Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 24

 1 gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram
  abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ
 2 na śokaparitāpena śreyasā yujyate mṛtaḥ
  yad atrānantaraṃ kāryaṃ tat samādhātum arhatha
 3 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam
  na kālād uttaraṃ kiṃ cit karma śakyam upāsitum
 4 niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam
  niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam
 5 na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ
  svabhāve vartate lokas tasya kālaḥ parāyaṇam
 6 na kālaḥ kālam atyeti na kālaḥ parihīyate
  svabhāvaṃ vā samāsādya na kaś cid ativartate
 7 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ
  na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ
 8 kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā
  dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ
 9 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam
  dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara
 10 svadharmasya ca saṃyogāj jitas tena mahātmanā
   svargaḥ parigṛhītaś ca prāṇān aparirakṣatā
11 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ
   tad alaṃ paritāpena prāptakālam upāsyatām
12 vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā
   avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ
13 kuru tvam asya sugrīva pretakāryam anantaram
   tārāṅgadābhyāṃ sahito vālino dahanaṃ prati
14 samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca
   candanāni ca divyāni vālisaṃskārakāraṇāt
15 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ
   mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram
16 aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca
   ghṛtaṃ tailam atho gandhān yac cātra samanantaram
17 tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt
   tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ
18 sajjībhavantu plavagāḥ śibikāvāhanocitāḥ
   samarthā balinaś caiva nirhariṣyanti vālinam
19 evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ
   tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā
20 lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ
   praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ
21 ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ
   vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ
22 tato vālinam udyamya sugrīvaḥ śibikāṃ tadā
   āropayata vikrośann aṅgadena sahaiva tu
23 āropya śibikāṃ caiva vālinaṃ gatajīvitam
   alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam
24 ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ
   aurdhvadehikam āryasya kriyatām anurūpataḥ
25 viśrāṇayanto ratnāni vividhāni bahūni ca
   agrataḥ plavagā yāntu śibikā tadanantaram
26 rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ
   tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam
27 aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā
   krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ
28 tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ
   anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ
29 tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare
   vanāni girayaḥ sarve vikrośantīva sarvataḥ
30 puline girinadyās tu vivikte jalasaṃvṛte
   citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ
31 avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ
   tasthur ekāntam āśritya sarve śokasamanvitāḥ
32 tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam
   āropyāṅke śiras tasya vilalāpa suduḥkhitā
33 janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam
   prahṛṣṭam iva te vaktraṃ gatāsor api mānada
   astārkasamavarṇaṃ ca lakṣyate jīvato yathā
34 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara
   yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe
35 imās tās tava rājendravānaryo vallabhāḥ sadā
   pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase
36 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ
   idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram
37 ete hi sacivā rājaṃs tāraprabhṛtayas tava
   puravāsijanaś cāyaṃ parivāryāsate 'nagha
38 visarjayainān pravalān yathocitam ariṃdama
   tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ
39 evaṃ vilapatīṃ tārāṃ patiśokapariplutām
   utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ
40 sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan
   citām āropayām āsa śokenābhihatendriyaḥ
41 tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha
   pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ
42 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ
   ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām
43 tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ
   sugrīvatārāsahitāḥ siṣicur vāline jalam
44 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ
   samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat
 1 गतासुं वालिनं दृष्ट्वा राघवस तदनन्तरम
  अब्रवीत परश्रितं वाक्यं सुग्रीवं शत्रुतापनः
 2 न शॊकपरितापेन शरेयसा युज्यते मृतः
  यद अत्रानन्तरं कार्यं तत समाधातुम अर्हथ
 3 लॊकवृत्तम अनुष्ठेयं कृतं वॊ बाष्पमॊक्षणम
  न कालाद उत्तरं किं चित कर्म शक्यम उपासितुम
 4 नियतः कारणं लॊके नियतिः कर्मसाधनम
  नियतिः सर्वभूतानां नियॊगेष्व इह कारणम
 5 न कर्ता कस्य चित कश चिन नियॊगे चापि नेश्वरः
  सवभावे वर्तते लॊकस तस्य कालः परायणम
 6 न कालः कालम अत्येति न कालः परिहीयते
  सवभावं वा समासाद्य न कश चिद अतिवर्तते
 7 न कालस्यास्ति बन्धुत्वं न हेतुर न पराक्रमः
  न मित्रज्ञातिसंबन्धः कारणं नात्मनॊ वशः
 8 किं तु काल परीणामॊ दरष्टव्यः साधु पश्यता
  धर्मश चार्थश च कामश च कालक्रमसमाहिताः
 9 इतः सवां परकृतिं वाली गतः पराप्तः करियाफलम
  धर्मार्थकामसंयॊगैः पवित्रं पलवगेश्वर
 10 सवधर्मस्य च संयॊगाज जितस तेन महात्मना
   सवर्गः परिगृहीतश च पराणान अपरिरक्षता
11 एषा वै नियतिः शरेष्ठा यां गतॊ हरियूथपः
   तद अलं परितापेन पराप्तकालम उपास्यताम
12 वचनान्ते तु रामस्य लक्ष्मणः परवीरहा
   अवदत परश्रितं वाक्यं सुग्रीवं गतचेतसं
13 कुरु तवम अस्य सुग्रीव परेतकार्यम अनन्तरम
   ताराङ्गदाभ्यां सहितॊ वालिनॊ दहनं परति
14 समाज्ञापय काष्ठानि शुष्काणि च बहूनि च
   चन्दनानि च दिव्यानि वालिसंस्कारकारणात
15 समाश्वासय चैनं तवम अङ्गदं दीनचेतसं
   मा भूर बालिशबुद्धिस तवं तवदधीनम इदं पुरम
16 अङ्गदस तव आनयेन माल्यं वस्त्राणि विविधानि च
   घृतं तैलम अथॊ गन्धान यच चात्र समनन्तरम
17 तवं तार शिबिकां शीघ्रम आदायागच्छ संभ्रमात
   तवरा गुणवती युक्ता हय अस्मिन काले विशेषतः
18 सज्जीभवन्तु पलवगाः शिबिकावाहनॊचिताः
   समर्था बलिनश चैव निर्हरिष्यन्ति वालिनम
19 एवम उक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः
   तस्थौ भरातृसमीपस्थॊ लक्ष्मणः परवीरहा
20 लक्ष्मणस्य वचः शरुत्वा तारः संभ्रान्तमानसः
   परविवेश गुहां शीघ्रं शिबिकासक्तमानसः
21 आदाय शिबिकां तारः स तु पर्यापयत पुनः
   वानरैर उह्यमानां तां शूरैर उद्वहनॊचितैः
22 ततॊ वालिनम उद्यम्य सुग्रीवः शिबिकां तदा
   आरॊपयत विक्रॊशन्न अङ्गदेन सहैव तु
23 आरॊप्य शिबिकां चैव वालिनं गतजीवितम
   अलंकारैश च विविधैर माल्यैर वस्त्रैश च भूषितम
24 आज्ञापयत तदा राजा सुग्रीवः पलवगेश्वरः
   और्ध्वदेहिकम आर्यस्य करियताम अनुरूपतः
25 विश्राणयन्तॊ रत्नानि विविधानि बहूनि च
   अग्रतः पलवगा यान्तु शिबिका तदनन्तरम
26 राज्ञाम ऋद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः
   तादृशं वालिनः कषिप्रं पराकुर्वन्न और्ध्वदेहिकम
27 अङ्गदम अप्रिगृह्याशु तारप्रभृतयस तथा
   करॊशन्तः परययुः सर्वे वानरा हतबान्धवाः
28 ताराप्रभृतयः सर्वा वानर्यॊ हतयूथपाः
   अनुजग्मुर हि भर्तारं करॊशन्त्यः करुणस्वनाः
29 तासां रुदितशब्देन वानरीणां वनान्तरे
   वनानि गिरयः सर्वे विक्रॊशन्तीव सर्वतः
30 पुलिने गिरिनद्यास तु विविक्ते जलसंवृते
   चितां चक्रुः सुबहवॊ वानरा वनचारिणः
31 अवरॊप्य ततः सकन्धाच छिबिकां वहनॊचिताः
   तस्थुर एकान्तम आश्रित्य सर्वे शॊकसमन्विताः
32 ततस तारा पतिं दृष्ट्वा शिबिकातलशायिनम
   आरॊप्याङ्के शिरस तस्य विललाप सुदुःखिता
33 जनं च पश्यसीमं तवं कस्माच छॊकाभिपीडितम
   परहृष्टम इव ते वक्त्रं गतासॊर अपि मानद
   अस्तार्कसमवर्णं च लक्ष्यते जीवतॊ यथा
34 एष तवां रामरूपेण कालः कर्षति वानर
   येन सम विधवाः सर्वाः कृता एकेषुणा रणे
35 इमास तास तव राजेन्द्रवानर्यॊ वल्लभाः सदा
   पादैर विकृष्टम अध्वानम आगताः किं न बुध्यसे
36 तवेष्टा ननु नामैता भार्याश चन्द्रनिभाननाः
   इदानीं नेक्षसे कस्मात सुग्रीवं पलवगेश्वरम
37 एते हि सचिवा राजंस तारप्रभृतयस तव
   पुरवासिजनश चायं परिवार्यासते ऽनघ
38 विसर्जयैनान परवलान यथॊचितम अरिंदम
   ततः करीडामहे सर्वा वनेषु मदिरॊत्कटाः
39 एवं विलपतीं तारां पतिशॊकपरिप्लुताम
   उत्थापयन्ति सम तदा वानर्यः शॊककर्शिताः
40 सुग्रीवेण ततः सार्धम अङ्गदः पितरं रुदन
   चिताम आरॊपयाम आस शॊकेनाभिहतेन्द्रियः
41 ततॊ ऽगनिं विधिवद दत्त्वा सॊ ऽपसव्यं चकार ह
   पितरं दीर्घम अध्वानं परस्थितं वयाकुलेन्द्रियः
42 संस्कृत्य वालिनं ते तु विधिपूर्वं पलवंगमाः
   आजग्मुर उदकं कर्तुं नदीं शीतजलां शुभाम
43 ततस ते सहितास तत्र अङ्गदं सथाप्य चाग्रतः
   सुग्रीवतारासहिताः सिषिचुर वालिने जलम
44 सुग्रीवेणैव दीनेन दीनॊ भूत्वा महाबलः
   समानशॊकः काकुत्स्थः परेतकार्याण्य अकारयत


Next: Chapter 25