Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 95

 1 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha
  kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati
 2 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha
  jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ
 3 sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava
  abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ
 4 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama
  yasya dharmārthasahitaṃ vṛttam āhur amānuṣam
 5 kekayasthe ca mayi tu tvayi cāraṇyam āśrite
  divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ
 6 uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ
  ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau
 7 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava
  akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ
 8 tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām
  rāghavo bharatenoktāṃ babhūva gatacetanaḥ
 9 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ
  pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ
  vane paraśunā kṛttas tathā bhuvi papāta ha
 10 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim
   kūlaghātapariśrāntaṃ prasuptam iva kuñjaram
11 bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam
   rudantaḥ saha vaidehyā siṣicuḥ salilena vai
12 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan
   upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum
13 kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā
   yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ
14 aho bharata siddhārtho yena rājā tvayānagha
   śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ
15 niṣpradhānām anekāgraṃ narendreṇa vinākṛtām
   nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe
16 samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa
   ko nu śāsiṣyati punas tāte lokāntaraṃ gate
17 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan
   vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham
18 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ
   uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām
19 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa
   bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim
20 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām
   uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ
21 ānayeṅgudipiṇyākaṃ cīram āhara cottaram
   jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ
22 sītā purastād vrajatu tvam enām abhito vraja
   ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā
23 tato nityānugas teṣāṃ viditātmā mahāmatiḥ
   mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān
24 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam
   avātārayad ālambya nadīṃ mandākinīṃ śivām
25 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ
   nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām
26 śīghrasrotasam āsādya tīrthaṃ śivam akardamam
   siṣicus tūdakaṃ rājñe tata etad bhavatv iti
27 pragṛhya ca mahīpālo jalapūritam añjalim
   diśaṃ yāmyām abhimukho rudan vacanam abravīt
28 etat te rājaśārdūla vimalaṃ toyam akṣayam
   pitṛlokagatasyādya maddattam upatiṣṭhatu
29 tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ
   pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha
30 aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare
   nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt
31 idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam
   yadannaḥ puruṣo bhavati tadannās tasya devatāḥ
32 tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt
   āruroha naravyāghro ramyasānuṃ mahīdharam
33 tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ
   parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau
34 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau
   bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva
35 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ
   abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam
   teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam
36 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam
   apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ
37 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ
   sukumārās tathaivānye padbhir eva narā yayuḥ
38 aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā
   draṣṭukāmo janaḥ sarvo jagāma sahasāśramam
39 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam
   yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ
40 sā bhūmir bahubhir yānaiḥ khuranemisamāhatā
   mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame
41 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ
   āvāsayanto gandhena jagmur anyad vanaṃ tataḥ
42 varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ
   vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha
43 rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ
   tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ
44 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam
   manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā
45 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān
   paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ
46 sa tatra kāṃś cit pariṣasvaje narān; narāś ca ke cit tu tam abhyavādayan
   cakāra sarvān savayasyabāndhavān; yathārham āsādya tadā nṛpātmajaḥ
47 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ; bhuvaṃ ca khaṃ cānuvinādayan svanaḥ
   guhā girīṇāṃ ca diśaś ca saṃtataṃ; mṛdaṅgaghoṣapratimo viśuśruve
 1 रामस्य वचनं शरुत्वा भरतः परत्युवाच ह
  किं मे धर्माद विहीनस्य राजधर्मः करिष्यति
 2 शाश्वतॊ ऽयं सदा धर्मः सथितॊ ऽसमासु नरर्षभ
  जयेष्ठ पुत्रे सथिते राजन न कनीयान भवेन नृपः
 3 स समृद्धां मया सार्धम अयॊध्यां गच्छ राघव
  अभिषेचय चात्मानं कुलस्यास्य भवाय नः
 4 राजानं मानुषं पराहुर देवत्वे संमतॊ मम
  यस्य धर्मार्थसहितं वृत्तम आहुर अमानुषम
 5 केकयस्थे च मयि तु तवयि चारण्यम आश्रिते
  दिवम आर्य गतॊ राजा यायजूकः सतां मतः
 6 उत्तिष्ठ पुरुषव्याघ्र करियताम उदकं पितुः
  अहं चायं च शत्रुघ्नः पूर्वम एव कृतॊदकौ
 7 परियेण किल दत्तं हि पितृलॊकेषु राघव
  अक्षय्यं भवतीत्य आहुर भवांश चैव पितुः परियः
 8 तां शरुत्वा करुणां वाचं पितुर मरणसंहिताम
  राघवॊ भरतेनॊक्तां बभूव गतचेतनः
 9 वाग्वज्रं भरतेनॊक्तम अमनॊज्ञं परंतपः
  परगृह्य बाहू रामॊ वै पुष्पिताग्रॊ यथा दरुमः
  वने परशुना कृत्तस तथा भुवि पपात ह
 10 तथा हि पतितं रामं जगत्यां जगतीपतिम
   कूलघातपरिश्रान्तं परसुप्तम इव कुञ्जरम
11 भरातरस ते महेष्वासं सर्वतः शॊककर्शितम
   रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै
12 स तु संज्ञां पुनर लब्ध्वा नेत्राभ्याम आस्रम उत्सृजन
   उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम
13 किं नु तस्य मया कार्यं दुर्जातेन महात्मना
   यॊ मृतॊ मम शॊकेन न मया चापि संस्कृतः
14 अहॊ भरत सिद्धार्थॊ येन राजा तवयानघ
   शत्रुघेण च सर्वेषु परेतकृत्येषु सत्कृतः
15 निष्प्रधानाम अनेकाग्रं नरेन्द्रेण विनाकृताम
   निवृत्तवनवासॊ ऽपि नायॊध्यां गन्तुम उत्सहे
16 समाप्तवनवासं माम अयॊध्यायां परंतप
   कॊ नु शासिष्यति पुनस ताते लॊकान्तरं गते
17 पुरा परेक्ष्य सुवृत्तं मां पिता यान्य आह सान्त्वयन
   वाक्यानि तानि शरॊष्यामि कुतः कर्णसुखान्य अहम
18 एवम उक्त्वा स भरतं भार्याम अभ्येत्य राघवः
   उवाच शॊकसंतप्तः पूर्णचन्द्रनिभाननाम
19 सीते मृतस ते शवशुरः पित्रा हीनॊ ऽसि लक्ष्मण
   भरतॊ दुःखम आचष्टे सवर्गतं पृथिवीपतिम
20 सान्त्वयित्वा तु तां रामॊ रुदन्तीं जनकात्मजाम
   उवाच लक्ष्मणं तत्र दुःखितॊ दुःखितं वचः
21 आनयेङ्गुदिपिण्याकं चीरम आहर चॊत्तरम
   जलक्रियार्थं तातस्य गमिष्यामि महात्मनः
22 सीता पुरस्ताद वरजतु तवम एनाम अभितॊ वरज
   अहं पश्चाद गमिष्यामि गतिर हय एषा सुदारुणा
23 ततॊ नित्यानुगस तेषां विदितात्मा महामतिः
   मृदुर दान्तश च शान्तश च रामे च दृढ भक्तिमान
24 सुमन्त्रस तैर नृपसुतैः सार्धम आश्वास्य राघवम
   अवातारयद आलम्ब्य नदीं मन्दाकिनीं शिवाम
25 ते सुतीर्थां ततः कृच्छ्राद उपागम्य यशस्विनः
   नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम
26 शीघ्रस्रॊतसम आसाद्य तीर्थं शिवम अकर्दमम
   सिषिचुस तूदकं राज्ञे तत एतद भवत्व इति
27 परगृह्य च महीपालॊ जलपूरितम अञ्जलिम
   दिशं याम्याम अभिमुखॊ रुदन वचनम अब्रवीत
28 एतत ते राजशार्दूल विमलं तॊयम अक्षयम
   पितृलॊकगतस्याद्य मद्दत्तम उपतिष्ठतु
29 ततॊ मन्दाकिनी तीरात परत्युत्तीर्य स राघवः
   पितुश चकार तेजस्वी निवापं भरातृभिः सह
30 ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे
   नयस्य रामः सुदुःखार्तॊ रुदन वचनम अब्रवीत
31 इदं भुङ्क्ष्व महाराजप्रीतॊ यद अशना वयम
   यदन्नः पुरुषॊ भवति तदन्नास तस्य देवताः
32 ततस तेनैव मार्गेण परत्युत्तीर्य नदीतटात
   आरुरॊह नरव्याघ्रॊ रम्यसानुं महीधरम
33 ततः पर्णकुटीद्वारम आसाद्य जगतीपतिः
   परिजग्राह पाणिभ्याम उभौ भरतलक्ष्मणौ
34 तेषां तु रुदतां शब्दात परतिश्रुत्काभवद गिरौ
   भरातॄणां सह वैदेह्या सिंहानां नर्दताम इव
35 विज्ञाय तुमुलं शब्दं तरस्ता भरतसैनिकाः
   अब्रुवंश चापि रामेण भरतः संगतॊ धरुवम
   तेषाम एव महाञ शब्दः शॊचतां पितरं मृतम
36 अथ वासान परित्यज्य तं सर्वे ऽभिमुखाः सवनम
   अप्य एक मनसॊ जग्मुर यथास्थानं परधाविताः
37 हयैर अन्ये गजैर अन्ये रथैर अन्ये सवलंकृतैः
   सुकुमारास तथैवान्ये पद्भिर एव नरा ययुः
38 अचिरप्रॊषितं रामं चिरविप्रॊषितं यथा
   दरष्टुकामॊ जनः सर्वॊ जगाम सहसाश्रमम
39 भरातॄणां तवरितास ते तु दरष्टुकामाः समागमम
   ययुर बहुविधैर यानैः खुरनेमिसमाकुलैः
40 सा भूमिर बहुभिर यानैः खुरनेमिसमाहता
   मुमॊच तुमुलं शब्दं दयौर इवाभ्रसमागमे
41 तेन वित्रासिता नागाः करेणुपरिवारिताः
   आवासयन्तॊ गन्धेन जग्मुर अन्यद वनं ततः
42 वराहमृगसिंहाश च महिषाः सर्क्षवानराः
   वयाघ्र गॊकर्णगवया वित्रेषुः पृषतैः सह
43 रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः पलवाः
   तथा पुंस्कॊकिलाः करौञ्चा विसंज्ञा भेजिरे दिशः
44 तेन शब्देन वित्रस्तैर आकाशं पक्षिभिर वृतम
   मनुष्यैर आवृता भूमिर उभयं परबभौ तदा
45 तान नरान बाष्पपूर्णाक्षान समीक्ष्याथ सुदुःखितान
   पर्यष्वजत धर्मज्ञः पितृवन मातृवच च सः
46 स तत्र कांश चित परिषस्वजे नरान; नराश च के चित तु तम अभ्यवादयन
   चकार सर्वान सवयस्यबान्धवान; यथार्हम आसाद्य तदा नृपात्मजः
47 ततः स तेषां रुदतां महात्मनां; भुवं च खं चानुविनादयन सवनः
   गुहा गिरीणां च दिशश च संततं; मृदङ्गघॊषप्रतिमॊ विशुश्रुवे


Next: Chapter 96