Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 52

 1 evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam
  uvāca hanumān vākyaṃ tām aninditaceṣṭitām
 2 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi
  yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā
  sa tu kālo vyatikrānto bile ca parivartatām
 3 sā tvam asmād bilād ghorād uttārayitum arhasi
 4 tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ
  trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān
 5 mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi
  tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ
 6 evam uktā hanumatā tāpasī vākyam abravīt
  jīvatā duṣkaraṃ manye praviṣṭena nivartitum
 7 tapasas tu prabhāvena niyamopārjitena ca
  sarvān eva bilād asmād uddhariṣyāmi vānarān
 8 nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ
  na hi niṣkramituṃ śakyam animīlitalocanaiḥ
 9 tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ
  sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ
 10 vānarās tu mahātmāno hastaruddhamukhās tadā
   nimeṣāntaramātreṇa bilād uttāritās tayā
11 tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī
   niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt
12 eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ
   eṣa prasavaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ
13 svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ
   ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā
14 tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam
   apāram abhigarjantaṃ ghorair ūrmibhir ākulam
15 mayasya māyā vihitaṃ giridurgaṃ vicinvatām
   teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ
16 vindhyasya tu gireḥ pāde saṃprapuṣpitapādape
   upaviśya mahābhāgāś cintām āpedire tadā
17 tataḥ puṣpātibhārāgrāṁl latāśatasamāvṛtān
   drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ
18 te vasantam anuprāptaṃ prativedya parasparam
   naṣṭasaṃdeśakālārthā nipetur dharaṇītale
19 sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ
   yuvarājo mahāprājña aṅgado vākyam abravīt
20 śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ
   māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate
21 tasminn atīte kāle tu sugrīveṇa kṛte svayam
   prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām
22 tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ
   na kṣamiṣyati naḥ sarvān aparādhakṛto gatān
23 apravṛttau ca sītāyāḥ pāpam eva kariṣyati
   tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ
24 tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca
   yāvan na ghātayed rājā sarvān pratigatān itaḥ
   vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ
25 na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ
   narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā
26 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam
   ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ
27 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare
   ihaiva prāyam āsiṣye puṇye sāgararodhasi
28 etac chrutvā kumāreṇa yuvarājena bhāṣitam
   sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan
29 tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ
   adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān
30 rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam
   na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ
31 plavaṃgamānāṃ tu bhayārditānāṃ; śrutvā vacas tāra idaṃ babhāṣe
   alaṃ viṣādena bilaṃ praviśya; vasāma sarve yadi rocate vaḥ
32 idaṃ hi māyā vihitaṃ sudurgamaṃ; prabhūtavṛkṣodakabhojyapeyam
   ihāsti no naiva bhayaṃ puraṃdarān; na rāghavād vānararājato 'pi vā
33 śrutvāṅgadasyāpi vaco 'nukūlam; ūcuś ca sarve harayaḥ pratītāḥ
   yathā na hanyema tathāvidhānam; asaktam adyaiva vidhīyatāṃ naḥ
 1 एवम उक्तः शुभं वाक्यं तापस्या धर्मसंहितम
  उवाच हनुमान वाक्यं ताम अनिन्दितचेष्टिताम
 2 शरणं तवां परपन्नाः समः सर्वे वै धर्मचारिणि
  यः कृतः समयॊ ऽसमाकं सुग्रीवेण महात्मना
  स तु कालॊ वयतिक्रान्तॊ बिले च परिवर्तताम
 3 सा तवम अस्माद बिलाद घॊराद उत्तारयितुम अर्हसि
 4 तस्मात सुग्रीववचनाद अतिक्रान्तान गतायुषः
  तरातुम अर्हसि नः सर्वान सुग्रीवभयशङ्कितान
 5 महच च कार्यम अस्माभिः कर्तव्यं धर्मचारिणि
  तच चापि न कृतं कार्यम अस्माभिर इह वासिभिः
 6 एवम उक्ता हनुमता तापसी वाक्यम अब्रवीत
  जीवता दुष्करं मन्ये परविष्टेन निवर्तितुम
 7 तपसस तु परभावेन नियमॊपार्जितेन च
  सर्वान एव बिलाद अस्माद उद्धरिष्यामि वानरान
 8 निमीलयत चक्षूंषि सर्वे वानरपुंगवाः
  न हि निष्क्रमितुं शक्यम अनिमीलितलॊचनैः
 9 ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः
  सहसा पिदधुर दृष्टिं हृष्टा गमनकाङ्क्षिणः
 10 वानरास तु महात्मानॊ हस्तरुद्धमुखास तदा
   निमेषान्तरमात्रेण बिलाद उत्तारितास तया
11 ततस तान वानरान सर्वांस तापसी धर्मचारिणी
   निःसृतान विषमात तस्मात समाश्वास्येदम अब्रवीत
12 एष विन्ध्यॊ गिरिः शरीमान नानाद्रुमलतायुतः
   एष परसवणः शैलः सागरॊ ऽयं महॊदधिः
13 सवस्ति वॊ ऽसतु गमिष्यामि भवनं वानरर्षभाः
   इत्य उक्त्वा तद बिलं शरीमत परविवेश सवयंप्रभा
14 ततस ते ददृशुर घॊरं सागरं वरुणालयम
   अपारम अभिगर्जन्तं घॊरैर ऊर्मिभिर आकुलम
15 मयस्य माया विहितं गिरिदुर्गं विचिन्वताम
   तेषां मासॊ वयतिक्रान्तॊ यॊ राज्ञा समयः कृतः
16 विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे
   उपविश्य महाभागाश चिन्ताम आपेदिरे तदा
17 ततः पुष्पातिभाराग्राँल लताशतसमावृतान
   दरुमान वासन्तिकान दृष्ट्वा बभूवुर भयशङ्किताः
18 ते वसन्तम अनुप्राप्तं परतिवेद्य परस्परम
   नष्टसंदेशकालार्था निपेतुर धरणीतले
19 स तु सिंहर्षभ सकन्धः पीनायतभुजः कपिः
   युवराजॊ महाप्राज्ञ अङ्गदॊ वाक्यम अब्रवीत
20 शासनात कपिराजस्य वयं सर्वे विनिर्गताः
   मासः पूर्णॊ बिलस्थानां हरयः किं न बुध्यते
21 तस्मिन्न अतीते काले तु सुग्रीवेण कृते सवयम
   परायॊपवेशनं युक्तं सर्वेषां च वनौकसाम
22 तीक्ष्णः परकृत्या सुग्रीवः सवामिभावे वयवस्थितः
   न कषमिष्यति नः सर्वान अपराधकृतॊ गतान
23 अप्रवृत्तौ च सीतायाः पापम एव करिष्यति
   तस्मात कषमम इहाद्यैव परायॊपविशनं हि नः
24 तयक्त्वा पुत्रांश च दारांश च धनानि च गृहाणि च
   यावन न घातयेद राजा सर्वान परतिगतान इतः
   वधेनाप्रतिरूपेण शरेयान मृत्युर इहैव नः
25 न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः
   नरेन्द्रेणाभिषिक्तॊ ऽसमि रामेणाक्लिष्टकर्मणा
26 स पूर्वं बद्धवैरॊ मां राजा दृष्ट्वा वयतिक्रमम
   घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः
27 किं मे सुहृद्भिर वयसनं पश्यद्भिर जीवितान्तरे
   इहैव परायम आसिष्ये पुण्ये सागररॊधसि
28 एतच छरुत्वा कुमारेण युवराजेन भाषितम
   सर्वे ते वानरश्रेष्ठाः करुणं वाक्यम अब्रुवन
29 तीक्ष्णः परकृत्या सुग्रीवः परियासक्तश च राघवः
   अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश च समागतान
30 राघवप्रियकामार्थं घातयिष्यत्य असंशयम
   न कषमं चापराद्धानां गमनं सवामिपार्श्वतः
31 पलवंगमानां तु भयार्दितानां; शरुत्वा वचस तार इदं बभाषे
   अलं विषादेन बिलं परविश्य; वसाम सर्वे यदि रॊचते वः
32 इदं हि माया विहितं सुदुर्गमं; परभूतवृक्षॊदकभॊज्यपेयम
   इहास्ति नॊ नैव भयं पुरंदरान; न राघवाद वानरराजतॊ ऽपि वा
33 शरुत्वाङ्गदस्यापि वचॊ ऽनुकूलम; ऊचुश च सर्वे हरयः परतीताः
   यथा न हन्येम तथाविधानम; असक्तम अद्यैव विधीयतां नः


Next: Chapter 53