Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 96

 1 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca
  abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ
 2 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati
  dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam
 3 kausalyā bāṣpapūrṇena mukhena pariśuṣyatā
  sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ
 4 idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām
  vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ
 5 itaḥ sumitre putras te sadā jalam atandritaḥ
  svayaṃ harati saumitrir mama putrasya kāraṇāt
 6 dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale
  pitur iṅgudipiṇyākaṃ nyastam āyatalocanā
 7 taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā
  uvāca devī kausalyā sarvā daśarathastriyaḥ
 8 idam ikṣvākunāthasya rāghavasya mahātmanaḥ
  rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi
 9 tasya devasamānasya pārthivasya mahātmanaḥ
  naitad aupayikaṃ manye bhuktabhogasya bhojanam
 10 caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi
   katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ
11 ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā
   yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān
12 rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me
   kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā
13 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā
   dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram
14 sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ
   ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ
15 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān
   mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ
16 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ
   pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ
17 saumitrir api tāḥ sarvā mātṝh saṃprekṣya duḥkhitaḥ
   abhyavādayatāsaktaṃ śanai rāmād anantaram
18 yathā rāme tathā tasmin sarvā vavṛtire striyaḥ
   vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe
19 sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā
   śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā
20 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā
   vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt
21 videharājasya sutā snuṣā daśarathasya ca
   rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane
22 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam
   kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ
23 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam
   bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ
24 bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ
   pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ
25 purohitasyāgnisamasya tasya vai; bṛhaspater indra ivāmarādhipaḥ
   pragṛhya pādau susamṛddhatejasaḥ; sahaiva tenopaviveśa rāghavaḥ
26 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ; purapradhānaiś ca sahaiva sainikaiḥ
   janena dharmajñatamena dharmavān; upopaviṣṭo bharatas tadāgrajam
27 upopaviṣṭas tu tadā sa vīryavāṃs; tapasviveṣeṇa samīkṣya rāghavam
   śriyā jvalantaṃ bharataḥ kṛtāñjalir; yathā mahendraḥ prayataḥ prajāpatim
28 kim eṣa vākyaṃ bharato 'dya rāghavaṃ; praṇamya satkṛtya ca sādhu vakṣyati
   itīva tasyāryajanasya tattvato; babhūva kautūhalam uttamaṃ tadā
29 sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo; mahānubhāvo bharataś ca dhārmikaḥ
   vṛtāḥ suhṛdbhiś ca virejur adhvare; yathā sadasyaiḥ sahitās trayo 'gnayaḥ
 1 वसिष्ठः पुरतः कृत्वा दारान दशरथस्य च
  अभिचक्राम तं देशं रामदर्शनतर्षितः
 2 राजपत्न्यश च गच्छन्त्यॊ मन्दं मन्दाकिनीं परति
  ददृशुस तत्र तत तीर्थं रामलक्ष्मणसेवितम
 3 कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता
  सुमित्राम अब्रवीद दीना याश चान्या राजयॊषितः
 4 इदं तेषाम अनाथानां कलिष्टम अक्लिष्ट कर्मणाम
  वने पराक केवलं तीर्थं ये ते निर्विषयी कृताः
 5 इतः सुमित्रे पुत्रस ते सदा जलम अतन्द्रितः
  सवयं हरति सौमित्रिर मम पुत्रस्य कारणात
 6 दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले
  पितुर इङ्गुदिपिण्याकं नयस्तम आयतलॊचना
 7 तं भूमौ पितुर आर्तेन नयस्तं रामेण वीक्ष्य सा
  उवाच देवी कौसल्या सर्वा दशरथस्त्रियः
 8 इदम इक्ष्वाकुनाथस्य राघवस्य महात्मनः
  राघवेण पितुर दत्तं पश्यतैतद यथाविधि
 9 तस्य देवसमानस्य पार्थिवस्य महात्मनः
  नैतद औपयिकं मन्ये भुक्तभॊगस्य भॊजनम
 10 चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशॊ भुवि
   कथम इङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः
11 अतॊ दुःखतरं लॊके न किं चित परतिभाति मा
   यत्र रामः पितुर दद्याद इङ्गुदीक्षॊदम ऋद्धिमान
12 रामेणेङ्गुदिपिण्याकं पितुर दत्तं समीक्ष्य मे
   कथं दुःखेन हृदयं न सफॊटति सहस्रधा
13 एवम आर्तां सपत्न्यस ता जग्मुर आश्वास्य तां तदा
   ददृशुश चाश्रमे रामं सवर्गाच चयुतम इवामरम
14 सर्वभॊगैः परित्यक्तं राम संप्रेक्ष्य मातरः
   आर्ता मुमुचुर अश्रूणि सस्वरं शॊककर्शिताः
15 तासां रामः समुत्थाय जग्राह चरणाञ शुभान
   मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः
16 ताः पाणिभिः सुखस्पर्शैर मृद्वङ्गुलितलैः शुभैः
   परममार्जू रजः पृष्ठाद रामस्यायतलॊचनाः
17 सौमित्रिर अपि ताः सर्वा मातॄह संप्रेक्ष्य दुःखितः
   अभ्यवादयतासक्तं शनै रामाद अनन्तरम
18 यथा रामे तथा तस्मिन सर्वा ववृतिरे सत्रियः
   वृत्तिं दशरथाज जाते लक्ष्मणे शुभलक्षणे
19 सीतापि चरणांस तासाम उपसंगृह्य दुःखिता
   शवश्रूणाम अश्रुपूर्णाक्षी सा बभूवाग्रतः सथिता
20 तां परिष्वज्य दुःखार्तां माता दुहितरं यथा
   वनवासकृशां दीनां कौसल्या वाक्यम अब्रवीत
21 विदेहराजस्य सुता सनुषा दशरथस्य च
   रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने
22 पद्मम आतपसंतप्तं परिक्लिष्टम इवॊत्पलम
   काञ्चनं रजसा धवस्तं कलिष्टं चन्द्रम इवाम्बुदैः
23 मुखं ते परेक्ष्य मां शॊकॊ दहत्य अग्निर इवाश्रयम
   भृशं मनसि वैदेहि वयसनारणिसंभवः
24 बरुवन्त्याम एवम आर्तायां जनन्यां भरताग्रजः
   पादाव आसाद्य जग्राह वसिष्ठस्य स राघवः
25 पुरॊहितस्याग्निसमस्य तस्य वै; बृहस्पतेर इन्द्र इवामराधिपः
   परगृह्य पादौ सुसमृद्धतेजसः; सहैव तेनॊपविवेश राघवः
26 ततॊ जघन्यं सहितैः स मन्त्रिभिः; पुरप्रधानैश च सहैव सैनिकैः
   जनेन धर्मज्ञतमेन धर्मवान; उपॊपविष्टॊ भरतस तदाग्रजम
27 उपॊपविष्टस तु तदा स वीर्यवांस; तपस्विवेषेण समीक्ष्य राघवम
   शरिया जवलन्तं भरतः कृताञ्जलिर; यथा महेन्द्रः परयतः परजापतिम
28 किम एष वाक्यं भरतॊ ऽदय राघवं; परणम्य सत्कृत्य च साधु वक्ष्यति
   इतीव तस्यार्यजनस्य तत्त्वतॊ; बभूव कौतूहलम उत्तमं तदा
29 स राघवः सत्यधृतिश च लक्ष्मणॊ; महानुभावॊ भरतश च धार्मिकः
   वृताः सुहृद्भिश च विरेजुर अध्वरे; यथा सदस्यैः सहितास तरयॊ ऽगनयः


Next: Chapter 97