भास्करः परतिभाति नौ
13 जटायुर माम अनापृच्छ्य निपपात महीं ततः
   तं दृष्ट्वा तूर्णम आकाशाद आत्मानं मुक्तवान अहम
14 पक्षिभ्यां च मया गुप्तॊ जटायुर न परदह्यत
   परमादात तत्र निर्दग्धः पतन वायुपथाद अहम
15 आशङ्के तं निपतितं जनस्थाने जटायुषम
   अहं तु पतितॊ विन्ध्ये दग्धपक्षॊ जडीकृतः
16 राज्येन हीनॊ भरात्रा च पक्षाभ्यां विक्रमेण च
   सर्वथा मर्तुम एवेच्छन पतिष्ये शिखराद गिरेः


Next: Chapter 61