Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 21

 1 evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā
  uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ
 2 tavāpamānaprabhavaḥ krodho 'yam atulo mama
  na śakyate dhārayituṃ lavaṇāmbha ivotthitam
 3 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam
  ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati
 4 bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām
  ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam
 5 paraśvadhahatasyādya mandaprāṇasya bhūtale
  rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi
 6 sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam
  praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam
 7 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ
  abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā
 8 caturdaśa sahasrāṇi mama cittānuvartinām
  rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām
 9 nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām
  lokasiṃhāvihārāṇāṃ balinām ugratejasām
 10 teṣāṃ śārdūladarpāṇāṃ mahāsyānāaṃ mahaujasām
   sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya
11 upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca
   śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ
12 agre niryātum icchāmi paulastyānāṃ mahātmanām
   vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ
13 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham
   sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ
14 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam
   hemacakram asaṃbādhaṃ vaidūryamaya kūbaram
15 matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ
   māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam
16 dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam
   sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ
17 niśāmya taṃ rathagataṃ rāakṣasā bhīmavikramāḥ
   tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam
18 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān
   niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān
19 tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam
   nirjagāma janasthānān mahānādaṃ mahājavam
20 mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ
   khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ
21 śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ
   gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ
22 rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa
   niryātāni janasthānāt kharacittānuvartinām
23 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān
   kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram
24 tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān
   kharasya matam ājñāya sārathiḥ samacodayat
25 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ
   śabdenāpūrayām āsa diśaś ca pratiśas tathā
26 pravṛddhamanyus tu kharaḥ kharasvano; ripor vadhārthaṃ tvarito yathāntakaḥ
   acūcudat sārathim unnadan punar; mahābalo megha ivāśmavarṣavān
 1 एवम आधर्षितः शूरः शूर्पणख्या खरस तदा
  उवाच रक्षसां मध्ये खरः खरतरं वचः
 2 तवापमानप्रभवः करॊधॊ ऽयम अतुलॊ मम
  न शक्यते धारयितुं लवणाम्भ इवॊत्थितम
 3 न रामं गणये वीर्यान मानुषं कषीणजीवितम
  आत्मा दुश्चरितैः पराणान हतॊ यॊ ऽदय विमॊक्ष्यति
 4 बाष्पः संह्रियताम एष संभ्रमश च विमुच्यताम
  अहं रामः सह भरात्रा नयामि यमसादनम
 5 परश्वधहतस्याद्य मन्दप्राणस्य भूतले
  रामस्य रुधिरं रक्तम उष्णं पास्यसि राक्षसि
 6 सा परहृष्ट्वा वचः शरुत्वा खरस्य वदनाच चयुतम
  परशशंस पुनर मौर्ख्याद भरातरं रक्षसां वरम
 7 तया परुषितः पूर्वं पुनर एव परशंसितः
  अब्रवीद दूषणं नाम खरः सेनापतिं तदा
 8 चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम
  रक्षसीं भीमवेगानां समरेष्व अनिवर्तिनाम
 9 नीलजीमूतवर्णानां घॊराणां करूरकर्मणाम
  लॊकसिंहाविहाराणां बलिनाम उग्रतेजसाम
 10 तेषां शार्दूलदर्पाणां महास्यानां महौजसाम
   सर्वॊद्यॊगम उदीर्णानां रक्षसां सौम्य कारय
11 उपस्थापय मे कषिप्रं रथं सौम्य धनूंषि च
   शरांश च चित्रान खड्गांश च शक्तीश च विविधाः शिताः
12 अग्रे निर्यातुम इच्छामि पौलस्त्यानां महात्मनाम
   वधार्थं दुर्विनीतस्य रामस्य रणकॊविदः
13 इति तस्य बरुवाणस्य सूर्यवर्णं महारथम
   सदश्वैः शबलैर युक्तम आचचक्षे ऽथ दूषणः
14 तं मेरुशिखराकारं तप्तकाञ्चनभूषणम
   हेमचक्रम असंबाधं वैदूर्यमय कूबरम
15 मत्स्यैः पुष्पैर दरुमैः शैलैश चन्द्रसूर्यैश च काञ्चनैः
   माङ्गल्यैः पक्षिसंघैश च ताराभिश च समावृतम
16 धवजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम
   सदश्वयुक्तं सॊ ऽमर्षाद आरुरॊह रथं खरः
17 निशाम्य तं रथगतं राक्षसा भीमविक्रमाः
   तस्थुः संपरिवार्यैनं दूषणं च महाबलम
18 खरस तु तान महेष्वासान घॊरचर्मायुधध्वजान
   निर्यातेत्य अब्रवीद दृष्ट्वा रथस्थः सर्वराक्षसान
19 ततस तद राक्षसं सैन्यं घॊरचर्मायुधध्वजम
   निर्जगाम जनस्थानान महानादं महाजवम
20 मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश च परश्वधैः
   खड्गैश चक्रैश च हस्तस्थैर भराजमानैश च तॊमरैः
21 शक्तिभिः पतिघैर घॊरैर अतिमात्रैश च कार्मुकैः
   गदासिमुसलैर वज्रैर गृहीतैर भीमदर्शनैः
22 राक्षसानां सुघॊराणां सहस्राणि चतुर्दश
   निर्यातानि जनस्थानात खरचित्तानुवर्तिनाम
23 तांस तव अभिद्रवतॊ दृष्ट्वा राक्षसान भीमविक्रमान
   खरस्यापि रथः किं चिज जगाम तदनन्तरम
24 ततस ताञ शबलान अश्वांस तप्तकाञ्चनभूषितान
   खरस्य मतम आज्ञाय सारथिः समचॊदयत
25 स चॊदितॊ रथः शीघ्रं खरस्य रिपुघातिनः
   शब्देनापूरयाम आस दिशश च परतिशस तथा
26 परवृद्धमन्युस तु खरः खरस्वनॊ; रिपॊर वधार्थं तवरितॊ यथान्तकः
   अचूचुदत सारथिम उन्नदन पुनर; महाबलॊ मेघ इवाश्मवर्षवान


Next: Chapter 22