Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 15

 1 atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ
  śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ
 2 śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam
  madaś caikapade naṣṭaḥ krodhaś cāpatito mahān
 3 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ
  uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
 4 vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ
  bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ
 5 śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ
  vegena caraṇanyāsair dārayann iva medinīm
 6 taṃ tu tārā pariṣvajya snehād darśitasauhṛdā
  uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ
 7 sādhu krodham imaṃ vīra nadī vegam ivāgatam
  śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam
 8 sahasā tava niṣkrāmo mama tāvan na rocate
  śrūyatām abhidhāsyāmi yannimittaṃ nivāryase
 9 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi
  niṣpatya ca nirastas te hanyamāno diśo gataḥ
 10 tvayā tasya nirastasya pīḍitasya viśeṣataḥ
   ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me
11 darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ
   ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam
12 nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam
   avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati
13 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ
   aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati
14 pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ
   aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ
15 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ
   rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ
16 nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ
   ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam
17 jñānavijñānasaṃpanno nideśo nirataḥ pituḥ
   dhātūnām iva śailendro guṇānām ākaro mahān
18 tatkṣamaṃ na virodhas te saha tena mahātmanā
   durjayenāprameyena rāmeṇa raṇakarmasu
19 śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum
   śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam
20 yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya
   vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā
21 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam
   sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ
22 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ
   tatra vā sann ihastho vā sarvathā bandhur eva te
23 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām
   yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me
 1 अथ तस्य निनादं तं सुग्रीवस्य महात्मनः
  शुश्रावान्तःपुरगतॊ वाली भरातुर अमर्षणः
 2 शरुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम
  मदश चैकपदे नष्टः करॊधश चापतितॊ महान
 3 स तु रॊषपरीताङ्गॊ वाली संध्यातपप्रभः
  उपरक्त इवादित्यः सद्यॊ निष्प्रभतां गतः
 4 वाली दंष्ट्रा करालस तु करॊधाद दीप्ताग्निसंनिभः
  भात्य उत्पतितपद्माभः समृणाल इव हरदः
 5 शब्दं दुर्मर्षणं शरुत्वा निष्पपात ततॊ हरिः
  वेगेन चरणन्यासैर दारयन्न इव मेदिनीम
 6 तं तु तारा परिष्वज्य सनेहाद दर्शितसौहृदा
  उवाच तरस्तसंभ्रान्ता हितॊदर्कम इदं वचः
 7 साधु करॊधम इमं वीर नदी वेगम इवागतम
  शयनाद उत्थितः काल्यं तयज भुक्ताम इव सरजम
 8 सहसा तव निष्क्रामॊ मम तावन न रॊचते
  शरूयताम अभिधास्यामि यन्निमित्तं निवार्यसे
 9 पूर्वम आपतितः करॊधात स तवाम आह्वयते युधि
  निष्पत्य च निरस्तस ते हन्यमानॊ दिशॊ गतः
 10 तवया तस्य निरस्तस्य पीडितस्य विशेषतः
   इहैत्य पुनर आह्वानं शङ्कां जनयतीव मे
11 दर्पश च वयवसायश च यादृशस तस्य नर्दतः
   निनादस्य च संरम्भॊ नैतद अल्पं हि कारणम
12 नासहायम अहं मन्ये सुग्रीवं तम इहागतम
   अवष्टब्धसहायश च यम आश्रित्यैष गर्जति
13 परकृत्या निपुणश चैव बुद्धिमांश चैव वानरः
   अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति
14 पूर्वम एव मया वीर शरुतं कथयतॊ वचः
   अङ्गदस्य कुमारस्य वक्ष्यामि तवा हितं वचः
15 तव भरातुर हि विख्यातः सहायॊ रणकर्कशः
   रामः परबलामर्दी युगान्ताग्निर इवॊत्थितः
16 निवासवृक्षः साधूनाम आपन्नानां परा गतिः
   आर्तानां संश्रयश चैव यशसश चैकभाजनम
17 जञानविज्ञानसंपन्नॊ निदेशॊ निरतः पितुः
   धातूनाम इव शैलेन्द्रॊ गुणानाम आकरॊ महान
18 तत्क्षमं न विरॊधस ते सह तेन महात्मना
   दुर्जयेनाप्रमेयेन रामेण रणकर्मसु
19 शूर वक्ष्यामि ते किं चिन न चेच्छाम्य अभ्यसूयितुम
   शरूयतां करियतां चैव तव वक्ष्यामि यद धितम
20 यौवराज्येन सुग्रीवं तूर्णं साध्व अभिषेचय
   विग्रहं मा कृथा वीर भरात्रा राजन बलीयसा
21 अहं हि ते कषमं मन्ये तव रामेण सौहृदम
   सुग्रीवेण च संप्रीतिं वैरम उत्सृज्य दूरतः
22 लालनीयॊ हि ते भराता यवीयान एष वानरः
   तत्र वा सन्न इहस्थॊ वा सर्वथा बन्धुर एव ते
23 यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम
   याच्यमानः परयत्नेन साधु वाक्यं कुरुष्व मे


Next: Chapter 16