Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 54

 1 śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam
  svāmisatkārasaṃyuktam aṅgado vākyam abravīt
 2 sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam
  vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate
 3 bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām
  dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ
 4 kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā
  yuddhāyābhiniyuktena bilasya pihitaṃ mukham
 5 satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ
  vismṛto rāghavo yena sa kasya sukṛtaṃ smaret
 6 lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā
  ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet
 7 tasmin pāpe kṛtaghne tu smṛtihīne calātmani
  āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ
 8 rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā
  kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati
 9 bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham
  kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ
 10 upāṃśudaṇḍena hi māṃ bandhanenopapādayet
   śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt
11 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam
   anujānīta māṃ sarve gṛhān gacchantu vānarāḥ
12 ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm
   ihaiva prāyam āsiṣye śreyo maraṇam eva me
13 abhivādanapūrvaṃ tu rājā kuśalam eva ca
   vācyas tato yavīyān me sugrīvo vānareśvaraḥ
14 ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me
   mātaraṃ caiva me tārām āśvāsayitum arhatha
15 prakṛtyā priyaputrā sā sānukrośā tapasvinī
   vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam
16 etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca
   saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ
17 tasya saṃviśatas tatra rudanto vānararṣabhāḥ
   nayanebhyaḥ pramumucur uṣṇaṃ vai vāriduḥkhitāḥ
18 sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam
   parivāryāṅgado sarve vyavasyan prāyam āsitum
19 mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ
   upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan
   dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ
20 sa saṃviśadbhir bahubhir mahīdharo; mahādrikūṭapramitaiḥ plavaṃgamaiḥ
21 babhūva saṃnāditanirjharāntaro; bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ
 1 शरुत्वा हनुमतॊ वाक्यं परश्रितं धर्मसंहितम
  सवामिसत्कारसंयुक्तम अङ्गदॊ वाक्यम अब्रवीत
 2 सथैर्यं सर्वात्मना शौचम आनृशंस्यम अथार्जवम
  विक्रमैश चैव धैर्यं च सुग्रीवे नॊपपद्यते
 3 भरातुर जयेष्ठस्य यॊ भार्यां जीवितॊ महिषीं परियाम
  धर्मेण मातरं यस तु सवीकरॊति जुगुप्सितः
 4 कथं स धर्मं जानीते येन भरात्रा दुरात्मना
  युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम
 5 सत्यात पाणिगृहीतश च कृतकर्मा महायशाः
  विस्मृतॊ राघवॊ येन स कस्य सुकृतं समरेत
 6 लक्ष्मणस्य भयाद येन नाधर्मभयभीरुणा
  आदिष्टा मार्गितुं सीतां धर्मम अस्मिन कथं भवेत
 7 तस्मिन पापे कृतघ्ने तु समृतिहीने चलात्मनि
  आर्यः कॊ विश्वसेज जातु तत कुलीनॊ जिजीविषुः
 8 राज्ये पुत्रं परतिष्ठाप्य सगुणॊ निर्गुणॊ ऽपि वा
  कथं शत्रुकुलीनं मां सुग्रीवॊ जीवयिष्यति
 9 भिन्नमन्त्रॊ ऽपराद्धश च हीनशक्तिः कथं हय अहम
  किष्किन्धां पराप्य जीवेयम अनाथ इव दुर्बलः
 10 उपांशुदण्डेन हि मां बन्धनेनॊपपादयेत
   शठः करूरॊ नृशंसश च सुग्रीवॊ राज्यकारणात
11 बन्धनाच चावसादान मे शरेयः परायॊपवेशनम
   अनुजानीत मां सर्वे गृहान गच्छन्तु वानराः
12 अहं वः परतिजानामि न गमिष्याम्य अहं पुरीम
   इहैव परायम आसिष्ये शरेयॊ मरणम एव मे
13 अभिवादनपूर्वं तु राजा कुशलम एव च
   वाच्यस ततॊ यवीयान मे सुग्रीवॊ वानरेश्वरः
14 आरॊग्यपूर्वं कुशलं वाच्या माता रुमा च मे
   मातरं चैव मे ताराम आश्वासयितुम अर्हथ
15 परकृत्या परियपुत्रा सा सानुक्रॊशा तपस्विनी
   विनष्टं माम इह शरुत्वा वयक्तं हास्यति जीवितम
16 एतावद उक्त्वा वचनं वृद्धान अप्य अभिवाद्य च
   संविवेशाङ्गदॊ भूमौ रुदन दर्भेषु दुर्मनाः
17 तस्य संविशतस तत्र रुदन्तॊ वानरर्षभाः
   नयनेभ्यः परमुमुचुर उष्णं वै वारिदुःखिताः
18 सुग्रीवं चैव निन्दन्तः परशंसन्तश च वालिनम
   परिवार्याङ्गदॊ सर्वे वयवस्यन परायम आसितुम
19 मतं तद वालिपुत्रस्य विज्ञाय पलवगर्षभाः
   उपस्पृश्यॊदकं सर्वे पराङ्मुखाः समुपाविशन
   दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः
20 स संविशद्भिर बहुभिर महीधरॊ; महाद्रिकूटप्रमितैः पलवंगमैः
21 बभूव संनादितनिर्झरान्तरॊ; भृशं नदद्भिर जलदैर इवॊल्बणैः


Next: Chapter 55