Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 38

 1 iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ
  bāhubhyāṃ saṃpariṣvajya pratyuvāca kṛtāñjalim
 2 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi
  ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ
 3 candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām
  tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa
 4 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam
  jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam
 5 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn
  tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi
 6 jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ
  vañcayitvā tu paulomīm anuhlādo yathā śacīm
 7 nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ
  paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā
 8 etasminn antare caiva rajaḥ samabhivartata
  uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām
 9 diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ
  cacāla ca mahī sarvā saśailavanakānanā
 10 tato nagendrasaṃkāśais tīkṣṇa daṃṣṭrair mahābalaiḥ
   kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ
11 nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ
   koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā
12 nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ
   haribhir meghanirhrādair anyaiś ca vanacāribhiḥ
13 taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ
   padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ
14 koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā
   vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata
15 tataḥ kāñcanaśailābhas tārāyā vīryavān pitā
   anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata
16 padmakesarasaṃkāśas taruṇārkanibhānanaḥ
   buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ
17 anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ
   pitā hanumataḥ śrīmān kesarī pratyadṛśyata
18 golāṅgūlamahārājo gavākṣo bhīmavikramaḥ
   vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata
19 ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
   vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata
20 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ
   ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ
21 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ
   adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ
22 darīmukhaś ca balavān yūthapo 'bhyāyayau tadā
   vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ
23 maindaś ca dvividaś cobhāv aśviputrau mahāvalau
   koṭikoṭisahasreṇa vānarāṇām adṛśyatām
24 tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca
   pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ
25 tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca
   yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ
26 tatas tārādyutis tāro harir bhīmaparākramaḥ
   pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata
27 indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata
   ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ
28 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ
   ayutena vṛtaś caiva sahasreṇa śatena ca
29 tato yūthapatir vīro durmukho nāma vānaraḥ
   pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī
30 kailāsaśikharākārair vānarair bhīmavikramaiḥ
   vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata
31 nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ
   koṭīśatena saṃprāptaḥ sahasreṇa śatena ca
32 śarabhaḥ kumudo vahnir vānaro rambha eva ca
   ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ
33 āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca
   āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
   abhyavartanta sugrīvaṃ sūryam abhragaṇā iva
34 kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ
   śirobhir vānarendrāya sugrīvāya nyavedayan
35 apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam
   sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā
36 sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān
   nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt
37 yathā sukhaṃ parvatanirjhareṣu; vaneṣu sarveṣu ca vānarendrāḥ
   niveśayitvā vidhivad balāni; balaṃ balajñaḥ pratipattum īṣṭe
 1 इति बरुवाणं सुग्रीवं रामॊ धर्मभृतां वरः
  बाहुभ्यां संपरिष्वज्य परत्युवाच कृताञ्जलिम
 2 यद इन्द्रॊ वर्षते वर्षं न तच चित्रं भवेद भुवि
  आदित्यॊ वा सहस्रांशुः कुर्याद वितिमिरं नभः
 3 चन्द्रमा रश्मिभिः कुर्यात पृथिवीं सौम्य निर्मलाम
  तवद्विधॊ वापि मित्राणां परतिकुर्यात परंतप
 4 एवं तवयि न तच चित्रं भवेद यत सौम्य शॊभनम
  जानाम्य अहं तवां सुग्रीव सततं परियवादिनम
 5 तवत्सनाथः सखे संख्ये जेतास्मि सकलान अरीन
  तवम एव मे सुहृन मित्रं साहाय्यं कर्तुम अर्हसि
 6 जहारात्मविनाशाय वैदेहीं राक्षसाधमः
  वञ्चयित्वा तु पौलॊमीम अनुह्लादॊ यथा शचीम
 7 नचिरात तं हनिष्यामि रावणं निशितैः शरैः
  पौलॊम्याः पितरं दृप्तं शतक्रतुर इवारिहा
 8 एतस्मिन्न अन्तरे चैव रजः समभिवर्तत
  उष्णां तीव्रां सहस्रांशॊश छादयद गगने परभाम
 9 दिशः पर्याकुलाश चासन रजसा तेन मूर्छिताः
  चचाल च मही सर्वा सशैलवनकानना
 10 ततॊ नगेन्द्रसंकाशैस तीक्ष्ण दंष्ट्रैर महाबलैः
   कृत्स्ना संछादिता भूमिर असंख्येयैः पलवंगमैः
11 निमेषान्तरमात्रेण ततस तैर हरियूथपैः
   कॊटीशतपरीवारैः कामरूपिभिर आवृता
12 नादेयैः पार्वतीयैश च सामुद्रैश च महाबलैः
   हरिभिर मेघनिर्ह्रादैर अन्यैश च वनचारिभिः
13 तरुणादित्यवर्णैश च शशिगौरैश च वानरैः
   पद्मकेसरवर्णैश च शवेतैर मेरुकृतालयैः
14 कॊटीसहस्रैर दशभिः शरीमान परिवृतस तदा
   वीरः शतबलिर नाम वानरः परत्यदृश्यत
15 ततः काञ्चनशैलाभस ताराया वीर्यवान पिता
   अनेकैर दशसाहस्रैः कॊटिभिः परत्यदृश्यत
16 पद्मकेसरसंकाशस तरुणार्कनिभाननः
   बुद्धिमान वानरश्रेष्ठः सर्ववानरसत्तमः
17 अनीकैर बहुसाहस्रैर वानराणां समन्वितः
   पिता हनुमतः शरीमान केसरी परत्यदृश्यत
18 गॊलाङ्गूलमहाराजॊ गवाक्षॊ भीमविक्रमः
   वृतः कॊटिसहस्रेण वानराणाम अदृश्यत
19 ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः
   वृतः कॊटिसहस्राभ्यां दवाभ्यां समभिवर्तत
20 महाचलनिभैर घॊरैः पनसॊ नाम यूथपः
   आजगाम महावीर्यस तिसृभिः कॊटिभिर वृतः
21 नीलाञ्जनचयाकारॊ नीलॊ नामाथ यूथपः
   अदृश्यत महाकायः कॊटिभिर दशभिर वृतः
22 दरीमुखश च बलवान यूथपॊ ऽभयाययौ तदा
   वृतः कॊटिसहस्रेण सुग्रीवं समुपस्थितः
23 मैन्दश च दविविदश चॊभाव अश्विपुत्रौ महावलौ
   कॊटिकॊटिसहस्रेण वानराणाम अदृश्यताम
24 ततः कॊटिसहस्राणां सहस्रेण शतेन च
   पृष्ठतॊ ऽनुगतः पराप्तॊ हरिभिर गन्धमादनः
25 ततः पद्मसहस्रेण वृतः शङ्कुशतेन च
   युवराजॊ ऽङगदः पराप्तः पितृतुल्यपराक्रमः
26 ततस ताराद्युतिस तारॊ हरिर भीमपराक्रमः
   पञ्चभिर हरिकॊटीभिर दूरतः परत्यदृश्यत
27 इन्द्रजानुः कपिर वीरॊ यूथपः परत्यदृश्यत
   एकादशानां कॊटीनाम ईश्वरस तैश च संवृतः
28 ततॊ रम्भस तव अनुप्राप्तस तरुणादित्यसंनिभः
   अयुतेन वृतश चैव सहस्रेण शतेन च
29 ततॊ यूथपतिर वीरॊ दुर्मुखॊ नाम वानरः
   परत्यदृश्यत कॊटिभ्यां दवाभ्यां परिवृतॊ बली
30 कैलासशिखराकारैर वानरैर भीमविक्रमैः
   वृतः कॊटिसहस्रेण हनुमान परत्यदृश्यत
31 नलश चापि महावीर्यः संवृतॊ दरुमवासिभिः
   कॊटीशतेन संप्राप्तः सहस्रेण शतेन च
32 शरभः कुमुदॊ वह्निर वानरॊ रम्भ एव च
   एते चान्ये च बहवॊ वानराः कामरूपिणः
33 आवृत्य पृथिवीं सर्वां पर्वतांश च वनानि च
   आप्लवन्तः पलवन्तश च गर्जन्तश च पलवंगमाः
   अभ्यवर्तन्त सुग्रीवं सूर्यम अभ्रगणा इव
34 कुर्वाणा बहुशब्दांश च परहृष्टा बलशालिनः
   शिरॊभिर वानरेन्द्राय सुग्रीवाय नयवेदयन
35 अपरे वानरश्रेष्ठाः संगम्य च यथॊचितम
   सुग्रीवेण समागम्य सथिताः पराञ्जलयस तदा
36 सुग्रीवस तवरितॊ रामे सर्वांस तान वानरर्षभान
   निवेदयित्वा धर्मज्ञः सथितः पराञ्जलिर अब्रवीत
37 यथा सुखं पर्वतनिर्झरेषु; वनेषु सर्वेषु च वानरेन्द्राः
   निवेशयित्वा विधिवद बलानि; बलं बलज्ञः परतिपत्तुम ईष्टे


Next: Chapter 39