Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 44

 1 tayā paruṣam uktas tu kupito rāghavānujaḥ
  sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva
 2 tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ
  abhicakrāma vaidehīṃ parivrājakarūpadhṛk
 3 ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī
  vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū
  parivrājakarūpeṇa vaidehīṃ samupāgamat
 4 tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane
  rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ
 5 tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm
  rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ
 6 tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ
  samīkṣya na prakampante na pravāti ca mārutaḥ
 7 śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam
  stimitaṃ gantum ārebhe bhayād godāvarī nadī
 8 rāmasya tv antaraṃ prepsur daśagrīvas tadantare
  upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ
 9 abhavyo bhavyarūpeṇa bhartāram anuśocatīm
  abhyavartata vaidehīṃ citrām iva śanaiścaraḥ
 10 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ
   atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm
11 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām
   āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām
12 sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm
   abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ
13 sa manmathaśarāviṣṭo brahmaghoṣam udīrayan
   abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ
14 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam
   vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha
15 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini
   kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī
16 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane
   bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī
17 samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava
   viśāle vimale netre raktānte kṛṣṇatārake
18 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau
   etāv upacitau vṛttau sahitau saṃpragalbhitau
19 pīnonnatamukhau kāntau snigdhatālaphalopamau
   maṇipravekābharaṇau rucirau te payodharau
20 cārusmite cārudati cārunetre vilāsini
   mano harasi me rāme nadīkūlam ivāmbhasā
21 karāntamitamadhyāsi sukeśī saṃhatastanī
   naiva devī na gandharvī na yakṣī na ca kiṃnarī
22 naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale
   iha vāsaś ca kāntāre cittam unmāthayanti me
23 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi
   rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām
24 prāsādāgryāṇi ramyāṇi nagaropavanāni ca
   saṃpannāni sugandhīni yuktāny ācarituṃ tvayā
25 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane
   bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe
26 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite
   vasūnāṃ vā varārohe devatā pratibhāsi me
27 neha gacchantī gandharvā na devā na ca kiṃnarāḥ
   rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā
28 iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā
   ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase
29 madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām
   katham ekā mahāraṇye na bibheṣi vanānane
30 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān
   ekā carasi kalyāṇi ghorān rākṣasasevitān
31 iti praśastā vaidehī rāvaṇena durātmanā
   dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam
   sarvair atithisatkāraiḥ pūjayām āsa maithilī
32 upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca
   abravīt siddham ity eva tadā taṃ saumyadarśanam
33 dvijātiveṣeṇa samīkṣya maithilī; tam āgataṃ pātrakusumbhadhāriṇam
   aśakyam uddveṣṭum upāyadarśanān; nyamantrayad brāhmaṇavad yathāgatam
34 iyaṃ bṛsī brāhmaṇa kāmam āsyatām; idaṃ ca pādyaṃ pratigṛhyatām iti
   idaṃ ca siddhaṃ vanajātam uttamaṃ; tvadartham avyagram ihopabhujyatām
35 nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ; narendrapatnīṃ prasamīkṣya maithilīm
   prahasya tasyā haraṇe dhṛtaṃ manaḥ; samarpayām āsa vadhāya rāvaṇaḥ
36 tataḥ suveṣaṃ mṛgayā gataṃ patiṃ; pratīkṣamāṇā sahalakṣmaṇaṃ tadā
   nirīkṣamāṇā haritaṃ dadarśa tan; mahad vanaṃ naiva tu rāmalakṣmaṇau
 1 तया परुषम उक्तस तु कुपितॊ राघवानुजः
  स विकाङ्क्षन भृशं रामं परतस्थे नचिराद इव
 2 तदासाद्य दशग्रीवः कषिप्रम अन्तरम आस्थितः
  अभिचक्राम वैदेहीं परिव्राजकरूपधृक
 3 शलक्ष्णकाषायसंवीतः शिखी छत्री उपानही
  वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू
  परिव्राजकरूपेण वैदेहीं समुपागमत
 4 ताम आससादातिबलॊ भरातृभ्यां रहितां वने
  रहितां सूर्यचन्द्राभ्यां संध्याम इव महत्तमः
 5 ताम अपश्यत ततॊ बालां राजपुत्रीं यशस्विनीम
  रॊहिणीं शशिना हीनां गरहवद भृशदारुणः
 6 तम उग्रं पापकर्माणं जनस्थानरुहा दरुमाः
  समीक्ष्य न परकम्पन्ते न परवाति च मारुतः
 7 शीघ्रस्रॊताश च तं दृष्ट्वा वीक्षन्तं रक्तलॊचनम
  सतिमितं गन्तुम आरेभे भयाद गॊदावरी नदी
 8 रामस्य तव अन्तरं परेप्सुर दशग्रीवस तदन्तरे
  उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः
 9 अभव्यॊ भव्यरूपेण भर्तारम अनुशॊचतीम
  अभ्यवर्तत वैदेहीं चित्राम इव शनैश्चरः
 10 स पापॊ भव्यरूपेण तृणैः कूप इवावृतः
   अतिष्ठत परेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम
11 शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम
   आसीनां पर्णशालायां बाष्पशॊकाभिपीडिताम
12 स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम
   अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः
13 स मन्मथशराविष्टॊ बरह्मघॊषम उदीरयन
   अब्रवीत परश्रितं वाक्यं रहिते राक्षसाधिपः
14 ताम उत्तमां तरिलॊकानां पद्महीनाम इव शरियम
   विभ्राजमानां वपुषा रावणः परशशंस ह
15 का तवं काञ्चनवर्णाभे पीतकौशेयवासिनि
   कमलानां शुभां मालां पद्मिनीव च बिभ्रती
16 हरीः शरीः कीर्तिः शुभा लक्ष्मीर अप्सरा वा शुभानने
   भूतिर वा तवं वरारॊहे रतिर वा सवैरचारिणी
17 समाः शिखरिणः सनिग्धाः पाण्डुरा दशनास तव
   विशाले विमले नेत्रे रक्तान्ते कृष्णतारके
18 विशालं जघनं पीनम ऊरू करिकरॊपमौ
   एताव उपचितौ वृत्तौ सहितौ संप्रगल्भितौ
19 पीनॊन्नतमुखौ कान्तौ सनिग्धतालफलॊपमौ
   मणिप्रवेकाभरणौ रुचिरौ ते पयॊधरौ
20 चारुस्मिते चारुदति चारुनेत्रे विलासिनि
   मनॊ हरसि मे रामे नदीकूलम इवाम्भसा
21 करान्तमितमध्यासि सुकेशी संहतस्तनी
   नैव देवी न गन्धर्वी न यक्षी न च किंनरी
22 नैवंरूपा मया नारी दृष्टपूर्वा महीतले
   इह वासश च कान्तारे चित्तम उन्माथयन्ति मे
23 सा परतिक्राम भद्रं ते न तवं वस्तुम इहार्हसि
   राक्षसानाम अयं वासॊ घॊराणां कामरूपिणाम
24 परासादाग्र्याणि रम्याणि नगरॊपवनानि च
   संपन्नानि सुगन्धीनि युक्तान्य आचरितुं तवया
25 वरं माल्यं वरं पानं वरं वस्त्रं च शॊभने
   भर्तारं च वरं मन्ये तवद्युक्तम असितेक्षणे
26 का तवं भवसि रुद्राणां मरुतां वा शुचिस्मिते
   वसूनां वा वरारॊहे देवता परतिभासि मे
27 नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः
   राक्षसानाम अयं वासः कथं नु तवम इहागता
28 इह शाखामृगाः सिंहा दवीपिव्याघ्रमृगास तथा
   ऋक्षास तरक्षवः कङ्काः कथं तेभ्यॊ न बिभ्यसे
29 मदान्वितानां घॊराणां कुञ्जराणां तरस्विनाम
   कथम एका महारण्ये न बिभेषि वनानने
30 कासि कस्य कुतश च तवं किंनिमित्तं च दण्डकान
   एका चरसि कल्याणि घॊरान राक्षससेवितान
31 इति परशस्ता वैदेही रावणेन दुरात्मना
   दविजातिवेषेण हि तं दृष्ट्वा रावणम आगतम
   सर्वैर अतिथिसत्कारैः पूजयाम आस मैथिली
32 उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च
   अब्रवीत सिद्धम इत्य एव तदा तं सौम्यदर्शनम
33 दविजातिवेषेण समीक्ष्य मैथिली; तम आगतं पात्रकुसुम्भधारिणम
   अशक्यम उद्द्वेष्टुम उपायदर्शनान; नयमन्त्रयद बराह्मणवद यथागतम
34 इयं बृसी बराह्मण कामम आस्यताम; इदं च पाद्यं परतिगृह्यताम इति
   इदं च सिद्धं वनजातम उत्तमं; तवदर्थम अव्यग्रम इहॊपभुज्यताम
35 निमन्त्र्यमाणः परतिपूर्णभाषिणीं; नरेन्द्रपत्नीं परसमीक्ष्य मैथिलीम
   परहस्य तस्या हरणे धृतं मनः; समर्पयाम आस वधाय रावणः
36 ततः सुवेषं मृगया गतं पतिं; परतीक्षमाणा सहलक्ष्मणं तदा
   निरीक्षमाणा हरितं ददर्श तन; महद वनं नैव तु रामलक्ष्मणौ


Next: Chapter 45