Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 97

 1 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam
  lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame
 2 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā
  yasmāt tvam āgato deśam imaṃ cīrajaṭājinī
 3 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ
  hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi
 4 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā
  pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt
 5 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram
  gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ
 6 striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa
  cakāra sumahat pāpam idam ātmayaśoharam
 7 sā rājyaphalam aprāpya vidhavā śokakarśitā
  patiṣyati mahāghore niraye jananī mama
 8 tasya me dāsabhūtasya prasādaṃ kartum arhasi
  abhiṣiñcasva cādyaiva rājyena maghavān iva
 9 imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ
  tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi
 10 tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada
   rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru
11 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā
   śaśinā vimaleneva śāradī rajanī yathā
12 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā
   bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi
13 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam
   pūjitaṃ puruṣavyāghra nātikramitum utsahe
14 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ
   rāmasya śirasā pādau jagrāha bharataḥ punaḥ
15 taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ
   bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt
16 kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
   rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ
17 na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana
   na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi
18 yāvat pitari dharmajña gauravaṃ lokasatkṛte
   tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam
19 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava
   mātā pitṛbhyām ukto 'haṃ katham anyat samācare
20 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam
   vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā
21 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau
   vyādiśya ca mahātejā divaṃ daśaratho gataḥ
22 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava
   pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi
23 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ
   upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā
24 yad abravīn māṃ naralokasatkṛtaḥ; pitā mahātmā vibudhādhipopamaḥ
   tad eva manye paramātmano hitaṃ; na sarvalokeśvarabhāvam avyayam
 1 तं तु रामः समाश्वास्य भरातरं गुरुवत्सलम
  लक्ष्मणेन सह भरात्रा परष्टुं समुपचक्रमे
 2 किम एतद इच्छेयम अहं शरॊतुं परव्याहृतं तवया
  यस्मात तवम आगतॊ देशम इमं चीरजटाजिनी
 3 यन्निमित्तम इमं देशं कृष्णाजिनजटाधरः
  हित्वा राज्यं परविष्टस तवं तत सर्वं वक्तुम अर्हसि
 4 इत्य उक्तः केकयीपुत्रः काकुत्स्थेन महात्मना
  परगृह्य बलवद भूयः पराञ्जलिर वाक्यम अब्रवीत
 5 आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम
  गतः सवर्गं महाबाहुः पुत्रशॊकाभिपीडितः
 6 सत्रिया नियुक्तः कैकेय्या मम मात्रा परंतप
  चकार सुमहत पापम इदम आत्मयशॊहरम
 7 सा राज्यफलम अप्राप्य विधवा शॊककर्शिता
  पतिष्यति महाघॊरे निरये जननी मम
 8 तस्य मे दासभूतस्य परसादं कर्तुम अर्हसि
  अभिषिञ्चस्व चाद्यैव राज्येन मघवान इव
 9 इमाः परकृतयः सर्वा विधवा मातुरश च याः
  तवत सकाशम अनुप्राप्ताः परसादं कर्तुम अर्हसि
 10 तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद
   राज्यं पराप्नुहि धर्मेण सकामान सुहृदः कुरु
11 भवत्व अविधवा भूमिः समग्रा पतिना तवया
   शशिना विमलेनेव शारदी रजनी यथा
12 एभिश च सचिवैः सार्धं शिरसा याचितॊ मया
   भरातुः शिष्यस्य दासस्य परसादं कर्तुम अर्हसि
13 तद इदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम
   पूजितं पुरुषव्याघ्र नातिक्रमितुम उत्सहे
14 एवम उक्त्वा महाबाहुः सबाष्पः केकयीसुतः
   रामस्य शिरसा पादौ जग्राह भरतः पुनः
15 तं मत्तम इव मातङ्गं निःश्वसन्तं पुनः पुनः
   भरातरं भरतं रामः परिष्वज्येदम अब्रवीत
16 कुलीनः सत्त्वसंपन्नस तेजस्वी चरितव्रतः
   राज्यहेतॊः कथं पापम आचरेत तवद्विधॊ जनः
17 न दॊषं तवयि पश्यामि सूक्ष्मम अप्य अरि सूदन
   न चापि जननीं बाल्यात तवं विगर्हितुम अर्हसि
18 यावत पितरि धर्मज्ञ गौरवं लॊकसत्कृते
   तावद धर्मभृतां शरेष्ठ जनन्याम अपि गौरवम
19 एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव
   माता पितृभ्याम उक्तॊ ऽहं कथम अन्यत समाचरे
20 तवया राज्यम अयॊध्यायां पराप्तव्यं लॊकसत्कृतम
   वस्तव्यं दण्डकारण्ये मया वल्कलवाससा
21 एवं कृत्वा महाराजॊ विभागं लॊकसंनिधौ
   वयादिश्य च महातेजा दिवं दशरथॊ गतः
22 स च परमाणं धर्मात्मा राजा लॊकगुरुस तव
   पित्रा दत्तं यथाभागम उपभॊक्तुं तवम अर्हसि
23 चतुर्दश समाः सौम्य दण्डकारण्यम आश्रितः
   उपभॊक्ष्ये तव अहं दत्तं भागं पित्रा महात्मना
24 यद अब्रवीन मां नरलॊकसत्कृतः; पिता महात्मा विबुधाधिपॊपमः
   तद एव मन्ये परमात्मनॊ हितं; न सर्वलॊकेश्वरभावम अव्ययम


Next: Chapter 98