Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 26

 1 abhiṣikte tu sugrīve praviṣṭe vānare guhām
  ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim
 2 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam
  nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam
 3 ṛkṣavānaragopucchair mārjāraiś ca niṣevitam
  megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam
 4 tasya śailasya śikhare mahatīm āyatāṃ guhām
  pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha
 5 avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ
  bahudṛśyadarīkuñje tasmin prasravaṇe girau
 6 susukhe 'pi bahudravye tasmin hi dharaṇīdhare
  vasatas tasya rāmasya ratir alpāpi nābhavat
  hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm
 7 udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ
  āviveśa na taṃ nidrā niśāsu śayanaṃ gatam
 8 tat samutthena śokena bāṣpopahatacetasaṃ
  taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam
  tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ
 9 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi
  śocato hy avasīdanti sarvārthā viditaṃ hi te
 10 bhavān kriyāparo loke bhavān devaparāyaṇaḥ
   āstiko dharmaśīlaś ca vyavasāyī ca rāghava
11 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ
   samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam
12 samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru
   tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ
13 pṛthivīm api kākutstha sasāgaravanācalām
   parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam
14 ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye
   dīptair āhutibhiḥ kāle bhasmac channam ivānalam
15 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham
   rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt
16 vācyaṃ yad anuraktena snigdhena ca hitena ca
   satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā
17 eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ
   vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham
18 śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā
   tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham
19 tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ
   punar evābravīd vākyaṃ saumitrir mitranandanaḥ
20 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa
   idānīm asi kākutstha prakṛtiṃ svām upāgataḥ
21 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi
   etat sadṛśam uktaṃ te śrutasyābhijanasya ca
22 tasmāt puruṣaśārdūla cintayañ śatrunigraham
   varṣārātram anuprāptam atikrāmaya rāghava
23 niyamya kopaṃ pratipālyatāṃ śarat; kṣamasva māsāṃś caturo mayā saha
   vasācale 'smin mṛgarājasevite; saṃvardhayañ śatruvadhe samudyataḥ
 1 अभिषिक्ते तु सुग्रीवे परविष्टे वानरे गुहाम
  आजगाम सह भरात्रा रामः परस्रवणं गिरिम
 2 शार्दूलमृगसंघुष्टं सिंहैर भीमरवैर वृतम
  नानागुल्मलतागूढं बहुपादपसंकुलम
 3 ऋक्षवानरगॊपुच्छैर मार्जारैश च निषेवितम
  मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम
 4 तस्य शैलस्य शिखरे महतीम आयतां गुहाम
  परत्यगृह्णत वासार्थं रामः सौमित्रिणा सह
 5 अवसत तत्र धर्मात्मा राघवः सहलक्ष्मणः
  बहुदृश्यदरीकुञ्जे तस्मिन परस्रवणे गिरौ
 6 सुसुखे ऽपि बहुद्रव्ये तस्मिन हि धरणीधरे
  वसतस तस्य रामस्य रतिर अल्पापि नाभवत
  हृतां हि भार्यां समरतः पराणेभ्यॊ ऽपि गरीयसीम
 7 उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः
  आविवेश न तं निद्रा निशासु शयनं गतम
 8 तत समुत्थेन शॊकेन बाष्पॊपहतचेतसं
  तं शॊचमानं काकुत्स्थं नित्यं शॊकपरायणम
  तुल्यदुःखॊ ऽबरवीद भराता लक्ष्मणॊ ऽनुनयन वचः
 9 अलं वीर वयथां गत्वा न तवं शॊचितुम अर्हसि
  शॊचतॊ हय अवसीदन्ति सर्वार्था विदितं हि ते
 10 भवान करियापरॊ लॊके भवान देवपरायणः
   आस्तिकॊ धर्मशीलश च वयवसायी च राघव
11 न हय अव्यवसितः शत्रुं राक्षसं तं विशेषतः
   समर्थस तवं रणे हन्तुं विक्रमैर जिह्मकारिणम
12 समुन्मूलय शॊकं तवं वयवसायं सथिरं कुरु
   ततः सपरिवारं तं निर्मूलं कुरु राक्षसं
13 पृथिवीम अपि काकुत्स्थ ससागरवनाचलाम
   परिवर्तयितुं शक्तः किम अङ्ग पुन रावणम
14 अहं तु खलु ते वीर्यं परसुप्तं परतिबॊधये
   दीप्तैर आहुतिभिः काले भस्मच छन्नम इवानलम
15 लक्ष्मणस्य तु तद वाक्यं परतिपूज्य हितं शुभम
   राघवः सुहृदं सनिग्धम इदं वचनम अब्रवीत
16 वाच्यं यद अनुरक्तेन सनिग्धेन च हितेन च
   सत्यविक्रम युक्तेन तद उक्तं लक्ष्मण तवया
17 एष शॊकः परित्यक्तः सर्वकार्यावसादकः
   विक्रमेष्व अप्रतिहतं तेजः परॊत्साहयाम्य अहम
18 शरत्कालं परतीक्षे ऽहम इयं परावृड उपस्थिता
   ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्य अहम
19 तस्य तद्वचनं शरुत्वा हृष्टॊ रामस्य लक्ष्मणः
   पुनर एवाब्रवीद वाक्यं सौमित्रिर मित्रनन्दनः
20 एतत ते सदृशं वाक्यम उक्तं शत्रुनिबर्हण
   इदानीम असि काकुत्स्थ परकृतिं सवाम उपागतः
21 विज्ञाय हय आत्मनॊ वीर्यं तथ्यं भवितुम अर्हसि
   एतत सदृशम उक्तं ते शरुतस्याभिजनस्य च
22 तस्मात पुरुषशार्दूल चिन्तयञ शत्रुनिग्रहम
   वर्षारात्रम अनुप्राप्तम अतिक्रामय राघव
23 नियम्य कॊपं परतिपाल्यतां शरत; कषमस्व मासांश चतुरॊ मया सह
   वसाचले ऽसमिन मृगराजसेविते; संवर्धयञ शत्रुवधे समुद्यतः


Next: Chapter 27