Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 33

 1 tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham
  sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ
 2 kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā
  bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam
 3 utpapāta hariśreṣṭho hitvā sauvarṇam āsanam
  mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ
 4 utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ
  sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva
 5 saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ
  babhūvāvasthitas tatra kalpavṛkṣo mahān iva
 6 rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam
  abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā
 7 sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ
  kṛtajñaḥ satyavādī ca rājā loke mahīyate
 8 yas tu rājā sthito 'dharme mitrāṇām upakāriṇām
  mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ
 9 śatam aśvānṛte hanti sahasraṃ tu gavānṛte
  ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte
 10 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ
   kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara
11 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ
   dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama
12 brahmaghne ca surāpe ca core bhagnavrate tathā
   niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ
13 anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara
   pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat
14 nanu nāma kṛtārthena tvayā rāmasya vānara
   sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā
15 sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ
   na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam
16 mahābhāgena rāmeṇa pāpaḥ karuṇavedinā
   harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā
17 kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ
   sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam
18 na ca saṃkucitaḥ panthā yena vālī hato gataḥ
   samaye tiṣṭha sugrīva mā vālipatham anvagāḥ
19 na nūnam ikṣvākuvarasya kārmukāc; cyutāñ śarān paśyasi vajrasaṃnibhān
   tataḥ sukhaṃ nāma niṣevase sukhī; na rāmakāryaṃ manasāpy avekṣase
 1 तम अप्रतिहतं करुद्धं परविष्टं पुरुषर्षभम
  सुग्रीवॊ लक्ष्मणं दृष्ट्वा बभूव वयथितेन्द्रियः
 2 करुद्धं निःश्वसमानं तं परदीप्तम इव तेजसा
  भरातुर वयसनसंतप्तं दृष्ट्वा दशरथात्मजम
 3 उत्पपात हरिश्रेष्ठॊ हित्वा सौवर्णम आसनम
  महान महेन्द्रस्य यथा सवलंकृत इव धवजः
 4 उत्पतन्तम अनूत्पेतू रुमाप्रभृतयः सत्रियः
  सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव
 5 संरक्तनयनः शरीमान विचचाल कृताञ्जलिः
  बभूवावस्थितस तत्र कल्पवृक्षॊ महान इव
 6 रुमा दवितीयं सुग्रीवं नारीमध्यगतं सथितम
  अब्रवील लक्ष्मणः करुद्धः सतारं शशिनं यथा
 7 सत्त्वाभिजनसंपन्नः सानुक्रॊशॊ जितेन्द्रियः
  कृतज्ञः सत्यवादी च राजा लॊके महीयते
 8 यस तु राजा सथितॊ ऽधर्मे मित्राणाम उपकारिणाम
  मिथ्याप्रतिज्ञां कुरुते कॊ नृशंसतरस ततः
 9 शतम अश्वानृते हन्ति सहस्रं तु गवानृते
  आत्मानं सवजनं हन्ति पुरुषः पुरुषानृते
 10 पूर्वं कृतार्थॊ मित्राणां न तत परतिकरॊति यः
   कृतघ्नः सर्वभूतानां स वध्यः पलवगेश्वर
11 गीतॊ ऽयं बरह्मणा शलॊकः सर्वलॊकनमस्कृतः
   दृष्ट्वा कृतघ्नं करुद्धेन तं निबॊध पलवंगम
12 बरह्मघ्ने च सुरापे च चॊरे भग्नव्रते तथा
   निष्कृतिर विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
13 अनार्यस तवं कृतघ्नश च मिथ्यावादी च वानर
   पूर्वं कृतार्थॊ रामस्य न तत परतिकरॊषि यत
14 ननु नाम कृतार्थेन तवया रामस्य वानर
   सीताया मार्गणे यत्नः कर्तव्यः कृतम इच्छता
15 स तवं गराम्येषु भॊगेषु सक्तॊ मिथ्या परतिश्रवः
   न तवां रामॊ विजानीते सर्पं मण्डूकराविणम
16 महाभागेन रामेण पापः करुणवेदिना
   हरीणां परापितॊ राज्यं तवं दुरात्मा महात्मना
17 कृतं चेन नाभिजानीषे रामस्याक्लिष्टकर्मणः
   सद्यस तवं निशितैर बाणैर हतॊ दरक्ष्यसि वालिनम
18 न च संकुचितः पन्था येन वाली हतॊ गतः
   समये तिष्ठ सुग्रीव मा वालिपथम अन्वगाः
19 न नूनम इक्ष्वाकुवरस्य कार्मुकाच; चयुताञ शरान पश्यसि वज्रसंनिभान
   ततः सुखं नाम निषेवसे सुखी; न रामकार्यं मनसाप्य अवेक्षसे


Next: Chapter 34