Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 11

 1 rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam
  sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca
 2 asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ
  tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ
 3 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā
  tan mamaikamanāḥ śrutvā vidhatsva yadanantaram
 4 samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram
  krāmaty anudite sūrye vālī vyapagataklamaḥ
 5 agrāṇy āruhya śailānāṃ śikharāṇi mahānty api
  ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān
 6 bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ
  vālinā tarasā bhagnā balaṃ prathayatātmanaḥ
 7 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ
  balaṃ nāgasahasrasya dhārayām āsa vīryavān
 8 vīryotsekena duṣṭātmā varadānāc ca mohitaḥ
  jagāma sa mahākāyaḥ samudraṃ saritāṃ patim
 9 ūrmimantam atikramya sāgaraṃ ratnasaṃcayam
  mama yuddhaṃ prayaccheti tam uvāca mahārṇavam
 10 tataḥ samudro dharmātmā samutthāya mahābalaḥ
   abravīd vacanaṃ rājann asuraṃ kālacoditam
11 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada
   śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati
12 śailarājo mahāraṇye tapasviśaraṇaṃ param
   śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ
13 guhā prasravaṇopeto bahukandaranirjharaḥ
   sa samarthas tava prītim atulāṃ kartum āhave
14 taṃ bhītam iti vijñāya samudram asurottamaḥ
   himavadvanam āgacchac charaś cāpād iva cyutaḥ
15 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ
   cikṣepa bahudhā bhūmau dundubhir vinanāda ca
16 tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ
   himavān abravīd vākyaṃ sva eva śikhare sthitaḥ
17 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala
   raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham
18 tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ
   uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ
19 yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ
   tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ
20 himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ
   anuktapūrvaṃ dharmātmā krodhāt tam asurottamam
21 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ
   adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām
22 sa samartho mahāprājñas tava yuddhaviśāradaḥ
   dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ
23 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi
   sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi
24 śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ
   jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā
25 dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ
   prāvṛṣīva mahāmeghas toyapūrṇo nabhastale
26 tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ
   nanarda kampayan bhūmiṃ dundubhir dundubhir yathā
27 samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ
   viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā
28 antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ
   niṣpapāta saha strībhis tārābhir iva candramāḥ
29 mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim
   harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām
30 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi
   dundubhe vidito me 'si rakṣa prāṇān mahābala
31 tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ
   uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ
32 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi
   mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam
33 atha vā dhārayiṣyāmi krodham adya niśām imām
   gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara
34 yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam
   hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam
35 sa prahasyābravīn mandaṃ krodhāt tam asurottamam
   visṛjya tāḥ striyaḥ sarvās tārā prabhiṛtikās tadā
36 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge
   mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām
37 tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm
   pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata
38 viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham
   vālī vyāpātayāṃ cakre nanarda ca mahāsvanam
39 yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā
   śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ
   papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ
40 taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam
   cikṣepa vegavān vālī vegenaikena yojanam
41 tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ
   prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati
42 tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ
   utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati
   iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet
43 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ
44 tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim
   praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara
45 tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam
   vicarāmi sahāmātyo viṣādena vivarjitaḥ
46 eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate
   vīryotsekān nirastasya girikūṭanibho mahān
47 ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ
   yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā
48 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam
   kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa
49 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ
   jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe
50 tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ
   rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā
   tolayitvā mahābāhuś cikṣepa daśayojanam
51 kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt
   lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat
52 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe
   laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava
   nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam
 1 रामस्य वचनं शरुत्वा हर्षपौरुषवर्धनम
  सुग्रीवः पूजयां चक्रे राघवं परशशंस च
 2 असंशयं परज्वलितैस तीक्ष्णैर मर्मातिगैः शरैः
  तवं दहेः कुपितॊ लॊकान युगान्त इव भास्करः
 3 वालिनः पौरुषं यत तद यच च वीर्यं धृतिश च या
  तन ममैकमनाः शरुत्वा विधत्स्व यदनन्तरम
 4 समुद्रात पश्चिमात पूर्वं दक्षिणाद अपि चॊत्तरम
  करामत्य अनुदिते सूर्ये वाली वयपगतक्लमः
 5 अग्राण्य आरुह्य शैलानां शिखराणि महान्त्य अपि
  ऊर्ध्वम उत्क्षिप्य तरसा परतिगृह्णाति वीर्यवान
 6 बहवः सारवन्तश च वनेषु विविधा दरुमाः
  वालिना तरसा भग्ना बलं परथयतात्मनः
 7 महिषॊ दुन्दुभिर नाम कैलासशिखरप्रभः
  बलं नागसहस्रस्य धारयाम आस वीर्यवान
 8 वीर्यॊत्सेकेन दुष्टात्मा वरदानाच च मॊहितः
  जगाम स महाकायः समुद्रं सरितां पतिम
 9 ऊर्मिमन्तम अतिक्रम्य सागरं रत्नसंचयम
  मम युद्धं परयच्छेति तम उवाच महार्णवम
 10 ततः समुद्रॊ धर्मात्मा समुत्थाय महाबलः
   अब्रवीद वचनं राजन्न असुरं कालचॊदितम
11 समर्थॊ नास्मि ते दातुं युद्धं युद्धविशारद
   शरूयताम अभिधास्यामि यस ते युद्धं परदास्यति
12 शैलराजॊ महारण्ये तपस्विशरणं परम
   शंकरश्वशुरॊ नाम्ना हिमवान इति विश्रुतः
13 गुहा परस्रवणॊपेतॊ बहुकन्दरनिर्झरः
   स समर्थस तव परीतिम अतुलां कर्तुम आहवे
14 तं भीतम इति विज्ञाय समुद्रम असुरॊत्तमः
   हिमवद्वनम आगच्छच छरश चापाद इव चयुतः
15 ततस तस्य गिरेः शवेता गजेन्द्रविपुलाः शिलाः
   चिक्षेप बहुधा भूमौ दुन्दुभिर विननाद च
16 ततः शवेताम्बुदाकारः सौम्यः परीतिकराकृतिः
   हिमवान अब्रवीद वाक्यं सव एव शिखरे सथितः
17 कलेष्टुम अर्हसि मां न तवं दुन्दुभे धर्मवत्सल
   रणकर्मस्व अकुशलस तपस्विशरणं हय अहम
18 तस्य तद्वचनं शरुत्वा गिरिराजस्य धीमतः
   उवाच दुन्दुभिर वाक्यं करॊधात संरक्तलॊचनः
19 यदि युद्धे ऽसमर्थस तवं मद्भयाद वा निरुद्यमः
   तम आचक्ष्व परदद्यान मे यॊ ऽदय युद्धं युयुत्सतः
20 हिमवान अब्रवीद वाक्यं शरुत्वा वाक्यविशारदः
   अनुक्तपूर्वं धर्मात्मा करॊधात तम असुरॊत्तमम
21 वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः
   अध्यास्ते वानरः शरीमान किष्किन्धाम अतुलप्रभाम
22 स समर्थॊ महाप्राज्ञस तव युद्धविशारदः
   दवन्द्वयुद्धं महद दातुं नमुचेर इव वासवः
23 तं शीघ्रम अभिगच्छ तवं यदि युद्धम इहेच्छसि
   स हि दुर्धर्षणॊ नित्यं शूरः समरकर्मणि
24 शरुत्वा हिमवतॊ वाक्यं करॊधाविष्टः स दुन्दुभिः
   जगाम तां पुरीं तस्य किष्किन्धां वालिनस तदा
25 धारयन माहिषं रूपं तीक्ष्णशृङ्गॊ भयावहः
   परावृषीव महामेघस तॊयपूर्णॊ नभस्तले
26 ततस तु दवारम आगम्य किष्किन्धाया महाबलः
   ननर्द कम्पयन भूमिं दुन्दुभिर दुन्दुभिर यथा
27 समीपजान दरुमान भञ्जन वसुधां दारयन खुरैः
   विषाणेनॊल्लेखन दर्पात तद्द्वारं दविरदॊ यथा
28 अन्तःपुरगतॊ वाली शरुत्वा शब्दम अमर्षणः
   निष्पपात सह सत्रीभिस ताराभिर इव चन्द्रमाः
29 मितं वयक्ताक्षरपदं तम उवाच स दुन्दुभिम
   हरीणाम ईश्वरॊ वाली सर्वेषां वनचारिणाम
30 किमर्थं नगरद्वारम इदं रुद्ध्वा विनर्दसि
   दुन्दुभे विदितॊ मे ऽसि रक्ष पराणान महाबल
31 तस्य तद्वचनं शरुत्वा वानरेन्द्रस्य धीमतः
   उवाच दुन्दुभिर वाक्यं करॊधात संरक्तलॊचनः
32 न तवं सत्रीसंनिधौ वीर वचनं वक्तुम अर्हसि
   मम युद्धं परयच्छ तवं ततॊ जञास्यामि ते बलम
33 अथ वा धारयिष्यामि करॊधम अद्य निशाम इमाम
   गृह्यताम उदयः सवैरं कामभॊगेषु वानर
34 यॊ हि मत्तं परमत्तं वा सुप्तं वा रहितं भृशम
   हन्यात स भरूणहा लॊके तवद्विधं मदमॊहितम
35 स परहस्याब्रवीन मन्दं करॊधात तम असुरॊत्तमम
   विसृज्य ताः सत्रियः सर्वास तारा परभिृतिकास तदा
36 मत्तॊ ऽयम इति मा मंस्था यद्य अभीतॊ ऽसि संयुगे
   मदॊ ऽयं संप्रहारे ऽसमिन वीरपानं समर्थ्यताम
37 तम एवम उक्त्वा संक्रुद्धॊ मालाम उत्क्षिप्य काञ्चनीम
   पित्रा दत्तां महेन्द्रेण युद्धाय वयवतिष्ठत
38 विषाणयॊर गृहीत्वा तं दुन्दुभिं गिरिसंनिभम
   वाली वयापातयां चक्रे ननर्द च महास्वनम
39 युद्धे पराणहरे तस्मिन निष्पिष्टॊ दुन्दुभिस तदा
   शरॊत्राभ्याम अथ रक्तं तु तस्य सुस्राव पात्यतः
   पपात च महाकायः कषितौ पञ्चत्वम आगतः
40 तं तॊलयित्वा बाहुभ्यां गतसत्त्वम अचेतनम
   चिक्षेप वेगवान वाली वेगेनैकेन यॊजनम
41 तस्य वेगप्रविद्धस्य वक्त्रात कषतजबिन्दवः
   परपेतुर मारुतॊत्क्षिप्ता मतङ्गस्याश्रमं परति
42 तान दृष्ट्वा पतितांस तत्र मुनिः शॊणितविप्रुषः
   उत्ससर्ज महाशापं कषेप्तारं वालिनं परति
   इह तेनाप्रवेष्टव्यं परविष्टस्य बधॊ भवेत
43 स महर्षिं समासाद्य याचते सम कृताञ्जलिः
44 ततः शापभयाद भीत ऋश्यमूकं महागिरिम
   परवेष्टुं नेच्छति हरिर दरष्टुं वापि नरेश्वर
45 तस्याप्रवेशं जञात्वाहम इदं राम महावनम
   विचरामि सहामात्यॊ विषादेन विवर्जितः
46 एषॊ ऽसथिनिचयस तस्य दुन्दुभेः संप्रकाशते
   वीर्यॊत्सेकान निरस्तस्य गिरिकूटनिभॊ महान
47 इमे च विपुलाः सालाः सप्त शाखावलम्बिनः
   यत्रैकं घटते वाली निष्पत्रयितुम ओजसा
48 एतद अस्यासमं वीर्यं मया राम परकाशितम
   कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप
49 यदि भिन्द्याद भवान सालान इमांस तव एकेषुणा ततः
   जानीयां तवां महाबाहॊ समर्थं वालिनॊ वधे
50 तस्य तद्वचनं शरुत्वा सुग्रीवस्य महात्मनः
   राघवॊ दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया
   तॊलयित्वा महाबाहुश चिक्षेप दशयॊजनम
51 कषिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनर अब्रवीत
   लक्ष्मणस्याग्रतॊ रामम इदं वचनम अर्थवत
52 आर्द्रः समांसप्रत्यग्रः कषिप्तः कायः पुरा सखे
   लघुः संप्रति निर्मांसस तृणभूतश च राघव
   नात्र शक्यं बलं जञातुं तव वा तस्य वाधिकम


Next: Chapter 12