Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 33

 1 tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam
  sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha
 2 tat kāryam anugamyātha yathāvad upalabhya ca
  doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
 3 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ
  sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha
 4 yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ
  sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti
 5 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ
  rathaṃ saṃyojayām āsa tasyābhimatam uttamam
 6 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam
  piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
 7 meghapratimanādena sa tena dhanadānujaḥ
  rākṣasādhipatiḥ śrīmān yayau nadanadīpatim
 8 sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ
  snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ
 9 daśāsyo viṃśatibhujo darśanīya paricchadaḥ
  tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ
 10 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ
   vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare
11 saśailaṃ sāgarānūpaṃ vīryavān avalokayan
   nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ
12 śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ
   viśālair āśramapadair vedimadbhiḥ samāvṛtam
13 kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam
   sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ
14 atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
   nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ
15 jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam
   ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ
16 divyābharaṇamālyābhir divyarūpābhir āvṛtam
   krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ
17 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam
   devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ
18 haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam
   vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā
19 pāṇḍurāṇi viśālāni divyamālyayutāni ca
   tūryagītābhijuṣṭāni vimānāni samantataḥ
20 tapasā jitalokānāṃ kāmagāny abhisaṃpatan
   gandharvāpsarasaś caiva dadarśa dhanadānujaḥ
21 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ
   vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca
22 agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca
   takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām
23 puṣpāṇi ca tamālasya gulmāni maricasya ca
   muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ
24 śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā
   kāñcanāni ca śailāni rājatāni ca sarvaśaḥ
25 prasravāṇi manojñāni prasannāni hradāni ca
   dhanadhānyopapannāni strīratnair āvṛtāni ca
26 hastyaśvarathagāḍhāni nagarāṇy avalokayan
   taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam
27 anūpaṃ sindhurājasya dadarśa tridivopamam
   tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam
28 samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ
   yasya hastinam ādāya mahākāyaṃ ca kaccapam
   bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ
29 tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ
   suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ
30 tatra vaikhānasā māṣā vālakhilyā marīcipāḥ
   ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ
31 teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām
   jagāmādāya vegena tau cobhau gajakacchapau
32 ekapādena dharmātmā bhakṣayitvā tad āmiṣam
   niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ
   praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn
33 sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ
   amṛtānayanārthaṃ vai cakāra matimān matim
34 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam
   mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ
35 taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam
   nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ
36 taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ
   dadarśāśramam ekānte puṇye ramye vanāntare
37 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam
   dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ
38 sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā
   tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ
 1 ततः शूर्पणखा वाक्यं तच छरुत्वा रॊमहर्षणम
  सचिवान अभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह
 2 तत कार्यम अनुगम्याथ यथावद उपलभ्य च
  दॊषाणां च गुणानां च संप्रधार्य बलाबलम
 3 इति कर्तव्यम इत्य एव कृत्वा निश्चयम आत्मनः
  सथिरबुद्धिस ततॊ रम्यां यानशालां जगाम ह
 4 यानशालां ततॊ गत्वा परच्छन्नं राक्षसाधिपः
  सूतं संचॊदयाम आस रथः संयुज्यताम इति
 5 एवम उक्तः कषणेनैव सारथिर लघुविक्रमः
  रथं संयॊजयाम आस तस्याभिमतम उत्तमम
 6 काञ्चनं रथम आस्थाय कामगं रत्नभूषितम
  पिशाचवदनैर युक्तं खरैः कनकभूषणैः
 7 मेघप्रतिमनादेन स तेन धनदानुजः
  राक्षसाधिपतिः शरीमान ययौ नदनदीपतिम
 8 स शवेतबालव्यसनः शवेतच्छत्रॊ दशाननः
  सनिग्धवैदूर्यसंकाशस तप्तकाञ्चनभूषणः
 9 दशास्यॊ विंशतिभुजॊ दर्शनीय परिच्छदः
  तरिदशारिर मुनीन्द्रघ्नॊ दशशीर्ष इवाद्रिराट
 10 कामगं रथम आस्थाय शुशुभे राक्षसाधिपः
   विद्युन्मण्डलवान मेघः सबलाक इवाम्बरे
11 सशैलं सागरानूपं वीर्यवान अवलॊकयन
   नानापुष्पफलैर वृक्षैर अनुकीर्णं सहस्रशः
12 शीतमङ्गलतॊयाभिः पद्मिनीभिः समन्ततः
   विशालैर आश्रमपदैर वेदिमद्भिः समावृतम
13 कदल्य आढकिसंबाधं नालिकेरॊपशॊभितम
   सालैस तालैस तमालैश च तरुभिश च सुपुष्पितैः
14 अत्यन्तनियताहारैः शॊभितं परमर्षिभिः
   नागैः सुपर्णैर गन्धर्वैः किंनरैश च सहस्रशः
15 जितकामैश च सिद्धैश च चामणैश चॊपशॊभितम
   आजैर वैखानसैर माषैर वालखिल्यैर मरीचिपैः
16 दिव्याभरणमाल्याभिर दिव्यरूपाभिर आवृतम
   करीडा रतिविधिज्ञाभिर अप्सरॊभिः सहस्रशः
17 सेवितं देवपत्नीभिः शरीमतीभिः शरिया वृतम
   देवदानवसंघैश च चरितं तव अमृताशिभिः
18 हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम
   वैदूर्यप्रस्तरं रम्यं सनिग्धं सागरतेजसा
19 पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च
   तूर्यगीताभिजुष्टानि विमानानि समन्ततः
20 तपसा जितलॊकानां कामगान्य अभिसंपतन
   गन्धर्वाप्सरसश चैव ददर्श धनदानुजः
21 निर्यासरसमूलानां चन्दनानां सहस्रशः
   वनानि पश्यन सौम्यानि घराणतृप्तिकराणि च
22 अगरूणां च मुख्यानां वनान्य उपवनानि च
   तक्कॊलानां च जात्यानां फलानां च सुगन्धिनाम
23 पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च
   मुक्तानां च समूहानि शुष्यमाणानि तीरतः
24 शङ्खानां परस्तरं चैव परवालनिचयं तथा
   काञ्चनानि च शैलानि राजतानि च सर्वशः
25 परस्रवाणि मनॊज्ञानि परसन्नानि हरदानि च
   धनधान्यॊपपन्नानि सत्रीरत्नैर आवृतानि च
26 हस्त्यश्वरथगाढानि नगराण्य अवलॊकयन
   तं समं सर्वतः सनिग्धं मृदुसंस्पर्शमारुतम
27 अनूपं सिन्धुराजस्य ददर्श तरिदिवॊपमम
   तत्रापश्यत स मेघाभं नयग्रॊधम ऋषिभिर वृतम
28 समन्ताद यस्य ताः शाखाः शतयॊजनम आयताः
   यस्य हस्तिनम आदाय महाकायं च कच्चपम
   भक्षार्थं गरुडः शाखाम आजगाम महाबलः
29 तस्य तां सहसा शाखां भारेण पतगॊत्तमः
   सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः
30 तत्र वैखानसा माषा वालखिल्या मरीचिपाः
   अजा बभूवुर धूम्राश च संगताः परमर्षयः
31 तेषां दयार्थं गरुडस तां शाखां शतयॊजनाम
   जगामादाय वेगेन तौ चॊभौ गजकच्छपौ
32 एकपादेन धर्मात्मा भक्षयित्वा तद आमिषम
   निषादविषयं हत्वा शाखया पतगॊत्तमः
   परहर्षम अतुलं लेभे मॊक्षयित्वा महामुनीन
33 स तेनैव परहर्षेण दविगुणीकृतविक्रमः
   अमृतानयनार्थं वै चकार मतिमान मतिम
34 अयॊजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम
   महेन्द्रभवनाद गुप्तम आजहारामृतं ततः
35 तं महर्षिगणैर जुष्टं सुपर्णकृतलक्षणम
   नाम्ना सुभद्रं नयग्रॊधं ददर्श धनदानुजः
36 तं तु गत्वा परं पारं समुद्रस्य नदीपतेः
   ददर्शाश्रमम एकान्ते पुण्ये रम्ये वनान्तरे
37 तत्र कृष्णाजिनधरं जटावल्कलधारिणम
   ददर्श नियताहारं मारीचं नाम राक्षसं
38 स रावणः समागम्य विधिवत तेन रक्षसा
   ततः पश्चाद इदं वाक्यम अब्रवीद वाक्यकॊविदः


Next: Chapter 34