Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 7

 1 rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ
  pariṇamya niśāṃ tatra prabhāte pratyabudhyata
 2 utthāya tu yathākālaṃ rāghavaḥ saha sītayā
  upāspṛśat suśītena jalenotpalagandhinā
 3 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau
  kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane
 4 udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ
  sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan
 5 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ
  āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ
 6 tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam
  ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām
 7 abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ
  dharmanityais tapodāntair viśikhair iva pāvakaiḥ
 8 aviṣahyātapo yāvat sūryo nātivirājite
  amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ
 9 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ
  vavande sahasaumitriḥ sītayā saha rāghavaḥ
 10 tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ
   gāḍham āliṅgya sasneham idaṃ vacanam abravīt
11 ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha
   sītayā cānayā sārdhaṃ chāyayevānuvṛttayā
12 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām
   eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām
13 suprājyaphalamūlāni puṣpitāni vanāni ca
   praśāntamṛgayūthāni śāntapakṣigaṇāni ca
14 phullapaṅkajaṣaḍāni prasannasalilāni ca
   kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca
15 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca
   ramaṇīyāny araṇyāni mayūrābhirutāni ca
16 gamyatāṃ vatsa saumitre bhavān api ca gacchatu
   āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama
17 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ
   pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame
18 tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā
   dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ
19 ābadhya ca śubhe tūṇī cāpe cādāya sasvane
   niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau
 1 रामस तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः
  परिणम्य निशां तत्र परभाते परत्यबुध्यत
 2 उत्थाय तु यथाकालं राघवः सह सीतया
  उपास्पृशत सुशीतेन जलेनॊत्पलगन्धिना
 3 अथ ते ऽगनिं सुरांश चैव वैदेही रामलक्ष्मणौ
  काल्यं विधिवद अभ्यर्च्य तपस्विशरणे वने
 4 उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः
  सुतीक्ष्णम अभिगम्येदं शलक्ष्णं वचनम अब्रुवन
 5 सुखॊषिताः सम भगवंस तवया पूज्येन पूजिताः
  आपृच्छामः परयास्यामॊ मुनयस तवरयन्ति नः
 6 तवरामहे वयं दरष्टुं कृत्स्नम आश्रममण्डलम
  ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम
 7 अभ्यनुज्ञातुम इच्छामः सहैभिर मुनिपुङ्गवैः
  धर्मनित्यैस तपॊदान्तैर विशिखैर इव पावकैः
 8 अविषह्यातपॊ यावत सूर्यॊ नातिविराजिते
  अमार्गेणागतां लक्ष्मीं पराप्येवान्वयवर्जितः
 9 तावद इच्छामहे गन्तुम इत्य उक्त्वा चरणौ मुनेः
  ववन्दे सहसौमित्रिः सीतया सह राघवः
 10 तौ संस्पृशन्तौ चरणाव उत्थाप्य मुनिपुंगवः
   गाढम आलिङ्ग्य सस्नेहम इदं वचनम अब्रवीत
11 अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह
   सीतया चानया सार्धं छाययेवानुवृत्तया
12 पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम
   एषां तपस्विनां वीर तपसा भावितात्मनाम
13 सुप्राज्यफलमूलानि पुष्पितानि वनानि च
   परशान्तमृगयूथानि शान्तपक्षिगणानि च
14 फुल्लपङ्कजषडानि परसन्नसलिलानि च
   कारण्डवविकीर्णानि तटाकानि सरांसि च
15 दरक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च
   रमणीयान्य अरण्यानि मयूराभिरुतानि च
16 गम्यतां वत्स सौमित्रे भवान अपि च गच्छतु
   आगन्तव्यं च ते दृष्ट्वा पुनर एवाश्रमं मम
17 एवम उक्तस तथेत्य उक्त्वा काकुत्स्थः सहलक्ष्मणः
   परदक्षिणं मुनिं कृता परस्थातुम उपचक्रमे
18 ततः शुभतरे तूणी धनुषी चायतेक्षणा
   ददौ सीता तयॊर भरात्रॊः खड्गौ च विमलौ ततः
19 आबध्य च शुभे तूणी चापे चादाय सस्वने
   निष्क्रान्ताव आश्रमाद गन्तुम उभौ तौ रामलक्ष्मणौ


Next: Chapter 8