Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 22

 1 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam
  abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ
 2 nipetus turagās tasya rathayuktā mahājavāḥ
  same puṣpacite deśe rājamārge yadṛcchayā
 3 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam
  alātacakrapratimaṃ pratigṛhya divākaram
 4 tato dhvajam upāgamya hemadaṇḍaṃ samucchritam
  samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ
 5 janasthānasamīpe ca samākramya kharasvanāḥ
  visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ
 6 vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam
  aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ
 7 prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ
  ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ
 8 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam
  diśo vā vidiśo vāpi suvyaktaṃ na cakāśire
 9 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau
  kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ
 10 nityāśivakarā yuddhe śivā ghoranidarśanāḥ
   nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ
11 kabandhaḥ parighābhāso dṛśyate bhāskarāntike
   jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ
12 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ
   utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ
13 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ
   tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ
14 uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ
   vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ
15 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ
   pracacāla mahī cāpi saśailavanakānanā
16 kharasya ca rathasthasya nardamānasya dhīmataḥ
   prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata
17 sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ
   lalāṭe ca rujā jātā na ca mohān nyavartata
18 tān samīkṣya mahotpātān utthitān romaharṣaṇān
   abravīd rākṣasān sarvān prahasan sa kharas tadā
19 mahotpātān imān sarvān utthitān ghoradarśanān
   na cintayāmy ahaṃ vīryād balavān durbalān iva
20 tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt
   mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham
21 rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam
   ahatvā sāyakais tīkṣṇair nopāvartitum utsahe
22 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ
   yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ
23 na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ
   yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham
24 devarājam api kruddho mattairāvatayāyinam
   vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau
25 sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ
   praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā
26 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ
   ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ
27 sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ
   svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ
28 jayatāṃ rāghavo yuddhe paulastyān rajanīcarān
   cakrā hasto yathā yuddhe sarvān asurapuṃgavān
29 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ
   dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām
30 rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ
   taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ
31 śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ
   durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ
32 meghamālī mahāmālī sarpāsyo rudhirāśanaḥ
   dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam
33 mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā
   catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ
34 sā bhīmavegā samarābhikāmā; sudāruṇā rākṣasavīra senā
   tau rājaputrau sahasābhyupetā; mālāgrahāṇām iva candrasūryau
 1 तत परयातं बलं घॊरम अशिवं शॊणितॊदकम
  अभ्यवर्षन महामेघस तुमुलॊ गर्दभारुणः
 2 निपेतुस तुरगास तस्य रथयुक्ता महाजवाः
  समे पुष्पचिते देशे राजमार्गे यदृच्छया
 3 शयामं रुधिरपर्यन्तं बभूव परिवेषणम
  अलातचक्रप्रतिमं परतिगृह्य दिवाकरम
 4 ततॊ धवजम उपागम्य हेमदण्डं समुच्छ्रितम
  समाक्रम्य महाकायस तस्थौ गृध्रः सुदारुणः
 5 जनस्थानसमीपे च समाक्रम्य खरस्वनाः
  विस्वरान विविधांश चक्रुर मांसादा मृगपक्षिणः
 6 वयाजह्रुश च पदीप्तायां दिशि वै भैरवस्वनम
  अशिवा यातु दाहानां शिवा घॊरा महास्वनाः
 7 परभिन्नगिरिसंकाशास तॊयशॊषितधारिणः
  आकाशं तद अनाकाशं चक्रुर भीमा बलाहकाः
 8 बभूव तिमिरं घॊरम उद्धतं रॊमहर्षणम
  दिशॊ वा विदिशॊ वापि सुव्यक्तं न चकाशिरे
 9 कषतजार्द्रसवर्णाभा संध्याकालं विना बभौ
  खरस्याभिमुखं नेदुस तदा घॊरा मृगाः खगाः
 10 नित्याशिवकरा युद्धे शिवा घॊरनिदर्शनाः
   नेदुर बलस्याभिमुखं जवालॊद्गारिभिर आननैः
11 कबन्धः परिघाभासॊ दृश्यते भास्करान्तिके
   जग्राह सूर्यं सवर्भानुर अपर्वणि महाग्रहः
12 परवाति मारुतः शीघ्रं निष्प्रभॊ ऽभूद दिवाकरः
   उत्पेतुश च विना रात्रिं ताराः खद्यॊतसप्रभाः
13 संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः
   तस्मिन कषणे बभूवुश च विना पुष्पफलैर दरुमाः
14 उद्धूतश च विना वातं रेणुर जलधरारुणः
   वीचीकूचीति वाश्यन्तॊ बभूवुस तत्र सारिकाः
15 उल्काश चापि सनिर्घॊषा निपेतुर घॊरदर्शनाः
   परचचाल मही चापि सशैलवनकानना
16 खरस्य च रथस्थस्य नर्दमानस्य धीमतः
   पराकम्पत भुजः सव्यः खरश चास्यावसज्जत
17 सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः
   ललाटे च रुजा जाता न च मॊहान नयवर्तत
18 तान समीक्ष्य महॊत्पातान उत्थितान रॊमहर्षणान
   अब्रवीद राक्षसान सर्वान परहसन स खरस तदा
19 महॊत्पातान इमान सर्वान उत्थितान घॊरदर्शनान
   न चिन्तयाम्य अहं वीर्याद बलवान दुर्बलान इव
20 तारा अपि शरैस तीक्ष्णैः पातयेयं नभस्तलात
   मृत्युं मरणधर्मेण संक्रुद्धॊ यॊजयाम्य अहम
21 राघवं तं बलॊत्सिक्तं भरातरं चापि लक्ष्मणम
   अहत्वा सायकैस तीक्ष्णैर नॊपावर्तितुम उत्सहे
22 सकामा भगिनी मे ऽसतु पीत्वा तु रुधिरं तयॊः
   यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः
23 न कव चित पराप्तपूर्वॊ मे संयुगेषु पराजयः
   युष्माकम एतत परत्यक्षं नानृतं कथयाम्य अहम
24 देवराजम अपि करुद्धॊ मत्तैरावतयायिनम
   वज्रहस्तं रणे हन्यां किं पुनस तौ च मानुषौ
25 सा तस्य गर्जितं शरुत्वा राक्षसस्य महाचमूः
   परहर्षम अतुलं लेभे मृत्युपाशावपाशिता
26 समेयुश च महात्मानॊ युद्धदर्शनकाङ्क्षिणः
   ऋषयॊ देवगन्धर्वाः सिद्धाश च सह चारणैः
27 समेत्य चॊरुः सहितास ते ऽनयायं पुण्यकर्मणः
   सवस्ति गॊब्राह्मणेभ्यॊ ऽसतु लॊकानां ये च संमताः
28 जयतां राघवॊ युद्धे पौलस्त्यान रजनीचरान
   चक्रा हस्तॊ यथा युद्धे सर्वान असुरपुंगवान
29 एतच चान्यच च बहुशॊ बरुवाणाः परमर्षयः
   ददृशुर वाहिनीं तेषां राक्षसानां गतायुषाम
30 रथेन तु खरॊ वेगात सैन्यस्याग्राद विनिःसृतः
   तं दृष्ट्वा राक्षसं भूयॊ राक्षसाश च विनिःसृताः
31 शयेन गामी पृथुग्रीवॊ यज्ञशत्रुर विहंगमः
   दुर्जयः करवीराक्षः परुषः कालकार्मुकः
32 मेघमाली महामाली सर्पास्यॊ रुधिराशनः
   दवादशैते महावीर्याः परतस्थुर अभितः खरम
33 महाकपालः सथूलाक्षः परमाथी तरिशिरास तथा
   चत्वार एते सेनाग्र्या दूषणं पृष्ठतॊ ऽनवयुः
34 सा भीमवेगा समराभिकामा; सुदारुणा राक्षसवीर सेना
   तौ राजपुत्रौ सहसाभ्युपेता; मालाग्रहाणाम इव चन्द्रसूर्यौ


Next: Chapter 23