Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 28

 1 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam
  mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt
 2 gajāśvarathasaṃbādhe bale mahati tiṣṭhatā
  kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam
 3 udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt
  trayāṇām api lokānām īśvaro 'pi na tiṣṭhati
 4 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara
  tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam
 5 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate
  bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva
 6 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ
  kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa
 7 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ
  aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ
 8 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ
  ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam
 9 nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam
  saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara
 10 pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām
   aham āsādito rājā prāṇān hantuṃ niśācara
11 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ
   vidārya nipatiṣyanti valmīkam iva pannagāḥ
12 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ
   tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi
13 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ
   nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā
14 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama
   adya te pātayiṣyāmi śiras tālaphalaṃ yathā
15 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ
   pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ
16 prākṛtān rākṣasān hatvā yuddhe daśarathātmaja
   ātmanā katham ātmānam apraśasyaṃ praśaṃsasi
17 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ
   kathayanti na te kiṃ cit tejasā svena garvitāḥ
18 prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ
   nirarthakaṃ vikatthante yathā rāma vikatthase
19 kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati
   mṛtyukāle hi saṃprāpte svayam aprastave stavam
20 sarvathā tu laghutvaṃ te katthanena vidarśitam
   suvarṇapratirūpeṇa tapteneva kuśāgninā
21 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam
   dharādharam ivākampyaṃ parvataṃ dhātubhiś citam
22 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava
   trayāṇām api lokānāṃ pāśahasta ivāntakaḥ
23 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham
   astaṃ gacched dhi savitā yuddhavighras tato bhavet
24 caturdaśa sahasrāṇi rākṣasānāṃ hatāni te
   tvadvināśāt karomy adya teṣām aśrupramārjanam
25 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām
   kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā
26 kharabāhupramuktā sā pradīptā mahatī gadā
   bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ
27 tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā
   antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ
28 sā viśīrṇā śarair bhinnā papāta dharaṇītale
   gadāmantrauṣadhibalair vyālīva vinipātitā
 1 खरं तु विरथं रामॊ गदापाणिम अवस्थितम
  मृदुपूर्वं महातेजाः परुषं वाक्यम अब्रवीत
 2 गजाश्वरथसंबाधे बले महति तिष्ठता
  कृतं सुदारुणं कर्म सर्वलॊकजुगुप्सितम
 3 उद्वेजनीयॊ भूतानां नृशंसः पापकर्मकृत
  तरयाणाम अपि लॊकानाम ईश्वरॊ ऽपि न तिष्ठति
 4 कर्म लॊकविरुद्धं तु कुर्वाणं कषणदाचर
  तीक्ष्णं सर्वजनॊ हन्ति सर्पं दुष्टम इवागतम
 5 लॊभात पापानि कुर्वाणः कामाद वा यॊ न बुध्यते
  भरष्टः पश्यति तस्यान्तं बराह्मणी करकाद इव
 6 वसतॊ दण्डकारण्ये तापसान धर्मचारिणः
  किं नु हत्वा महाभागान फलं पराप्स्यसि राक्षस
 7 न चिरं पापकर्माणः करूरा लॊकजुगुप्सिताः
  ऐश्वर्यं पराप्य तिष्ठन्ति शीर्णमूला इव दरुमाः
 8 अवश्यं लभते कर्ता फलं पापस्य कर्मणः
  घॊरं पर्यागते काले दरुमः पुष्पम इवार्तवम
 9 नचिरात पराप्यते लॊके पापानां कर्मणां फलम
  सविषाणाम इवान्नानां भुक्तानां कषणदाचर
 10 पापम आच्चरतां घॊरं लॊकस्याप्रियम इच्छताम
   अहम आसादितॊ राजा पराणान हन्तुं निशाचर
11 अद्य हि तवां मया मुक्ताः शराः काञ्चनभूषणाः
   विदार्य निपतिष्यन्ति वल्मीकम इव पन्नगाः
12 ये तवया दण्डकारण्ये भक्षिता धर्मचारिणः
   तान अद्य निहतः संख्ये ससैन्यॊ ऽनुगमिष्यसि
13 अद्य तवां निहतं बाणैः पश्यन्तु परमर्षयः
   निरयस्थं विमानस्था ये तवया हिंसिताः पुरा
14 परहर तवं यथाकामं कुरु यत्नं कुलाधम
   अद्य ते पातयिष्यामि शिरस तालफलं यथा
15 एवम उक्तस तु रामेण करुद्धः संरक्तलॊचनः
   परत्युवाच ततॊ रामं परहसन करॊधमूर्छितः
16 पराकृतान राक्षसान हत्वा युद्धे दशरथात्मज
   आत्मना कथम आत्मानम अप्रशस्यं परशंससि
17 विक्रान्ता बलवन्तॊ वा ये भवन्ति नरर्षभाः
   कथयन्ति न ते किं चित तेजसा सवेन गर्विताः
18 पराकृतास तव अकृतात्मानॊ लॊके कषत्रियपांसनाः
   निरर्थकं विकत्थन्ते यथा राम विकत्थसे
19 कुलं वयपदिशन वीरः समरे कॊ ऽभिधास्यति
   मृत्युकाले हि संप्राप्ते सवयम अप्रस्तवे सतवम
20 सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम
   सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना
21 न तु माम इह तिष्ठन्तं पश्यसि तवं गदाधरम
   धराधरम इवाकम्प्यं पर्वतं धातुभिश चितम
22 पर्याप्तॊ ऽहं गदापाणिर हन्तुं पराणान रणे तव
   तरयाणाम अपि लॊकानां पाशहस्त इवान्तकः
23 कामं बह्व अपि वक्तव्यं तवयि वक्ष्यामि न तव अहम
   अस्तं गच्छेद धि सविता युद्धविघ्रस ततॊ भवेत
24 चतुर्दश सहस्राणि राक्षसानां हतानि ते
   तवद्विनाशात करॊम्य अद्य तेषाम अश्रुप्रमार्जनम
25 इत्य उक्त्वा परमक्रुद्धस तां गदां परमाङ्गदाम
   खरश चिक्षेप रामाय परदीप्ताम अशनिं यथा
26 खरबाहुप्रमुक्ता सा परदीप्ता महती गदा
   भस्मवृक्षांश च गुल्मांश च कृत्वागात तत्समीपतः
27 ताम आपतन्तीं जवलितां मृत्युपाशॊपमां गदा
   अन्तरिक्षगतां रामश चिच्छेद बहुधा शरैः
28 सा विशीर्णा शरैर भिन्ना पपात धरणीतले
   गदामन्त्रौषधिबलैर वयालीव विनिपातिता


Next: Chapter 29