Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 38

 1 mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ
  ukto na pratijagrāha martukāma ivauṣadham
 2 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ
  abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ
 3 yat kilaitad ayuktārthaṃ mārīca mayi kathyate
  vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare
 4 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge
  pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ
 5 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā
  strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ
 6 avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ
  prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau
 7 evaṃ me niścitā buddhir hṛdi mārīca vartate
  na vyāvartayituṃ śakyā sendrair api surāsuraiḥ
 8 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi
  apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścane
 9 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā
  udyatāñjalinā rājño ya icched bhūtim ātmanaḥ
 10 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam
   upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ
11 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate
   nābhinandati tad rājā mānārho mānavarjitam
12 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ
   agner indrasya somasya yamasya varuṇasya ca
   auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām
13 tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ
   tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ
14 abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam
   guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa
   asmiṃs tu sa bhavān kṛtye sāhāryyaṃ kartum arhasi
15 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
   pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi
16 tvāṃ tu māyā mṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā
   ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī
17 apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham
   ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva
18 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa
   rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata
19 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye
   prāpya sītām ayuddhena vañcayitvā tu rāghavam
   laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā
20 etat kāryam avaśyaṃ me balād api kariṣyasi
   rājño hi pratikūlastho na jātu sukham edhate
21 āsādyā taṃ jīvitasaṃśayas te; mṛtyur dhruvo hy adya mayā virudhya
   etad yathāvat parigṛhya buddhyā; yad atra pathyaṃ kuru tat tathā tvam
 1 मारीचेन तु तद वाक्यं कषमं युक्तं च रावणः
  उक्तॊ न परतिजग्राह मर्तुकाम इवौषधम
 2 तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः
  अब्रवीत परुषं वाक्यम अयुक्तं कालचॊदितः
 3 यत किलैतद अयुक्तार्थं मारीच मयि कथ्यते
  वाक्यं निष्फलम अत्यर्थं बीजम उप्तम इवॊषरे
 4 तवद्वाक्यैर न तु मां शक्यं भेत्तुं रामस्य संयुगे
  पापशीलस्य मूर्खस्य मानुषस्य विशेषतः
 5 यस तयक्त्वा सुहृदॊ राज्यं मातरं पितरं तथा
  सत्रीवाक्यं पराकृतं शरुत्वा वनम एकपदे गतः
 6 अवश्यं तु मया तस्य संयुगे खरघातिनः
  पराणैः परियतरा सीता हर्तव्या तव संनिधौ
 7 एवं मे निश्चिता बुद्धिर हृदि मारीच वर्तते
  न वयावर्तयितुं शक्या सेन्द्रैर अपि सुरासुरैः
 8 दॊषं गुणं वा संपृष्टस तवम एवं वक्तुम अर्हसि
  अपायं वाप्य उपायं वा कार्यस्यास्य विनिश्चने
 9 संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता
  उद्यताञ्जलिना राज्ञॊ य इच्छेद भूतिम आत्मनः
 10 वाक्यम अप्रतिकूलं तु मृदुपूर्वं शुभं हितम
   उपचारेण युक्तं च वक्तव्यॊ वसुधाधिपः
11 सावमर्दं तु यद वाक्यं मारीच हितम उच्यते
   नाभिनन्दति तद राजा मानार्हॊ मानवर्जितम
12 पञ्चरूपाणि राजानॊ धारयन्त्य अमितौजसः
   अग्नेर इन्द्रस्य सॊमस्य यमस्य वरुणस्य च
   औष्ण्यं तथा विक्रमं च सौम्यं दण्डं परसन्नताम
13 तस्मात सर्वास्व अवस्थासु मान्याः पूज्याश च पार्थिवाः
   तवं तु धर्मम अविज्ञाय केवलं मॊहम आस्थितः
14 अभ्यागतं मां दौरात्म्यात परुषं वदसीदृशम
   गुणदॊषौ न पृच्छामि कषमं चात्मनि राक्षस
   अस्मिंस तु स भवान कृत्ये साहार्य्यं कर्तुम अर्हसि
15 सौवर्णस तवं मृगॊ भूत्वा चित्रॊ रजतबिन्दुभिः
   परलॊभयित्वा वैदेहीं यथेष्टं गन्तुम अर्हसि
16 तवां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया
   आनयैनम इति कषिप्रं रामं वक्ष्यति मैथिली
17 अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम
   आनयिष्यामि वैदेहीं सहस्राक्षः शचीम इव
18 एवं कृत्वा तव इदं कार्यं यथेष्टं गच्छ राक्षस
   राज्यस्यार्धं परदास्यामि मारीच तव सुव्रत
19 गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये
   पराप्य सीताम अयुद्धेन वञ्चयित्वा तु राघवम
   लङ्कां परति गमिष्यामि कृतकार्यः सह तवया
20 एतत कार्यम अवश्यं मे बलाद अपि करिष्यसि
   राज्ञॊ हि परतिकूलस्थॊ न जातु सुखम एधते
21 आसाद्या तं जीवितसंशयस ते; मृत्युर धरुवॊ हय अद्य मया विरुध्य
   एतद यथावत परिगृह्य बुद्ध्या; यद अत्र पथ्यं कुरु तत तथा तवम


Next: Chapter 39