Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 19

 1 tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā
  rakṣasām ācacakṣe tau bhrātarau saha sītayā
 2 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam
  dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca
 3 tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm
  abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
 4 muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ
  imān asyā vadhiṣyāmi padavīm āgatān iha
 5 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ
  tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat
 6 rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam
  cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt
 7 putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau
  praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam
 8 phalamūlāśanau dāntau tāpasau dharmacāriṇau
  vasantau daṇḍakāraṇye kimartham upahiṃsatha
 9 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane
  ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ
 10 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha
   yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ
11 tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa
   ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ
12 saṃraktanayanā ghorā rāmaṃ raktāntalocanam
   paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam
13 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ
   tvam eva hāsyase prāṇān adyāsmābhir hato yudhi
14 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani
   asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave
15 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ
   prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam
16 ity evam uktvā saṃrabdhā rākṣasās te caturdaśa
   udyatāyudhanistriṃśā rāmam evābhidudruvuḥ
   cikṣipus tāni śūlāni rāghavaṃ prati durjayam
17 tāni śūlāni kākutsthaḥ samastāni caturdaśa
   tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ
18 tataḥ paścān mahātejā nārācān sūryasaṃnibhān
   jagrāha paramakruddhaś caturdaśa śilāśitān
19 gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān
   mumoca rāghavo bāṇān vajrān iva śatakratuḥ
20 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ
   antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ
21 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ
   viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ
22 te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ
   nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ
23 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā
   paritrastā punas tatra vyasṛjad bhairavaṃ ravam
24 sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ
   upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā
   papāta punar evārtā saniryāseva vallarī
25 nipātitān prekṣya raṇe tu rākṣasān; pradhāvitā śūrpaṇakhā punas tataḥ
   vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ; śaśaṃsa sarvaṃ bhaginī kharasya sā
 1 ततः शूर्पणखा घॊरा राघवाश्रमम आगता
  रक्षसाम आचचक्षे तौ भरातरौ सह सीतया
 2 ते रामं पर्णशालायाम उपविष्टं महाबलम
  ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च
 3 तान दृष्ट्वा राघवः शरीमान आगतां तां च राक्षसीम
  अब्रवीद भरातरं रामॊ लक्ष्मणं दीप्ततेजसं
 4 मुहूर्तं भव सौमित्रे सीतायाः परत्यनन्तरः
  इमान अस्या वधिष्यामि पदवीम आगतान इह
 5 वाक्यम एतत ततः शरुत्वा रामस्य विदितात्मनः
  तथेति लक्ष्मणॊ वाक्यं रामस्य परत्यपूजयत
 6 राघवॊ ऽपि महच चापं चामीकरविभूषितम
  चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत
 7 पुत्रौ दशरथस्यावां भरातरौ रामलक्ष्मणौ
  परविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम
 8 फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ
  वसन्तौ दण्डकारण्ये किमर्थम उपहिंसथ
 9 युष्मान पापात्मकान हन्तुं विप्रकारान महावने
  ऋषीणां तु नियॊगेन पराप्तॊ ऽहं सशरासनः
 10 तिष्ठतैवात्र संतुष्टा नॊपसर्पितुम अर्हथ
   यदि पराणैर इहार्थॊ वॊ निवर्तध्वं निशाचराः
11 तस्य तद्वचनं शरुत्वा राक्षसास ते चतुर्दश
   ऊचुर वाचं सुसंक्रुद्धा बरह्मघ्नः शूलपाणयः
12 संरक्तनयना घॊरा रामं रक्तान्तलॊचनम
   परुषा मधुराभाषं हृष्टादृष्टपराक्रमम
13 करॊधम उत्पाद्य नॊ भर्तुः खरस्य सुमहात्मनः
   तवम एव हास्यसे पराणान अद्यास्माभिर हतॊ युधि
14 का हि ते शक्तिर एकस्य बहूनां रणमूर्धनि
   अस्माकम अग्रतः सथातुं किं पुनर यॊद्धुम आहवे
15 एभिर बाहुप्रयुक्तैर नः परिघैः शूलपट्टिशैः
   पराणांस तयक्ष्यसि वीर्यं च धनुश च करपीडितम
16 इत्य एवम उक्त्वा संरब्धा राक्षसास ते चतुर्दश
   उद्यतायुधनिस्त्रिंशा रामम एवाभिदुद्रुवुः
   चिक्षिपुस तानि शूलानि राघवं परति दुर्जयम
17 तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश
   तावद्भिर एव चिच्छेद शरैः काञ्चनभूषणैः
18 ततः पश्चान महातेजा नाराचान सूर्यसंनिभान
   जग्राह परमक्रुद्धश चतुर्दश शिलाशितान
19 गृहीत्वा धनुर आयम्य लक्ष्यान उद्दिश्य राक्षसान
   मुमॊच राघवॊ बाणान वज्रान इव शतक्रतुः
20 रुक्मपुङ्खाश च विशिखाः परदीप्ता हेमभूषणाः
   अन्तरिक्षे महॊल्कानां बभूवुस तुल्यवर्चसः
21 ते भित्त्वा रक्षसां वेगाद वक्षांसि रुधिराप्लुताः
   विनिष्पेतुस तदा भूमौ नयमज्जन्ताशनिस्वनाः
22 ते भिन्नहृदया भूमौ छिन्नमूला इव दरुमाः
   निपेतुः शॊणितार्द्राङ्गा विकृता विगतासवः
23 तान भूमौ पतितान दृष्ट्वा राक्षसी करॊधमूर्छिता
   परित्रस्ता पुनस तत्र वयसृजद भैरवं रवम
24 सा नदन्ती महानादं जवाच छूर्पणखा पुनः
   उपगम्य खरं सा तु किं चित संशुष्क शॊणिता
   पपात पुनर एवार्ता सनिर्यासेव वल्लरी
25 निपातितान परेक्ष्य रणे तु राक्षसान; परधाविता शूर्पणखा पुनस ततः
   वधं च तेषां निखिलेन रक्षसां; शशंस सर्वं भगिनी खरस्य सा


Next: Chapter 20