Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 10

 1 tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam
  ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā
 2 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ
  anāthasya hi me nāthas tvam eko 'nāthanandanaḥ
 3 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam
  chatraṃ savālavyajanaṃ pratīcchasva mayodyatam
 4 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā
  nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham
 5 mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa
  yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ
 6 balād asmi samāgamya mantribhiḥ puravāsibhiḥ
  rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā
 7 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ
  dhik tvām iti ca mām uktvā bahu tat tad uvāca ha
 8 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān
  mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam
 9 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ
  māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ
 10 tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt
   anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ
11 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ
   prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau
   anudrutas tu vegena praviveśa mahābilam
12 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam
   ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ
13 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm
   biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham
14 sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam
   taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā
15 sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ
   nihataś ca mayā tatra so 'suro bandhubhiḥ saha
16 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam
   pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale
17 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam
   niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham
18 vikrośamānasya tu me sugrīveti punaḥ punaḥ
   yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ
19 pādaprahārais tu mayā bahuśas tad vidāritam
   tato 'haṃ tena niṣkramya yathā punar upāgataḥ
20 tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ
   sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam
21 evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ
   tadā nirvāsayām āsa vālī vigatasādhvasaḥ
22 tenāham apaviddhaś ca hṛtadāraś ca rāghava
   tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā
23 ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ
   praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare
24 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat
   anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava
25 vālinas tu bhayārtasya sarvalokābhayaṃkara
   kartum arhasi me vīra prasādaṃ tasya nigrahāt
26 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam
   vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva
27 amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ
   tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ
28 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam
   tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ
29 ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare
   tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam
 1 ततः करॊधसमाविष्टं संरब्धं तम उपागतम
  अहं परसादयां चक्रे भरातरं परियकाम्यया
 2 दिष्ट्यासि कुशली पराप्तॊ निहतश च तवया रिपुः
  अनाथस्य हि मे नाथस तवम एकॊ ऽनाथनन्दनः
 3 इदं बहुशलाकं ते पूर्णचन्द्रम इवॊदितम
  छत्रं सवालव्यजनं परतीच्छस्व मयॊद्यतम
 4 तवम एव राजा मानार्हः सदा चाहं यथापुरा
  नयासभूतम इदं राज्यं तव निर्यातयाम्य अहम
 5 मा च रॊषं कृथाः सौम्य मयि शत्रुनिबर्हण
  याचे तवां शिरसा राजन मया बद्धॊ ऽयम अञ्जलिः
 6 बलाद अस्मि समागम्य मन्त्रिभिः पुरवासिभिः
  राजभावे नियुक्तॊ ऽहं शून्यदेशजिगीषया
 7 सनिग्धम एवं बरुवाणं मां स तु निर्भर्त्स्य वानरः
  धिक तवाम इति च माम उक्त्वा बहु तत तद उवाच ह
 8 परकृतीश च समानीय मन्त्रिणश चैव संमतान
  माम आह सुहृदां मध्ये वाक्यं परमगर्हितम
 9 विदितं वॊ यथा रात्रौ मायावी स महासुरः
  मां समाह्वयत करूरॊ युद्धाकाङ्क्षी सुदुर्मतिः
 10 तस्य तद गर्जितं शरुत्वा निःसृतॊ ऽहं नृपालयात
   अनुयातश च मां तूर्णम अयं भराता सुदारुणः
11 स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः
   पराद्रवद भयसंत्रस्तॊ वीक्ष्यावां तम अनुद्रुतौ
   अनुद्रुतस तु वेगेन परविवेश महाबिलम
12 तं परविष्टं विदित्वा तु सुघॊरं सुमहद बिलम
   अयम उक्तॊ ऽथ मे भराता मया तु करूरदर्शनः
13 अहत्वा नास्ति मे शक्तिः परतिगन्तुम इतः पुरीम
   बिलद्वारि परतीक्ष तवं यावद एनं निहन्म्य अहम
14 सथितॊ ऽयम इति मत्वा तु परविष्टॊ ऽहं दुरासदम
   तं च मे मार्गमाणस्य गतः संवत्सरस तदा
15 स तु दृष्टॊ मया शत्रुर अनिर्वेदाद भयावहः
   निहतश च मया तत्र सॊ ऽसुरॊ बन्धुभिः सह
16 तस्यास्यात तु परवृत्तेन रुधिरौघेण तद बिलम
   पूर्णम आसीद दुराक्रामं सतनतस तस्य भूतले
17 सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम
   निष्क्रामन्न एव पश्यामि बिलस्य पिहितं मुखम
18 विक्रॊशमानस्य तु मे सुग्रीवेति पुनः पुनः
   यदा परतिवचॊ नास्ति ततॊ ऽहं भृशदुःखितः
19 पादप्रहारैस तु मया बहुशस तद विदारितम
   ततॊ ऽहं तेन निष्क्रम्य यथा पुनर उपागतः
20 तत्रानेनास्मि संरुद्धॊ राज्यं मार्गयतात्मनः
   सुग्रीवेण नृशंसेन विस्मृत्य भरातृसौहृदम
21 एवम उक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः
   तदा निर्वासयाम आस वाली विगतसाध्वसः
22 तेनाहम अपविद्धश च हृतदारश च राघव
   तद्भयाच च महीकृत्स्ना करान्तेयं सवनार्णवा
23 ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः
   परविष्टॊ ऽसमि दुराधर्षं वालिनः कारणान्तरे
24 एतत ते सर्वम आख्यातं वैरानुकथनं महत
   अनागसा मया पराप्तं वयसनं पश्य राघव
25 वालिनस तु भयार्तस्य सर्वलॊकाभयंकर
   कर्तुम अर्हसि मे वीर परसादं तस्य निग्रहात
26 एवम उक्तः स तेजस्वी धर्मज्ञॊ धर्मसंहितम
   वचनं वक्तुम आरेभे सुग्रीवं परहसन्न इव
27 अमॊघाः सूर्यसंकाशा ममेमे निशिताः शराः
   तस्मिन वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः
28 यावत तं न हि पश्येयं तव भार्यापहारिणम
   तावत स जीवेत पापात्मा वाली चारित्रदूषकः
29 आत्मानुमानात पश्यामि मग्नं तवां शॊकसागरे
   तवाम अहं तारयिष्यामि कामं पराप्स्यसि पुष्कलम


Next: Chapter 11