Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 3

 1 vaco vijñāya hanumān sugrīvasya mahātmanaḥ
  parvatād ṛśyamūkāt tu pupluve yatra rāghavau
 2 sa tatra gatvā hanumān balavān vānarottamaḥ
  upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ
 3 svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ
  ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca
 4 rājarṣidevapratimau tāpasau saṃśitavratau
  deśaṃ katham imaṃ prāptau bhavantau varavarṇinau
 5 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ
  pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ
 6 imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau
  dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau
 7 siṃhaviprekṣitau vīrau siṃhātibalavikramau
  śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ
 8 śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau
  hastihastopamabhujau dyutimantau nararṣabhau
 9 prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ
  rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau
 10 padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau
   anyonyasadṛśau vīrau devalokād ivāgatau
11 yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām
   viśālavakṣasau vīrau mānuṣau devarūpiṇau
12 siṃhaskandhau mahāsattvau samadāv iva govṛṣau
   āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ
   sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ
13 ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām
   sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām
14 ime ca dhanuṣī citre ślakṣṇe citrānulepane
   prakāśete yathendrasya vajre hemavibhūṣite
15 saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ
   jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ
16 mahāpramāṇau vipulau taptahāṭakabhūṣitau
   khaḍgāv etau virājete nirmuktabhujagāv iva
17 evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ
18 sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ
   vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ
19 prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā
   rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ
20 yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati
   tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam
21 bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā
   ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam
22 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau
   vākyajñau vākyakuśalaḥ punar novāca kiṃ cana
23 etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt
   prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam
24 sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ
   tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ
25 tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim
   vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam
 1 वचॊ विज्ञाय हनुमान सुग्रीवस्य महात्मनः
  पर्वताद ऋश्यमूकात तु पुप्लुवे यत्र राघवौ
 2 स तत्र गत्वा हनुमान बलवान वानरॊत्तमः
  उपचक्राम तौ वाग्भिर मृद्वीभिः सत्यविक्रमः
 3 सवकं रूपं परित्यज्य भिक्षुरूपेण वानरः
  आबभाषे च तौ वीरौ यथावत परशशंस च
 4 राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ
  देशं कथम इमं पराप्तौ भवन्तौ वरवर्णिनौ
 5 तरासयन्तौ मृगगणान अन्यांश च वनचारिणः
  पम्पातीररुहान वृक्षान वीक्षमाणौ समन्ततः
 6 इमां नदीं शुभजलां शॊभयन्तौ तरस्विनौ
  धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ
 7 सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ
  शक्रचापनिभे चापे परगृह्य विपुलैर भुजैः
 8 शरीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ
  हस्तिहस्तॊपमभुजौ दयुतिमन्तौ नरर्षभौ
 9 परभया पर्वतेन्द्रॊ ऽयं युवयॊर अवभासितः
  राज्यार्हाव अमरप्रख्यौ कथं देशम इहागतौ
 10 पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ
   अन्यॊन्यसदृशौ वीरौ देवलॊकाद इवागतौ
11 यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम
   विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ
12 सिंहस्कन्धौ महासत्त्वौ समदाव इव गॊवृषौ
   आयताश च सुवृत्ताश च बाहवः परिघॊत्तमाः
   सर्वभूषणभूषार्हाः किम अर्थं न विभूषितः
13 उभौ यॊग्याव अहं मन्ये रक्षितुं पृथिवीम इमाम
   ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम
14 इमे च धनुषी चित्रे शलक्ष्णे चित्रानुलेपने
   परकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते
15 संपूर्णा निशितैर बाणैर तूणाश च शुभदर्शनाः
   जीवितान्तकरैर घॊरैर जवलद्भिर इव पन्नगैः
16 महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ
   खड्गाव एतौ विराजेते निर्मुक्तभुजगाव इव
17 एवं मां परिभाषन्तं कस्माद वै नाभिभाषथः
18 सुग्रीवॊ नाम धर्मात्मा कश चिद वानरयूथपः
   वीरॊ विनिकृतॊ भरात्रा जगद भरमति दुःखितः
19 पराप्तॊ ऽहं परेषितस तेन सुग्रीवेण महात्मना
   राज्ञा वानरमुख्यानां हनुमान नाम वानरः
20 युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यम इच्छति
   तस्य मां सचिवं वित्तं वानरं पवनात्मजम
21 भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया
   ऋश्यमूकाद इह पराप्तं कामगं कामरूपिणम
22 एवम उक्त्वा तु हनुमांस तौ वीरौ रामलक्ष्मणौ
   वाक्यज्ञौ वाक्यकुशलः पुनर नॊवाच किं चन
23 एतच छरुत्वा वचस तस्य रामॊ लक्ष्मणम अब्रवीत
   परहृष्टवदनः शरीमान भरातरं पार्श्वतः सथितम
24 सचिवॊ ऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः
   तम एव काङ्क्षमाणस्य ममान्तिकम उपागतः
25 तम अभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम
   वाक्यज्ञं मधुरैर वाक्यैः सनेहयुक्तम अरिंदमम


Next: Chapter 4