Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 25

 1 tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat
  pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ
 2 pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ
  rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām
 3 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā
  śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam
 4 tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ
  jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam
 5 veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam
  āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām
 6 vajrāśanisamasparśaṃ paragopuradāraṇam
  taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe
  dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ
 7 tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ
  dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau
 8 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani
  parighaś chinnahastasya śakradhvaja ivāgrataḥ
 9 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ
  viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ
 10 dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe
   sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan
11 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ
   saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ
   mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ
12 mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ
   sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham
13 dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ
   tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva
14 mahākapālasya śiraś ciccheda raghunaṅganaḥ
   asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam
15 sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ
   sa papāta hato bhūmau viṭapīva mahādrumaḥ
16 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ
   jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ
17 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ
   nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān
18 rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā
   sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani
19 tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ
   nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ
20 tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ
   āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva
21 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ
   babhūva niraya prakhyaṃ māṃsaśoṇitakardamam
22 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
   hatāny ekena rāmeṇa mānuṣeṇa padātinā
23 tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ
   rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ
24 tatas tu tad bhīmabalaṃ mahāhave; samīkṣya rāmeṇa hataṃ balīyasā
   rathena rāmaṃ mahatā kharas tataḥ; samāsasādendra ivodyatāśaniḥ
 1 तद दरुमाणां शिलानां च वर्षं पराणहरं महत
  परतिजग्राह धर्मात्मा राघवस तीक्ष्णसायकैः
 2 परतिगृह्य च तद वरं निमीलित इवर्षभः
  रामः करॊधं परं भेजे वधार्थं सर्वरक्षसाम
 3 ततः करॊधसमाविष्टः परदीप्त इव तेजसा
  शरैर अभ्यकिरत सैन्यं सर्वतः सहदूषणम
 4 ततः सेनापतिः करुद्धॊ दूषणः शत्रुदूषणः
  जग्राह गिरिशृङ्गाभं परिघं रॊमहर्षणम
 5 वेष्टितं काञ्चनैः पट्टैर देवसैन्याभिमर्दनम
  आयसैः शङ्कुभिस तीक्ष्णैः कीर्णं परवसॊक्षिताम
 6 वज्राशनिसमस्पर्शं परगॊपुरदारणम
  तं महॊरगसंकाशं परगृह्य परिघं रणे
  दूषणॊ ऽभयपतद रामं करूरकर्मा निशाचरः
 7 तस्याभिपतमानस्य दूषणस्य स राघवः
  दवाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ
 8 भरष्टस तस्य महाकायः पपात रणमूर्धनि
  परिघश छिन्नहस्तस्य शक्रध्वज इवाग्रतः
 9 स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः
  विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः
 10 दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे
   साधु साध्व इति काकुत्स्थं सर्वभूतान्य अपूजयन
11 एतस्मिन्न अन्तरे करुद्धास तरयः सेनाग्रयायिनः
   संहत्याभ्यद्रवन रामं मृत्युपाशावपाशिताः
   महाकपालः सथूलाक्षः परमाथी च महाबलः
12 महाकपालॊ विपुलं शूलम उद्यम्य राक्षसः
   सथूलाक्षः पट्टिशं गृह्य परमाथी च परश्वधम
13 दृष्ट्वैवापततस तांस तु राघवः सायकैः शितैः
   तीक्ष्णाग्रैः परतिजग्राह संप्राप्तान अतिथीन इव
14 महाकपालस्य शिरश चिच्छेद रघुनङ्गनः
   असंख्येयैस तु बाणौघैः परममाथ परमाथिनम
15 सथूलाक्षस्याक्षिणी तीक्ष्णैः पूरयाम आस सायकैः
   स पपात हतॊ भूमौ विटपीव महाद्रुमः
16 ततः पावकसंकाशैर हेमवज्रविभूषितैः
   जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः
17 ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः
   निजघ्नुस तानि रक्षांसि वज्रा इव महाद्रुमान
18 रक्षसां तु शतं रामः शतेनैकेन कर्णिना
   सहस्रं च सहस्रेण जघान रणमूर्धनि
19 तैर भिन्नवर्माभरणाश छिन्नभिन्नशरासनाः
   निपेतुः शॊणितादिग्धा धरण्यां रजनीचराः
20 तैर मुक्तकेशैः समरे पतितैः शॊणितॊक्षितैः
   आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैर इव
21 कषणेन तु महाघॊरं वनं निहतराक्षसं
   बभूव निरय परख्यं मांसशॊणितकर्दमम
22 चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम
   हतान्य एकेन रामेण मानुषेण पदातिना
23 तस्य सैन्यस्य सर्वस्य खरः शेषॊ महारथः
   राक्षसस तरिशिराश चैव रामश च रिपुसूदनः
24 ततस तु तद भीमबलं महाहवे; समीक्ष्य रामेण हतं बलीयसा
   रथेन रामं महता खरस ततः; समाससादेन्द्र इवॊद्यताशनिः


Next: Chapter 26