Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 41

 1 tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam
  buddhivikramasaṃpannān vāyuvegasamāñjave
 2 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam
  tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam
 3 abravīt prāñjalir vākyam abhigamya praṇamya ca
  sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite
 4 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
  abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho
 5 surāṣṭrān saha bāhlīkāñ śūrābhīrāṃs tathaiva ca
  sphītāñjanapadān ramyān vipulāni purāṇi ca
 6 puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam
  tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ
 7 pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ
  tāpasānām araṇyāni kāntārā girayaś ca ye
 8 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam
  tataḥ paścimam āsādya samudraṃ draṣṭum arhatha
  timi nakrāyuta jalam akṣobhyam atha vānaraḥ
 9 tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca
  kapayo vihariṣyanti nārikelavaneṣu ca
 10 tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca
   marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram
11 avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam
   rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ
12 sindhusāgarayoś caiva saṃgame tatra parvataḥ
   mahān hemagirir nāma śataśṛṅgo mahādrumaḥ
13 tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ
   timimatsyagajāṃś caiva nīḍāny āropayanti te
14 tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye
   dṛptās tṛptāś ca mātaṅgās toyadasvananiḥsvanāḥ
   vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ
15 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam
   sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ
16 koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam
   durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ
17 koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām
   vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām
18 nātyāsādayitavyās te vānarair bhīmavikramaiḥ
   nādeyaṃ ca phalaṃ tasmād deśāt kiṃ cit plavaṃgamaiḥ
19 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ
   phalamūlāni te tatra rakṣante bhīmavikramāḥ
20 tatra yatnaś ca kartavyo mārgitavyā ca jānakī
   na hi tebhyo bhayaṃ kiṃ cit kapitvam anuvartatām
21 caturbhāge samudrasya cakravān nāma parvataḥ
   tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā
22 tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam
   ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ
23 tasya sānuṣu citreṣu viśālāsu guhāsu ca
   rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
24 yojanāni catuḥṣaṣṭir varāho nāma parvataḥ
   suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye
25 tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram
   yasmin vasti duṣṭātmā narako nāma guhāsu ca
26 tasya sānuṣu citreṣu viśālāsu guhāsu ca
   rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
27 tam atikramya śailendraṃ kāñcanāntaranirdaraḥ
   parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ
28 taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ
   abhigarjanti satataṃ tena śabdena darpitāḥ
29 tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ
   abhiṣiktaḥ surai rājā meghavān nāma parvataḥ
30 tam atikramya śailendraṃ mahendraparipālitam
   ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha
31 taruṇādityavarṇāni bhrājamānāni sarvataḥ
   jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ
32 teṣāṃ madhye sthito rājā merur uttamaparvataḥ
   ādityena prasannena śailo dattavaraḥ purā
33 tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ
   matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ
34 tvayi ye cāpi vatsyanti devagandharvadānavāḥ
   te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ
35 ādityā vasavo rudrā marutaś ca divaukasaḥ
   āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam
36 ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ
   adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam
37 yojanānāṃ sahasrāṇi daśatāni divākaraḥ
   muhūrtārdhena taṃ śīghram abhiyāti śiloccayam
38 śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham
   prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā
39 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ
   niketaṃ pāśahastasya varuṇasya mahātmanaḥ
40 antarā merum astaṃ ca tālo daśaśirā mahān
   jātarūpamayaḥ śrīmān bhrājate citravedikaḥ
41 teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca
   rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
42 yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ
   merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ
43 praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ
   praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati
44 etāvaj jīvalokasya bhāskaro rajanīkṣaye
   kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam
45 etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
   abhāskaram amaryādaṃ na jānīmas tataḥ param
46 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
   astaṃ parvatam āsādya pūrṇe māse nivartata
47 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
   sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati
48 śrotavyaṃ sarvam etasya bhavadbhir diṣṭa kāribhiḥ
   gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ
49 bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu
   pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam
50 dṛṣṭāyāṃ tu narendrasyā patnyām amitatejasaḥ
   kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā
51 ato 'nyad api yat kiṃ cit kāryasyāsya hitaṃ bhavet
   saṃpradhārya bhavadbhiś ca deśakālārthasaṃhitam
52 tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ; sugrīvavākyaṃ nipuṇaṃ niśamya
   āmantrya sarve plavagādhipaṃ te; jagmur diśaṃ tāṃ varuṇābhiguptām
 1 ततः परस्थाप्य सुग्रीवस तान हरीन दक्षिणां दिशम
  बुद्धिविक्रमसंपन्नान वायुवेगसमाञ्जवे
 2 अथाहूय महातेजाः सुषेणं नाम यूथपम
  तारायाः पितरं राजा शवशुरभीमविक्रमम
 3 अब्रवीत पराञ्जलिर वाक्यम अभिगम्य परणम्य च
  साहाय्यं कुरु रामस्य कृत्ये ऽसमिन समुपस्थिते
 4 वृतः शतसहस्रेण वानराणां तरस्विनाम
  अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं परभॊ
 5 सुराष्ट्रान सह बाह्लीकाञ शूराभीरांस तथैव च
  सफीताञ्जनपदान रम्यान विपुलानि पुराणि च
 6 पुंनागगहनं कुक्षिं बहुलॊद्दालकाकुलम
  तथा केतकषण्डांश च मार्गध्वं हरियूथपाः
 7 परत्यक सरॊतॊगमाश चैव नद्यः शीतजलाः शिवाः
  तापसानाम अरण्यानि कान्तारा गिरयश च ये
 8 गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम
  ततः पश्चिमम आसाद्य समुद्रं दरष्टुम अर्हथ
  तिमि नक्रायुत जलम अक्षॊभ्यम अथ वानरः
 9 ततः केतकषण्डेषु तमालगहनेषु च
  कपयॊ विहरिष्यन्ति नारिकेलवनेषु च
 10 तत्र सीतां च मार्गध्वं निलयं रावणस्य च
   मरीचिपत्तनं चैव रम्यं चैव जटीपुरम
11 अवन्तीम अङ्गलॊपां च तथा चालक्षितं वनम
   राष्ट्राणि च विशालानि पत्तनानि ततस ततः
12 सिन्धुसागरयॊश चैव संगमे तत्र पर्वतः
   महान हेमगिरिर नाम शतशृङ्गॊ महाद्रुमः
13 तस्य परस्थेषु रम्येषु सिंहाः पक्षगमाः सथिताः
   तिमिमत्स्यगजांश चैव नीडान्य आरॊपयन्ति ते
14 तानि नीडानि सिंहानां गिरिशृङ्गगताश च ये
   दृप्तास तृप्ताश च मातङ्गास तॊयदस्वननिःस्वनाः
   विचरन्ति विशाले ऽसमिंस तॊयपूर्णे समन्ततः
15 तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम
   सर्वम आशु विचेतव्यं कपिभिः कामरूपिभिः
16 कॊटिं तत्र समुद्रे तु काञ्चनीं शतयॊजनम
   दुर्दर्शां परियात्रस्य गता दरक्ष्यथ वानराः
17 कॊट्यस तत्र चतुर्विंशद गन्धर्वाणां तरस्विनाम
   वसन्त्य अग्निनिकाशानां घॊराणां कामरूपिणाम
18 नात्यासादयितव्यास ते वानरैर भीमविक्रमैः
   नादेयं च फलं तस्माद देशात किं चित पलवंगमैः
19 दुरासदा हि ते वीराः सत्त्ववन्तॊ महाबलाः
   फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः
20 तत्र यत्नश च कर्तव्यॊ मार्गितव्या च जानकी
   न हि तेभ्यॊ भयं किं चित कपित्वम अनुवर्तताम
21 चतुर्भागे समुद्रस्य चक्रवान नाम पर्वतः
   तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा
22 तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम
   आजहार ततश चक्रं शङ्खं च पुरुषॊत्तमः
23 तस्य सानुषु चित्रेषु विशालासु गुहासु च
   रावणः सह वैदेह्या मार्गितव्यस ततस ततः
24 यॊजनानि चतुःषष्टिर वराहॊ नाम पर्वतः
   सुवर्णशृङ्गः सुश्रीमान अगाधे वरुणालये
25 तत्र पराग्ज्यॊतिषं नाम जातरूपमयं पुरम
   यस्मिन वस्ति दुष्टात्मा नरकॊ नाम गुहासु च
26 तस्य सानुषु चित्रेषु विशालासु गुहासु च
   रावणः सह वैदेह्या मार्गितव्यस ततस ततः
27 तम अतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः
   पर्वतः सर्वसौवर्णॊ धारा परस्रवणायुतः
28 तं गजाश च वराहाश च सिंहा वयाघ्राश च सर्वतः
   अभिगर्जन्ति सततं तेन शब्देन दर्पिताः
29 तस्मिन हरिहयः शरीमान महेन्द्रः पाकशासनः
   अभिषिक्तः सुरै राजा मेघवान नाम पर्वतः
30 तम अतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम
   षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ
31 तरुणादित्यवर्णानि भराजमानानि सर्वतः
   जातरूपमयैर वृक्षैः शॊभितानि सुपुष्पितैः
32 तेषां मध्ये सथितॊ राजा मेरुर उत्तमपर्वतः
   आदित्येन परसन्नेन शैलॊ दत्तवरः पुरा
33 तेनैवम उक्तः शैलेन्द्रः सर्व एव तवदाश्रयाः
   मत्प्रसादाद भविष्यन्ति दिवारात्रौ च काञ्चनाः
34 तवयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः
   ते भविष्यन्ति रक्ताश च परभया काञ्चनप्रभाः
35 आदित्या वसवॊ रुद्रा मरुतश च दिवौकसः
   आगम्य पश्चिमां संध्यां मेरुम उत्तमपर्वतम
36 आदित्यम उपतिष्ठन्ति तैश च सूर्यॊ ऽभिपूजितः
   अदृश्यः सर्वभूतानाम अस्तं गच्छति पर्वतम
37 यॊजनानां सहस्राणि दशतानि दिवाकरः
   मुहूर्तार्धेन तं शीघ्रम अभियाति शिलॊच्चयम
38 शृङ्गे तस्य महद दिव्यं भवनं सूर्यसंनिभम
   परासादगुणसंबाधं विहितं विश्वकर्मणा
39 शॊभितं तरुभिश चित्रैर नानापक्षिसमाकुलैः
   निकेतं पाशहस्तस्य वरुणस्य महात्मनः
40 अन्तरा मेरुम अस्तं च तालॊ दशशिरा महान
   जातरूपमयः शरीमान भराजते चित्रवेदिकः
41 तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च
   रावणः सह वैदेह्या मार्गितव्यस ततस ततः
42 यत्र तिष्ठति धर्मात्मा तपसा सवेन भावितः
   मेरुसावर्णिर इत्य एव खयातॊ वै बरह्मणा समः
43 परष्टव्यॊ मेरुसावर्णिर महर्षिः सूर्यसंनिभः
   परणम्य शिरसा भूमौ परवृत्तिं मैथिलीं परति
44 एतावज जीवलॊकस्य भास्करॊ रजनीक्षये
   कृत्वा वितिमिरं सर्वम अस्तं गच्छति पर्वतम
45 एतावद वानरैः शक्यं गन्तुं वानरपुंगवाः
   अभास्करम अमर्यादं न जानीमस ततः परम
46 अधिगम्य तु वैदेहीं निलयं रावणस्य च
   अस्तं पर्वतम आसाद्य पूर्णे मासे निवर्तत
47 ऊर्ध्वं मासान न वस्तव्यं वसन वध्यॊ भवेन मम
   सहैव शूरॊ युष्माभिः शवशुरॊ मे गमिष्यति
48 शरॊतव्यं सर्वम एतस्य भवद्भिर दिष्ट कारिभिः
   गुरुर एष महाबाहुः शवशुरॊ मे महाबलः
49 भवन्तश चापि विक्रान्ताः परमाणं सर्वकर्मसु
   परमाणम एनं संस्थाप्य पश्यध्वं पश्चिमां दिशम
50 दृष्टायां तु नरेन्द्रस्या पत्न्याम अमिततेजसः
   कृतकृत्या भविष्यामः कृतस्य परतिकर्मणा
51 अतॊ ऽनयद अपि यत किं चित कार्यस्यास्य हितं भवेत
   संप्रधार्य भवद्भिश च देशकालार्थसंहितम
52 ततः सुषेण परमुखाः पलवंगमाः; सुग्रीववाक्यं निपुणं निशम्य
   आमन्त्र्य सर्वे पलवगाधिपं ते; जग्मुर दिशं तां वरुणाभिगुप्ताम


Next: Chapter 42