Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 27

 1 sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca
  vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt
 2 ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ
  saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ
 3 nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ
  pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam
 4 śakyam ambaram āruhya meghasopānapaṅktibhiḥ
  kuṭajārjunamālābhir alaṃkartuṃ divākaram
 5 saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ
  snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram
 6 mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam
  āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram
 7 eṣā dharmaparikliṣṭā navavāripariplutā
  sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati
 8 meghodaravinirmuktāḥ kahlārasukhaśītalāḥ
  śakyam añjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ
 9 eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ
  sugrīva iva śāntārir dhārābhir abhiṣicyate
 10 meghakṛṣṇājinadharā dhārāyajñopavītinaḥ
   mārutāpūritaguhāḥ prādhītā iva parvatāḥ
11 kaśābhir iva haimībhir vidyudbhir iva tāḍitam
   antaḥstanitanirghoṣaṃ savedanam ivāmbaram
12 nīlameghāśritā vidyut sphurantī pratibhāti me
   sphurantī rāvaṇasyāṅke vaidehīva tapasvinī
13 imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ
   anuliptā iva ghanair naṣṭagrahaniśākarāḥ
14 kva cid bāṣpābhisaṃruddhān varṣāgamasamutsukān
   kuṭajān paśya saumitre puṣṭitān girisānuṣu
   mama śokābhibhūtasya kāmasaṃdīpanān sthitān
15 rajaḥ praśāntaṃ sahimo 'dya vāyur; nidāghadoṣaprasarāḥ praśāntāḥ
   sthitā hi yātrā vasudhādhipānāṃ; pravāsino yānti narāḥ svadeśān
16 saṃprasthitā mānasavāsalubdhāḥ; priyānvitāḥ saṃprati cakravākaḥ
   abhīkṣṇavarṣodakavikṣateṣu; yānāni mārgeṣu na saṃpatanti
17 kva cit prakāśaṃ kva cid aprakāśaṃ; nabhaḥ prakīrṇāmbudharaṃ vibhāti
   kva cit kva cit parvatasaṃniruddhaṃ; rūpaṃ yathā śāntamahārṇavasya
18 vyāmiśritaṃ sarjakadambapuṣpair; navaṃ jalaṃ parvatadhātutāmram
   mayūrakekābhir anuprayātaṃ; śailāpagāḥ śīghrataraṃ vahanti
19 rasākulaṃ ṣaṭpadasaṃnikāśaṃ; prabhujyate jambuphalaṃ prakāmam
   anekavarṇaṃ pavanāvadhūtaṃ; bhūmau pataty āmraphalaṃ vipakvam
20 vidyutpatākāḥ sabalāka mālāḥ; śailendrakūṭākṛtisaṃnikāśāḥ
   garjanti meghāḥ samudīrṇanādā; mattagajendrā iva saṃyugasthaḥ
21 meghābhikāmī parisaṃpatantī; saṃmoditā bhāti balākapaṅktiḥ
   vātāvadhūtā varapauṇḍarīkī; lambeva mālā racitāmbarasya
22 nidrā śanaiḥ keśavam abhyupaiti; drutaṃ nadī sāgaram abhyupaiti
   hṛṣṭā balākā ghanam abhyupaiti; kāntā sakāmā priyam abhyupaiti
23 jātā vanāntāḥ śikhisupranṛttā; jātāḥ kadambāḥ sakadambaśākhāḥ
   jātā vṛṣā goṣu samānakāmā; jātā mahī sasyavanābhirāmā
24 vahanti varṣanti nadanti bhānti; dhyāyanti nṛtyanti samāśvasanti
   nadyo ghanā mattagajā vanāntāḥ; priyāvinīhāḥ śikhinaḥ plavaṃgāḥ
25 praharṣitāḥ ketakapuṣpagandham; āghrāya hṛṣṭā vananirjhareṣu
   prapāta śabdākulitā gajendrāḥ; sārdhaṃ mayūraiḥ samadā nadanti
26 dhārānipātair abhihanyamānāḥ; kadambaśākhāsu vilambamānāḥ
   kṣaṇārjitaṃ puṣparasāvagāḍhaṃ; śanair madaṃ ṣaṭcaraṇās tyajanti
27 aṅgāracūrṇotkarasaṃnikāśaiḥ; phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ
   jambūdrumāṇāṃ pravibhānti śākhā; nilīyamānā iva ṣaṭpadaughaiḥ
28 taḍitpatākābhir alaṃkṛtānām; udīrṇagambhīramahāravāṇām
   vibhānti rūpāṇi balāhakānāṃ; raṇodyatānām iva vāraṇānām
29 mārgānugaḥ śailavanānusārī; saṃprasthito megharavaṃ niśamya
   yuddhābhikāmaḥ pratināgaśaṅkī; matto gajendraḥ pratisaṃnivṛttaḥ
30 muktāsakāśaṃ salilaṃ patad vai; sunirmalaṃ patrapuṭeṣu lagnam
   hṛṣṭā vivarṇacchadanā vihaṃgāḥ; surendradattaṃ tṛṣitāḥ pibanti
31 nīleṣu nīlā navavāripūrṇā; megheṣu meghāḥ pravibhānti saktāḥ
   davāgnidagdheṣu davāgnidagdhāḥ; śaileṣu śailā iva baddhamūlāḥ
32 mattā gajendrā muditā gavendrā; vaneṣu viśrāntatarā mṛgendrāḥ
   ramyā nagendrā nibhṛtā nagendrāḥ; prakrīḍito vāridharaiḥ surendraḥ
33 vṛttā yātrā narendrāṇāṃ senā pratinivartate
   vairāṇi caiva mārgāś ca salilena samīkṛtāḥ
34 māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām
   ayam adhyāyasamayaḥ sāmagānām upasthitaḥ
35 nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ
   āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ
36 nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ
   māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ
37 imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute
   vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ
38 ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ
   nadīkūlam iva klinnam avasīdāmi lakṣmaṇa
39 śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ
   rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me
40 ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān
   praṇate caiva sugrīve na mayā kiṃ cid īritam
41 api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam
   ātmakāryagarīyastvād vaktuṃ necchāmi vānaram
42 svayam eva hi viśramya jñātvā kālam upāgatam
   upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ
43 tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa
   sugrīvasya nadīnāṃ ca prasādam anupālayan
44 upakāreṇa vīro hi pratikāreṇa yujyate
   akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ
45 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ; kṛtāñjalis tat pratipūjya bhāṣitam
   uvāca rāmaṃ svabhirāma darśanaṃ; pradarśayan darśanam ātmanaḥ śubham
46 yathoktam etat tava sarvam īpsitaṃ; narendra kartā nacirād dharīśvaraḥ
   śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ; jalaprapātaṃ ripunigrahe dhṛtaḥ
 1 स तदा वालिनं हत्वा सुग्रीवम अभिषिच्य च
  वसन माल्यवतः पृष्टे रामॊ लक्ष्मणम अब्रवीत
 2 अयं स कालः संप्राप्तः समयॊ ऽदय जलागमः
  संपश्य तवं नभॊ मेघैः संवृतं गिरिसंनिभैः
 3 नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः
  पीत्वा रसं समुद्राणां दयौः परसूते रसायनम
 4 शक्यम अम्बरम आरुह्य मेघसॊपानपङ्क्तिभिः
  कुटजार्जुनमालाभिर अलंकर्तुं दिवाकरम
 5 संध्यारागॊत्थितैस ताम्रैर अन्तेष्व अधिकपाण्डुरैः
  सनिग्धैर अभ्रपटच्छदैर बद्धव्रणम इवाम्बरम
 6 मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम
  आपाण्डुजलदं भाति कामातुरम इवाम्बरम
 7 एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता
  सीतेव शॊकसंतप्ता मही बाष्पं विमुञ्चति
 8 मेघॊदरविनिर्मुक्ताः कह्लारसुखशीतलाः
  शक्यम अञ्जलिभिः पातुं वाताः केतकिगन्धिनः
 9 एष फुल्लार्जुनः शैलः केतकैर अधिवासितः
  सुग्रीव इव शान्तारिर धाराभिर अभिषिच्यते
 10 मेघकृष्णाजिनधरा धारायज्ञॊपवीतिनः
   मारुतापूरितगुहाः पराधीता इव पर्वताः
11 कशाभिर इव हैमीभिर विद्युद्भिर इव ताडितम
   अन्तःस्तनितनिर्घॊषं सवेदनम इवाम्बरम
12 नीलमेघाश्रिता विद्युत सफुरन्ती परतिभाति मे
   सफुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी
13 इमास ता मन्मथवतां हिताः परतिहता दिशः
   अनुलिप्ता इव घनैर नष्टग्रहनिशाकराः
14 कव चिद बाष्पाभिसंरुद्धान वर्षागमसमुत्सुकान
   कुटजान पश्य सौमित्रे पुष्टितान गिरिसानुषु
   मम शॊकाभिभूतस्य कामसंदीपनान सथितान
15 रजः परशान्तं सहिमॊ ऽदय वायुर; निदाघदॊषप्रसराः परशान्ताः
   सथिता हि यात्रा वसुधाधिपानां; परवासिनॊ यान्ति नराः सवदेशान
16 संप्रस्थिता मानसवासलुब्धाः; परियान्विताः संप्रति चक्रवाकः
   अभीक्ष्णवर्षॊदकविक्षतेषु; यानानि मार्गेषु न संपतन्ति
17 कव चित परकाशं कव चिद अप्रकाशं; नभः परकीर्णाम्बुधरं विभाति
   कव चित कव चित पर्वतसंनिरुद्धं; रूपं यथा शान्तमहार्णवस्य
18 वयामिश्रितं सर्जकदम्बपुष्पैर; नवं जलं पर्वतधातुताम्रम
   मयूरकेकाभिर अनुप्रयातं; शैलापगाः शीघ्रतरं वहन्ति
19 रसाकुलं षट्पदसंनिकाशं; परभुज्यते जम्बुफलं परकामम
   अनेकवर्णं पवनावधूतं; भूमौ पतत्य आम्रफलं विपक्वम
20 विद्युत्पताकाः सबलाक मालाः; शैलेन्द्रकूटाकृतिसंनिकाशाः
   गर्जन्ति मेघाः समुदीर्णनादा; मत्तगजेन्द्रा इव संयुगस्थः
21 मेघाभिकामी परिसंपतन्ती; संमॊदिता भाति बलाकपङ्क्तिः
   वातावधूता वरपौण्डरीकी; लम्बेव माला रचिताम्बरस्य
22 निद्रा शनैः केशवम अभ्युपैति; दरुतं नदी सागरम अभ्युपैति
   हृष्टा बलाका घनम अभ्युपैति; कान्ता सकामा परियम अभ्युपैति
23 जाता वनान्ताः शिखिसुप्रनृत्ता; जाताः कदम्बाः सकदम्बशाखाः
   जाता वृषा गॊषु समानकामा; जाता मही सस्यवनाभिरामा
24 वहन्ति वर्षन्ति नदन्ति भान्ति; धयायन्ति नृत्यन्ति समाश्वसन्ति
   नद्यॊ घना मत्तगजा वनान्ताः; परियाविनीहाः शिखिनः पलवंगाः
25 परहर्षिताः केतकपुष्पगन्धम; आघ्राय हृष्टा वननिर्झरेषु
   परपात शब्दाकुलिता गजेन्द्राः; सार्धं मयूरैः समदा नदन्ति
26 धारानिपातैर अभिहन्यमानाः; कदम्बशाखासु विलम्बमानाः
   कषणार्जितं पुष्परसावगाढं; शनैर मदं षट्चरणास तयजन्ति
27 अङ्गारचूर्णॊत्करसंनिकाशैः; फलैः सुपर्याप्त रसैः समृद्धैः
   जम्बूद्रुमाणां परविभान्ति शाखा; निलीयमाना इव षट्पदौघैः
28 तडित्पताकाभिर अलंकृतानाम; उदीर्णगम्भीरमहारवाणाम
   विभान्ति रूपाणि बलाहकानां; रणॊद्यतानाम इव वारणानाम
29 मार्गानुगः शैलवनानुसारी; संप्रस्थितॊ मेघरवं निशम्य
   युद्धाभिकामः परतिनागशङ्की; मत्तॊ गजेन्द्रः परतिसंनिवृत्तः
30 मुक्तासकाशं सलिलं पतद वै; सुनिर्मलं पत्रपुटेषु लग्नम
   हृष्टा विवर्णच्छदना विहंगाः; सुरेन्द्रदत्तं तृषिताः पिबन्ति
31 नीलेषु नीला नववारिपूर्णा; मेघेषु मेघाः परविभान्ति सक्ताः
   दवाग्निदग्धेषु दवाग्निदग्धाः; शैलेषु शैला इव बद्धमूलाः
32 मत्ता गजेन्द्रा मुदिता गवेन्द्रा; वनेषु विश्रान्ततरा मृगेन्द्राः
   रम्या नगेन्द्रा निभृता नगेन्द्राः; परक्रीडितॊ वारिधरैः सुरेन्द्रः
33 वृत्ता यात्रा नरेन्द्राणां सेना परतिनिवर्तते
   वैराणि चैव मार्गाश च सलिलेन समीकृताः
34 मासि परौष्ठपदे बरह्म बराह्मणानां विवक्षताम
   अयम अध्यायसमयः सामगानाम उपस्थितः
35 निवृत्तकर्मायतनॊ नूनं संचितसंचयः
   आषाढीम अभ्युपगतॊ भरतः कॊषकाधिपः
36 नूनम आपूर्यमाणायाः सरय्वा वधते रयः
   मां समीक्ष्य समायान्तम अयॊध्याया इव सवनः
37 इमाः सफीतगुणा वर्षाः सुग्रीवः सुखम अश्नुते
   विजितारिः सदारश च राज्ये महति च सथितः
38 अहं तु हृतदारश च राज्याच च महतश चयुतः
   नदीकूलम इव कलिन्नम अवसीदामि लक्ष्मण
39 शॊकश च मम विस्तीर्णॊ वर्षाश च भृशदुर्गमाः
   रावणश च महाञ शत्रुर अपारं परतिभाति मे
40 अयात्रां चैव दृष्ट्वेमां मार्गांश च भृशदुर्गमान
   परणते चैव सुग्रीवे न मया किं चिद ईरितम
41 अपि चातिपरिक्लिष्टं चिराद दारैः समागतम
   आत्मकार्यगरीयस्त्वाद वक्तुं नेच्छामि वानरम
42 सवयम एव हि विश्रम्य जञात्वा कालम उपागतम
   उपकारं च सुग्रीवॊ वेत्स्यते नात्र संशयः
43 तस्मात कालप्रतीक्षॊ ऽहं सथितॊ ऽसमि शुभलक्षण
   सुग्रीवस्य नदीनां च परसादम अनुपालयन
44 उपकारेण वीरॊ हि परतिकारेण युज्यते
   अकृतज्ञॊ ऽपरतिकृतॊ हन्ति सत्त्ववतां मनः
45 अथैवम उक्तः परणिधाय लक्ष्मणः; कृताञ्जलिस तत परतिपूज्य भाषितम
   उवाच रामं सवभिराम दर्शनं; परदर्शयन दर्शनम आत्मनः शुभम
46 यथॊक्तम एतत तव सर्वम ईप्सितं; नरेन्द्र कर्ता नचिराद धरीश्वरः
   शरत्प्रतीक्षः कषमताम इमं भवाञ; जलप्रपातं रिपुनिग्रहे धृतः


Next: Chapter 28