Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 4

 1 tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ
  śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ
 2 bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ
  yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam
 3 tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ
  pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ
 4 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam
  āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam
 5 tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ
  ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam
 6 rājā daśaratho nāma dyutimān dharmavatsalaḥ
  tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ
 7 śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ
  vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ
 8 rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ
  bhāryayā ca mahātejāḥ sītayānugato vaśī
  dinakṣaye mahātejāḥ prabhayeva divākaraḥ
 9 aham asyāvaro bhrātā guṇair dāsyam upāgataḥ
  kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ
 10 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ
   aiśvaryeṇa vihīnasya vanavāsāśritasya ca
11 rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā
   tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā
12 danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ
   ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ
13 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam
   evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham
14 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
   ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau
15 eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ
   lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati
16 śokābhibhūte rāme tu śokārte śaraṇaṃ gate
   kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ
17 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam
   hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ
18 īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ
   draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ
19 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā
   hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam
20 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ
   sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe
21 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā
   babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam
22 evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ
   pratipūjya yathānyāyam idaṃ provāca rāghavam
23 kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ
   kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava
24 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate
   nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ
25 tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ
   jagāmādāya tau vīrau harirājāya rāghavau
26 sa tu vipula yaśāḥ kapipravīraḥ; pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ
   girivaram uruvikramaḥ prayātaḥ; sa śubhamatiḥ saha rāmalakṣmaṇābhyām
 1 ततः परहृष्टॊ हनुमान कृत्यवान इति तद वचः
  शरुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः
 2 भव्यॊ राज्यागमस तस्य सुग्रीवस्य महात्मनः
  यद अयं कृत्यवान पराप्तः कृत्यं चैतद उपागतम
 3 ततः परमसंहृष्टॊ हनूमान पलवगर्षभः
  परत्युवाच ततॊ वाक्यं रामं वाक्यविशारदः
 4 किमर्थं तवं वनं घॊरं पम्पाकाननमण्डितम
  आगतः सानुजॊ दुर्गं नानाव्यालमृगायुतम
 5 तस्य तद्वचनं शरुत्वा लक्ष्मणॊ रामचॊदितः
  आचचक्षे महात्मानं रामं दशरथात्मजम
 6 राजा दशरथॊ नाम दयुतिमान धर्मवत्सलः
  तस्यायं पूर्वजः पुत्रॊ रामॊ नाम जनैः शरुतः
 7 शरण्यः सर्वभूतानां पितुर निर्देशपारगः
  वीरॊ दशरथस्यायं पुत्राणां गुणवत्तरः
 8 राज्याद भरष्टॊ वने वस्तुं मया सार्धम इहागतः
  भार्यया च महातेजाः सीतयानुगतॊ वशी
  दिनक्षये महातेजाः परभयेव दिवाकरः
 9 अहम अस्यावरॊ भराता गुणैर दास्यम उपागतः
  कृतज्ञस्य बहुज्ञस्य लक्ष्मणॊ नाम नामतः
 10 सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः
   ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च
11 रक्षसापहृता भार्या रहिते कामरूपिणा
   तच च न जञायते रक्षः पत्नी येनास्य सा हृता
12 दनुर नाम शरियः पुत्रः शापाद राक्षसतां गतः
   आख्यातस तेन सुग्रीवः समर्थॊ वानराधिपः
13 स जञास्यति महावीर्यस तव भार्यापहारिणम
   एवम उक्त्वा दनुः सवर्गं भराजमानॊ गतः सुखम
14 एतत ते सर्वम आख्यातं याथातथ्येन पृच्छतः
   अहं चैव हि रामश च सुग्रीवं शरणं गतौ
15 एष दत्त्वा च वित्तानि पराप्य चानुत्तमं यशः
   लॊकनाथः पुरा भूत्वा सुग्रीवं नाथम इच्छति
16 शॊकाभिभूते रामे तु शॊकार्ते शरणं गते
   कर्तुम अर्हति सुग्रीवः परसादं सह यूथपैः
17 एवं बरुवाणं सौमित्रिं करुणं साश्रुपातनम
   हनूमान परत्युवाचेदं वाक्यं वाक्यविशारदः
18 ईदृशा बुद्धिसंपन्ना जितक्रॊधा जितेन्द्रियाः
   दरष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनम आगताः
19 स हि राज्याच च विभ्रष्टः कृतवैरश च वालिना
   हृतदारॊ वने तरस्तॊ भरात्रा विनिकृतॊ भृशम
20 करिष्यति स साहाय्यं युवयॊर भास्करात्मजः
   सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे
21 इत्य एवम उक्त्वा हनुमाञ शलक्ष्णं मधुरया गिरा
   बभाषे सॊ ऽभिगच्छामः सुग्रीवम इति राघवम
22 एवं बरुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः
   परतिपूज्य यथान्यायम इदं परॊवाच राघवम
23 कपिः कथयते हृष्टॊ यथायं मारुतात्मजः
   कृत्यवान सॊ ऽपि संप्राप्तः कृतकृत्यॊ ऽसि राघव
24 परसन्नमुखवर्णश च वयक्तं हृष्टश च भाषते
   नानृतं वक्ष्यते वीरॊ हनूमान मारुतात्मजः
25 ततः स तु महाप्राज्ञॊ हनूमान मारुतात्मजः
   जगामादाय तौ वीरौ हरिराजाय राघवौ
26 स तु विपुल यशाः कपिप्रवीरः; पवनसुतः कृतकृत्यवत परहृष्टः
   गिरिवरम उरुविक्रमः परयातः; स शुभमतिः सह रामलक्ष्मणाभ्याम


Next: Chapter 5