Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 103

 1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ
  abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ
 2 puruṣasyeha jātasya bhavanti guravas trayaḥ
  ācāryaś caiva kākutstha pitā mātā ca rāghava
 3 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha
  prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate
 4 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa
  mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim
 5 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ
  eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim
 6 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum
  asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim
 7 bharatasya vacaḥ kurvan yācamānasya rāghava
  ātmānaṃ nātivartes tvaṃ satyadharmaparākrama
 8 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam
  pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ
 9 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā
  na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam
 10 yathāśakti pradānena snāpanāc chādanena ca
   nityaṃ ca priyavādena tathā saṃvardhanena ca
11 sa hi rājā janayitā pitā daśaratho mama
   ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati
12 evam uktas tu rāmeṇa bharataḥ pratyanantaram
   uvāca paramodāraḥ sūtaṃ paramadurmanāḥ
13 iha me sthaṇḍile śīghraṃ kuśān āstara sārathe
   āryaṃ pratyupavekṣyāmi yāvan me na prasīdati
14 anāhāro nirāloko dhanahīno yathā dvijaḥ
   śeṣye purastāc chālāyā yāvan na pratiyāsyati
15 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ
   kuśottaram upasthāpya bhūmāv evāstarat svayam
16 tam uvāca mahātejā rāmo rājarṣisattamāḥ
   kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi
17 brāhmaṇo hy ekapārśvena narān roddhum ihārhati
   na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane
18 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam
   puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava
19 āsīnas tv eva bharataḥ paurajānapadaṃ janam
   uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha
20 te tam ūcur mahātmānaṃ paurajānapadā janāḥ
   kākutstham abhijānīmaḥ samyag vadati rāghavaḥ
21 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati
   ata eva na śaktāḥ smo vyāvartayitum añjasā
22 teṣām ājñāya vacanaṃ rāmo vacanam abravīt
   evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām
23 etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava
   uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam
24 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt
   śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā
25 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram
   āryaṃ paramadharmajñam abhijānāmi rāghavam
26 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ
   aham eva nivatsyāmi caturdaśa vane samāḥ
27 dharmātmā tasya tathyena bhrātur vākyena vismitaḥ
   uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam
28 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama
   na tal lopayituṃ śakyaṃ mayā vā bharatena vā
29 upadhir na mayā kāryo vanavāse jugupsitaḥ
   yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam
30 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam
   sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani
31 anena dharmaśīlena vanāt pratyāgataḥ punaḥ
   bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ
32 vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam
   anṛtān mocayānena pitaraṃ taṃ mahīpatim
 1 वसिष्ठस तु तदा रामम उक्त्वा राजपुरॊहितः
  अब्रवीद धर्मसंयुक्तं पुनर एवापरं वचः
 2 पुरुषस्येह जातस्य भवन्ति गुरवस तरयः
  आचार्यश चैव काकुत्स्थ पिता माता च राघव
 3 पिता हय एनं जनयति पुरुषं पुरुषर्षभ
  परज्ञां ददाति चाचार्यस तस्मात स गुरुर उच्यते
 4 स ते ऽहं पितुर आचार्यस तव चैव परंतप
  मम तवं वचनं कुर्वन नातिवर्तेः सतां गतिम
 5 इमा हि ते परिषदः शरेणयश च समागताः
  एषु तात चरन धर्मं नातिवर्तेः सतां गतिम
 6 वृद्धाया धर्मशीलाया मातुर नार्हस्य अवर्तितुम
  अस्यास तु वचनं कुर्वन नातिवर्तेः सतां गतिम
 7 भरतस्य वचः कुर्वन याचमानस्य राघव
  आत्मानं नातिवर्तेस तवं सत्यधर्मपराक्रम
 8 एवं मधुरम उक्तस तु गुरुणा राघवः सवयम
  परत्युवाच समासीनं वसिष्ठं पुरुषर्षभः
 9 यन मातापितरौ वृत्तं तनये कुरुतः सदा
  न सुप्रतिकरं तत तु मात्रा पित्रा च यत कृतम
 10 यथाशक्ति परदानेन सनापनाच छादनेन च
   नित्यं च परियवादेन तथा संवर्धनेन च
11 स हि राजा जनयिता पिता दशरथॊ मम
   आज्ञातं यन मया तस्य न तन मिथ्या भविष्यति
12 एवम उक्तस तु रामेण भरतः परत्यनन्तरम
   उवाच परमॊदारः सूतं परमदुर्मनाः
13 इह मे सथण्डिले शीघ्रं कुशान आस्तर सारथे
   आर्यं परत्युपवेक्ष्यामि यावन मे न परसीदति
14 अनाहारॊ निरालॊकॊ धनहीनॊ यथा दविजः
   शेष्ये पुरस्ताच छालाया यावन न परतियास्यति
15 स तु रामम अवेक्षन्तं सुमन्त्रं परेक्ष्य दुर्मनाः
   कुशॊत्तरम उपस्थाप्य भूमाव एवास्तरत सवयम
16 तम उवाच महातेजा रामॊ राजर्षिसत्तमाः
   किं मां भरत कुर्वाणं तात परत्युपवेक्ष्यसि
17 बराह्मणॊ हय एकपार्श्वेन नरान रॊद्धुम इहार्हति
   न तु मूर्धावसिक्तानां विधिः परत्युपवेशने
18 उत्तिष्ठ नरशार्दूल हित्वैतद दारुणं वरतम
   पुरवर्याम इतः कषिप्रम अयॊध्यां याहि राघव
19 आसीनस तव एव भरतः पौरजानपदं जनम
   उवाच सर्वतः परेक्ष्य किम आर्यं नानुशासथ
20 ते तम ऊचुर महात्मानं पौरजानपदा जनाः
   काकुत्स्थम अभिजानीमः सम्यग वदति राघवः
21 एषॊ ऽपि हि महाभागः पितुर वचसि तिष्ठति
   अत एव न शक्ताः समॊ वयावर्तयितुम अञ्जसा
22 तेषाम आज्ञाय वचनं रामॊ वचनम अब्रवीत
   एवं निबॊध वचनं सुहृदां धर्मचक्षुषाम
23 एतच चैवॊभयं शरुत्वा सम्यक संपश्य राघव
   उत्तिष्ठ तवं महाबाहॊ मां च सपृश तथॊदकम
24 अथॊत्थाय जलं सपृष्ट्वा भरतॊ वाक्यम अब्रवीत
   शृण्वन्तु मे परिषदॊ मन्त्रिणः शरेणयस तथा
25 न याचे पितरं राज्यं नानुशासामि मातरम
   आर्यं परमधर्मज्ञम अभिजानामि राघवम
26 यदि तव अवश्यं वस्तव्यं कर्तव्यं च पितुर वचः
   अहम एव निवत्स्यामि चतुर्दश वने समाः
27 धर्मात्मा तस्य तथ्येन भरातुर वाक्येन विस्मितः
   उवाच रामः संप्रेक्ष्य पौरजानपदं जनम
28 विक्रीतम आहितं करीतं यत पित्रा जीवता मम
   न तल लॊपयितुं शक्यं मया वा भरतेन वा
29 उपधिर न मया कार्यॊ वनवासे जुगुप्सितः
   युक्तम उक्तं च कैकेय्या पित्रा मे सुकृतं कृतम
30 जानामि भरतं कषान्तं गुरुसत्कारकारिणम
   सर्वम एवात्र कल्याणं सत्यसंधे महात्मनि
31 अनेन धर्मशीलेन वनात परत्यागतः पुनः
   भरात्रा सह भविष्यामि पृथिव्याः पतिर उत्तमः
32 वृतॊ राजा हि कैकेय्या मया तद वचनं कृतम
   अनृतान मॊचयानेन पितरं तं महीपतिम


Next: Chapter 104