Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 46

 1 darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ
  vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā
 2 sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca
  nadīdurgāṃs tathā śailān vicinvanti samantataḥ
 3 sugrīveṇa samākhyātān sarve vānarayūthapāḥ
  pradeśān pravicinvanti saśailavanakānanān
 4 vicintya divasaṃ sarve sītādhigamane dhṛtāḥ
  samāyānti sma medinyāṃ niśākāleśu vānarāḥ
 5 sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān
  āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te
 6 tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ
  kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ
 7 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha
  adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ
 8 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ
  āgataḥ saha sainyena vīraḥ śatabalis tadā
 9 suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ
  sametya māse saṃpūrṇe sugrīvam upacakrame
 10 taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca
   āsīnaṃ saha rāmeṇa sugrīvam idam abruvan
11 vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca
   nimnagāḥ sāgarāntāś ca sarve janapadās tathā
12 guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ
   vicitāś ca mahāgulmā latāvitatasaṃtatāḥ
13 gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca
   sattvāny atipramāṇāni vicitāni hatāni ca
   ye caiva gahanā deśā vicitās te punaḥ punaḥ
14 udārasattvābhijano mahātmā; sa maithilīṃ drakṣyati vānarendraḥ
   diśaṃ tu yām eva gatā tu sītā; tām āsthito vāyusuto hanūmān
 1 दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः
  वयादिष्टाः कपिराजेन यथॊक्तं जग्मुर अञ्जसा
 2 सरांसि सरितः कक्षान आकाशं नगराणि च
  नदीदुर्गांस तथा शैलान विचिन्वन्ति समन्ततः
 3 सुग्रीवेण समाख्यातान सर्वे वानरयूथपाः
  परदेशान परविचिन्वन्ति सशैलवनकाननान
 4 विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः
  समायान्ति सम मेदिन्यां निशाकालेशु वानराः
 5 सर्वर्तुकांश च देशेषु वानराः सफलान दरुमान
  आसाद्य रजनीं शय्यां चक्रुः सर्वेष्व अहःसु ते
 6 तद अहः परथमं कृत्वा मासे परस्रवणं गताः
  कपिराजेन संगम्य निराशाः कपियूथपाः
 7 विचित्य तु दिशं पूर्वां यथॊक्तां सचिवैः सह
  अदृष्ट्वा विनतः सीताम आजगाम महाबलः
 8 उत्तरां तु दिशं सर्वां विचित्य स महाकपिः
  आगतः सह सैन्येन वीरः शतबलिस तदा
 9 सुषेणः पश्चिमाम आशां विचित्य सह वानरैः
  समेत्य मासे संपूर्णे सुग्रीवम उपचक्रमे
 10 तं परस्रवणपृष्ठस्थं समासाद्याभिवाद्य च
   आसीनं सह रामेण सुग्रीवम इदम अब्रुवन
11 विचिताः पर्वताः सर्वे वनानि नगराणि च
   निम्नगाः सागरान्ताश च सर्वे जनपदास तथा
12 गुहाश च विचिताः सर्वा यास तवया परिकीर्तिताः
   विचिताश च महागुल्मा लताविततसंतताः
13 गहनेषु च देशेषु दुर्गेषु विषमेषु च
   सत्त्वान्य अतिप्रमाणानि विचितानि हतानि च
   ये चैव गहना देशा विचितास ते पुनः पुनः
14 उदारसत्त्वाभिजनॊ महात्मा; स मैथिलीं दरक्ष्यति वानरेन्द्रः
   दिशं तु याम एव गता तु सीता; ताम आस्थितॊ वायुसुतॊ हनूमान


Next: Chapter 47