Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 44

 1 tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ
  śalabhā iva saṃchādya medinīṃ saṃpratasthire
 2 rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ
  pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ
 3 uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām
  pratasthe sahasā vīro hariḥ śatabalis tadā
 4 pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ
 5 tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ
  agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ
 6 paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ
  pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām
 7 tataḥ sarvā diśo rājā codayitvā yathā tatham
  kapisenā patīn mukhyān mumoda sukhitaḥ sukham
 8 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ
  svāṃ svāṃ diśam abhipretya tvaritāḥ saṃpratasthire
 9 nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ
  kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ
  ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam
 10 aham eko haniṣyāmi prāptaṃ rāvaṇam āhave
   tataś conmathya sahasā hariṣye janakātmajām
11 vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti
   eka evāhariṣyāmi pātālād api jānakīm
12 vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn
   dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān
13 ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ
   śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham
14 bhūtale sāgare vāpi śaileṣu ca vaneṣu ca
   pātālasyāpi vā madhye na mamācchidyate gatiḥ
15 ity ekaikaṃ tadā tatra vānarā baladarpitāḥ
   ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau
 1 तद उग्रशासनं भर्तुर विज्ञाय हरिपुंगवाः
  शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे
 2 रामः परस्रवणे तस्मिन नयवसत सहलक्ष्मणः
  परतीक्षमाणस तं मासं यः सीताधिगमे कृतः
 3 उत्तरां तु दिशं रम्यां गिरिराजसमावृताम
  परतस्थे सहसा वीरॊ हरिः शतबलिस तदा
 4 पूर्वां दिशं परति ययौ विनतॊ हरियूथपः
 5 ताराङ्गदादि सहितः पलवगः पवनात्मजः
  अगस्त्यचरिताम आशां दक्षिणां हरियूथपः
 6 पश्चिमां तु दिशं घॊरां सुषेणः पलवगेश्वरः
  परतस्थे हरिशार्दूलॊ भृशं वरुणपालिताम
 7 ततः सर्वा दिशॊ राजा चॊदयित्वा यथा तथम
  कपिसेना पतीन मुख्यान मुमॊद सुखितः सुखम
 8 एवं संचॊदिताः सर्वे राज्ञा वानरयूथपाः
  सवां सवां दिशम अभिप्रेत्य तवरिताः संप्रतस्थिरे
 9 नदन्तश चॊन्नदन्तश च गर्जन्तश च पलवंगमाः
  कष्वेलन्तॊ धावमानाश च ययुः पलवगसत्तमाः
  आनयिष्यामहे सीतां हनिष्यामश च रावणम
 10 अहम एकॊ हनिष्यामि पराप्तं रावणम आहवे
   ततश चॊन्मथ्य सहसा हरिष्ये जनकात्मजाम
11 वेपमानं शरमेणाद्य भवद्भिः सथीयताम इति
   एक एवाहरिष्यामि पातालाद अपि जानकीम
12 विधमिष्याम्य अहं वृक्षान दारयिष्याम्य अहं गिरीन
   धरणीं दारयिष्यामि कषॊभयिष्यामि सागरान
13 अहं यॊजनसंख्यायाः पलविता नात्र संशयः
   शतं यॊजनसंख्यायाः शतं समधिकं हय अहम
14 भूतले सागरे वापि शैलेषु च वनेषु च
   पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः
15 इत्य एकैकं तदा तत्र वानरा बलदर्पिताः
   ऊचुश च वचनं तस्मिन हरिराजस्य संनिधौ


Next: Chapter 45