Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 104

 1 tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam
  vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ
 2 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ
  tau bhrātarau mahātmānau kākutsthau praśaśaṃsire
 3 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau
  śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe
 4 tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ
  bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ
 5 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ
  grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase
 6 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ
  anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ
 7 etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ
  rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ
 8 hlāditas tena vākyena śubhena śubhadarśanaḥ
  rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat
 9 srastagātras tu bharataḥ sa vācā sajjamānayā
  kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt
 10 rājadharmam anuprekṣya kuladharmānusaṃtatim
   kartum arhasi kākutstha mama mātuś ca yācanām
11 rakṣituṃ sumahad rājyam aham ekas tu notsahe
   paurajānapadāṃś cāpi raktān rañjayituṃ tathā
12 jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ
   tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ
13 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi
   śaktimān asi kākutstha lokasya paripālane
14 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā
   bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ
15 tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt
   śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam
16 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā
   bhṛśam utsahase tāta rakṣituṃ pṛthivīm api
17 amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ
   sarvakāryāṇi saṃmantrya sumahānty api kāraya
18 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet
   atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ
19 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam
   na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat
20 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt
   tejasādityasaṃkāśaṃ pratipaccandradarśanam
21 adhirohārya pādābhyāṃ pāduke hemabhūṣite
   ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ
22 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca
   prāyacchat sumahātejā bharatāya mahātmane
23 sa pāduke te bharataḥ pratāpavān; svalaṃkṛte saṃparigṛhya dharmavit
   pradakṣiṇaṃ caiva cakāra rāghavaṃ; cakāra caivottamanāgamūrdhani
24 athānupūrvyāt pratipūjya taṃ janaṃ; gurūṃś ca mantriprakṛtīs tathānujau
   vyasarjayad rāghavavaṃśavardhanaḥ; sthitaḥ svadharme himavān ivācalaḥ
25 taṃ mātaro bāṣpagṛhītakaṇṭho; duḥkhena nāmantrayituṃ hi śekuḥ
   sa tv eva mātṝr abhivādya sarvā; rudan kuṭīṃ svāṃ praviveśa rāmaḥ
 1 तम अप्रतिमतेजॊभ्यां भरातृभ्यां रॊमहर्षणम
  विस्मिताः संगमं परेक्ष्य समवेता महर्षयः
 2 अन्तर्हितास तव ऋषिगणाः सिद्धाश च परमर्षयः
  तौ भरातरौ महात्मानौ काकुत्स्थौ परशशंसिरे
 3 स धन्यॊ यस्य पुत्रौ दवौ धर्मज्ञौ धर्मविक्रमौ
  शरुत्वा वयं हि संभाषाम उभयॊः सपृहयामहे
 4 ततस तव ऋषिगणाः कषिप्रं दशग्रीववधैषिणः
  भरतं राजशार्दूलम इत्य ऊचुः संगता वचः
 5 कुले जात महाप्राज्ञ महावृत्त महायशः
  गराह्यं रामस्य वाक्यं ते पितरं यद्य अवेक्षसे
 6 सदानृणम इमं रामं वयम इच्छामहे पितुः
  अनृणत्वाच च कैकेय्याः सवर्गं दशरथॊ गतः
 7 एतावद उक्त्वा वचनं गन्धर्वाः समहर्षयः
  राजर्षयश चैव तथा सर्वे सवां सवां गतिं गताः
 8 हलादितस तेन वाक्येन शुभेन शुभदर्शनः
  रामः संहृष्टवदनस तान ऋषीन अभ्यपूजयत
 9 सरस्तगात्रस तु भरतः स वाचा सज्जमानया
  कृताञ्जलिर इदं वाक्यं राघवं पुनर अब्रवीत
 10 राजधर्मम अनुप्रेक्ष्य कुलधर्मानुसंततिम
   कर्तुम अर्हसि काकुत्स्थ मम मातुश च याचनाम
11 रक्षितुं सुमहद राज्यम अहम एकस तु नॊत्सहे
   पौरजानपदांश चापि रक्तान रञ्जयितुं तथा
12 जञातयश च हि यॊधाश च मित्राणि सुहृदश च नः
   तवाम एव परतिकाङ्क्षन्ते पर्जन्यम इव कर्षकाः
13 इदं राज्यं महाप्राज्ञ सथापय परतिपद्य हि
   शक्तिमान असि काकुत्स्थ लॊकस्य परिपालने
14 इत्य उक्त्वा नयपतद भरातुः पादयॊर भरतस तदा
   भृशं संप्रार्थयाम आस रामम एवं परियं वदः
15 तम अङ्के भरातरं कृत्वा रामॊ वचनम अब्रवीत
   शयामं नलिनपत्राक्षं मत्तहंसस्वरः सवयम
16 आगता तवाम इयं बुद्धिः सवजा वैनयिकी च या
   भृशम उत्सहसे तात रक्षितुं पृथिवीम अपि
17 अमात्यैश च सुहृद्भिश च बुद्धिमद्भिश च मन्त्रिभिः
   सर्वकार्याणि संमन्त्र्य सुमहान्त्य अपि कारय
18 लक्ष्मीश चन्द्राद अपेयाद वा हिमवान वा हिमं तयजेत
   अतीयात सागरॊ वेलां न परतिज्ञाम अहं पितुः
19 कामाद वा तात लॊभाद वा मात्रा तुभ्यम इदं कृतम
   न तन मनसि कर्तव्यं वर्तितव्यं च मातृवत
20 एवं बरुवाणं भरतः कौसल्यासुतम अब्रवीत
   तेजसादित्यसंकाशं परतिपच्चन्द्रदर्शनम
21 अधिरॊहार्य पादाभ्यां पादुके हेमभूषिते
   एते हि सर्वलॊकस्य यॊगक्षेमं विधास्यतः
22 सॊ ऽधिरुह्य नरव्याघ्रः पादुके हय अवरुह्य च
   परायच्छत सुमहातेजा भरताय महात्मने
23 स पादुके ते भरतः परतापवान; सवलंकृते संपरिगृह्य धर्मवित
   परदक्षिणं चैव चकार राघवं; चकार चैवॊत्तमनागमूर्धनि
24 अथानुपूर्व्यात परतिपूज्य तं जनं; गुरूंश च मन्त्रिप्रकृतीस तथानुजौ
   वयसर्जयद राघववंशवर्धनः; सथितः सवधर्मे हिमवान इवाचलः
25 तं मातरॊ बाष्पगृहीतकण्ठॊ; दुःखेन नामन्त्रयितुं हि शेकुः
   स तव एव मातॄर अभिवाद्य सर्वा; रुदन कुटीं सवां परविवेश रामः


Next: Chapter 105