Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 94

 1 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ
  aṅke bharatam āropya paryapṛcchat samāhitaḥ
 2 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ
  na hi tvaṃ jīvatas tasya vanam āgantum arhasi
 3 cirasya bata paśyāmi dūrād bharatam āgatam
  duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ
 4 kac cid daśaratho rājā kuśalī satyasaṃgaraḥ
  rājasūyāśvamedhānām āhartā dharmaniścayaḥ
 5 sa kac cid brāhmaṇo vidvān dharmanityo mahādyutiḥ
  ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate
 6 tāta kac cic ca kausalyā sumitrā ca prajāvatī
  sukhinī kac cid āryā ca devī nandati kaikayī
 7 kac cid vinaya saṃpannaḥ kulaputro bahuśrutaḥ
  anasūyur anudraṣṭā satkṛtas te purohitaḥ
 8 kac cid agniṣu te yukto vidhijño matimān ṛjuḥ
  hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā
 9 iṣvastravarasaṃpannam arthaśāstraviśāradam
  sudhanvānam upādhyāyaṃ kac cit tvaṃ tāta manyase
 10 kac cid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ
   kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ
11 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava
   susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ
12 kac cin nidrāvaśaṃ naiṣi kac cit kāle vibudhyase
   kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam
13 kac cin mantrayase naikaḥ kac cin na bahubhiḥ saha
   kac cit te mantrito mantro rāṣṭraṃ na paridhāvati
14 kac cid arthaṃ viniścitya laghumūlaṃ mahodayam
   kṣipram ārabhase kartuṃ na dīrghayasi rāghava
15 kac cit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ
   vidus te sarvakāryāṇi na kartavyāni pārthivāḥ
16 kac cin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ
   tvayā vā tava vāmātyair budhyate tāta mantritam
17 kac cit sahasrān mūrkhāṇām ekam icchasi paṇḍitam
   paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat
18 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ
   atha vāpy ayutāny eva nāsti teṣu sahāyatā
19 eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ
   rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam
20 kac cin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
   jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
21 amātyān upadhātītān pitṛpaitāmahāñ śucīn
   śreṣṭhāñ śreṣṭheṣu kac cit tvaṃ niyojayasi karmasu
22 kac cit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
   ugrapratigrahītāraṃ kāmayānam iva striyaḥ
23 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam
   śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate
24 kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ
   kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ
25 balavantaś ca kac cit te mukhyā yuddhaviśāradāḥ
   dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
26 ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam
   saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase
27 kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ
   bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ
28 kac cit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
   kac cit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ
29 kac cij jānapado vidvān dakṣiṇaḥ pratibhānavān
   yathoktavādī dūtas te kṛto bharata paṇḍitaḥ
30 kac cid aṣṭādaśāny eṣu svapakṣe daśa pañca ca
   tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
31 kac cid vyapāstān ahitān pratiyātāṃś ca sarvadā
   durbalān anavajñāya vartase ripusūdana
32 kac cin na lokāyatikān brāhmaṇāṃs tāta sevase
   anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ
33 dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ
   buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te
34 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ
   satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām
35 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā
   jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ
36 prāsādair vividhākārair vṛtāṃ vaidyajanākulām
   kac cit samuditāṃ sphītām ayodhyāṃ parirakṣasi
37 kac cic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ
   devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ
38 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ
   sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ
39 adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ
   kac cij janapadaḥ sphītaḥ sukhaṃ vasati rāghava
40 kac cit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ
   vārtāyāṃ saṃśritas tāta loko hi sukham edhate
41 teṣāṃ guptiparīhāraiḥ kac cit te bharaṇaṃ kṛtam
   rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ
42 kac cit striyaḥ sāntvayasi kac cit tāś ca surakṣitāḥ
   kac cin na śraddadhāsyāsāṃ kac cid guhyaṃ na bhāṣase
43 kac cin nāga vanaṃ guptaṃ kuñjarāṇaṃ ca tṛpyasi
   kac cid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam
   utthāyotthāya pūrvāhṇe rājaputro mahāpathe
44 kac cit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ
   yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ
45 āyas te vipulaḥ kac cit kac cid alpataro vyayaḥ
   apātreṣu na te kac cit kośo gacchati rāghava
46 devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca
   yodheṣu mitravargeṣu kac cid gacchati te vyayaḥ
47 kac cid āryo viśuddhātmā kṣāritaś corakarmaṇā
   apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ
48 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ
   kac cin na mucyate coro dhanalobhān nararṣabha
49 vyasane kac cid āḍhyasya dugatasya ca rāghava
   arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ
50 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava
   tāni putrapaśūn ghnanti prītyartham anuśāsataḥ
51 kac cid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava
   dānena manasā vācā tribhir etair bubhūṣase
52 kac cid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn
   caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi
53 kac cid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ
   ubhau vā prītilobhena kāmena na vibādhase
54 kac cid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
   vibhajya kāle kālajña sarvān bharata sevase
55 kac cit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ
   āśaṃsante mahāprājña paurajānapadaiḥ saha
56 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
   adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām
57 ekacintanam arthānām anarthajñaiś ca mantraṇam
   niścitānām anārambhaṃ mantrasyāparilakṣaṇam
58 maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ
   kac cit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa
59 kac cit svādukṛtaṃ bhojyam eko nāśnāsi rāghava
   kac cid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi
 1 आघ्राय रामस तं मूर्ध्नि परिष्वज्य च राघवः
  अङ्के भरतम आरॊप्य पर्यपृच्छत समाहितः
 2 कव नु ते ऽभूत पिता तात यद अरण्यं तवम आगतः
  न हि तवं जीवतस तस्य वनम आगन्तुम अर्हसि
 3 चिरस्य बत पश्यामि दूराद भरतम आगतम
  दुष्प्रतीकम अरण्ये ऽसमिन किं तात वनम आगतः
 4 कच चिद दशरथॊ राजा कुशली सत्यसंगरः
  राजसूयाश्वमेधानाम आहर्ता धर्मनिश्चयः
 5 स कच चिद बराह्मणॊ विद्वान धर्मनित्यॊ महाद्युतिः
  इक्ष्वाकूणाम उपाध्यायॊ यथावत तात पूज्यते
 6 तात कच चिच च कौसल्या सुमित्रा च परजावती
  सुखिनी कच चिद आर्या च देवी नन्दति कैकयी
 7 कच चिद विनय संपन्नः कुलपुत्रॊ बहुश्रुतः
  अनसूयुर अनुद्रष्टा सत्कृतस ते पुरॊहितः
 8 कच चिद अग्निषु ते युक्तॊ विधिज्ञॊ मतिमान ऋजुः
  हुतं च हॊष्यमाणं च काले वेदयते सदा
 9 इष्वस्त्रवरसंपन्नम अर्थशास्त्रविशारदम
  सुधन्वानम उपाध्यायं कच चित तवं तात मन्यसे
 10 कच चिद आत्म समाः शूराः शरुतवन्तॊ जितेन्द्रियाः
   कुलीनाश चेङ्गितज्ञाश च कृतास ते तात मन्त्रिणः
11 मन्त्रॊ विजयमूलं हि राज्ञां भवति राघव
   सुसंवृतॊ मन्त्रधरैर अमात्यैः शास्त्रकॊविदैः
12 कच चिन निद्रावशं नैषि कच चित काले विबुध्यसे
   कच चिंश चापररात्रिषु चिन्तयस्य अर्थनैपुणम
13 कच चिन मन्त्रयसे नैकः कच चिन न बहुभिः सह
   कच चित ते मन्त्रितॊ मन्त्रॊ राष्ट्रं न परिधावति
14 कच चिद अर्थं विनिश्चित्य लघुमूलं महॊदयम
   कषिप्रम आरभसे कर्तुं न दीर्घयसि राघव
15 कच चित तु सुकृतान्य एव कृतरूपाणि वा पुनः
   विदुस ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः
16 कच चिन न तर्कैर युक्त्वा वा ये चाप्य अपरिकीर्तिताः
   तवया वा तव वामात्यैर बुध्यते तात मन्त्रितम
17 कच चित सहस्रान मूर्खाणाम एकम इच्छसि पण्डितम
   पण्डितॊ हय अर्थकृच्छ्रेषु कुर्यान निःश्रेयसं महत
18 सहस्राण्य अपि मूर्खाणां यद्य उपास्ते महीपतिः
   अथ वाप्य अयुतान्य एव नास्ति तेषु सहायता
19 एकॊ ऽपय अमात्यॊ मेधावी शूरॊ दक्षॊ विचक्षणः
   राजानं राजमात्रं वा परापयेन महतीं शरियम
20 कच चिन मुख्या महत्स्व एव मध्यमेषु च मध्यमाः
   जघन्याश च जघन्येषु भृत्याः कर्मसु यॊजिताः
21 अमात्यान उपधातीतान पितृपैतामहाञ शुचीन
   शरेष्ठाञ शरेष्ठेषु कच चित तवं नियॊजयसि कर्मसु
22 कच चित तवां नावजानन्ति याजकाः पतितं यथा
   उग्रप्रतिग्रहीतारं कामयानम इव सत्रियः
23 उपायकुशलं वैद्यं भृत्यसंदूषणे रतम
   शूरम ऐश्वर्यकामं च यॊ न हन्ति स वध्यते
24 कच्चिद धृष्टश च शूरश च धृतिमान मतिमाञ शुचिः
   कुलीनश चानुरक्तश च दक्षः सेनापतिः कृतः
25 बलवन्तश च कच चित ते मुख्या युद्धविशारदाः
   दृष्टापदाना विक्रान्तास तवया सत्कृत्य मानिताः
26 क चिद बलस्य भक्तं च वेतनं च यथॊचितम
   संप्राप्तकालं दातव्यं ददासि न विलम्बसे
27 कालातिक्रमणे हय एव भक्त वेतनयॊर भृताः
   भर्तुः कुप्यन्ति दुष्यन्ति सॊ ऽनर्थः सुमहान समृतः
28 कच चित सर्वे ऽनुरक्तास तवां कुलपुत्राः परधानतः
   कच चित पराणांस तवार्थेषु संत्यजन्ति समाहिताः
29 कच चिज जानपदॊ विद्वान दक्षिणः परतिभानवान
   यथॊक्तवादी दूतस ते कृतॊ भरत पण्डितः
30 कच चिद अष्टादशान्य एषु सवपक्षे दश पञ्च च
   तरिभिस तरिभिर अविज्ञातैर वेत्सि तीर्थानि चारकैः
31 कच चिद वयपास्तान अहितान परतियातांश च सर्वदा
   दुर्बलान अनवज्ञाय वर्तसे रिपुसूदन
32 कच चिन न लॊकायतिकान बराह्मणांस तात सेवसे
   अनर्थ कुशला हय एते बालाः पण्डितमानिनः
33 धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः
   बुद्धिमान वीक्षिकीं पराप्य निरर्थं परवदन्ति ते
34 वीरैर अध्युषितां पूर्वम अस्माकं तात पूर्वकैः
   सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम
35 बराह्मणैः कषत्रियैर वैश्यैः सवकर्मनिरतैः सदा
   जितेन्द्रियैर महॊत्साहैर वृतामात्यैः सहस्रशः
36 परासादैर विविधाकारैर वृतां वैद्यजनाकुलाम
   कच चित समुदितां सफीताम अयॊध्यां परिरक्षसि
37 कच चिच चैत्यशतैर जुष्टः सुनिविष्टजनाकुलः
   देवस्थानैः परपाभिश च तडागैश चॊपशॊभितः
38 परहृष्टनरनारीकः समाजॊत्सवशॊभितः
   सुकृष्टसीमा पशुमान हिंसाभिर अभिवर्जितः
39 अदेवमातृकॊ रम्यः शवापदैः परिवर्जितः
   कच चिज जनपदः सफीतः सुखं वसति राघव
40 कच चित ते दयिताः सर्वे कृषिगॊरक्षजीविनः
   वार्तायां संश्रितस तात लॊकॊ हि सुखम एधते
41 तेषां गुप्तिपरीहारैः कच चित ते भरणं कृतम
   रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः
42 कच चित सत्रियः सान्त्वयसि कच चित ताश च सुरक्षिताः
   कच चिन न शरद्दधास्यासां कच चिद गुह्यं न भाषसे
43 कच चिन नाग वनं गुप्तं कुञ्जराणं च तृप्यसि
   कच चिद दर्शयसे नित्यं मनुष्याणां विभूषितम
   उत्थायॊत्थाय पूर्वाह्णे राजपुत्रॊ महापथे
44 कच चित सर्वाणि दुर्गाणि धनधान्यायुधॊदकैः
   यन्त्रैश च परिपूर्णानि तथा शिल्पिधनुर्धरैः
45 आयस ते विपुलः कच चित कच चिद अल्पतरॊ वययः
   अपात्रेषु न ते कच चित कॊशॊ गच्छति राघव
46 देवतार्थे च पित्रर्थे बराह्मणाभ्यागतेषु च
   यॊधेषु मित्रवर्गेषु कच चिद गच्छति ते वययः
47 कच चिद आर्यॊ विशुद्धात्मा कषारितश चॊरकर्मणा
   अपृष्टः शास्त्रकुशलैर न लॊभाद बध्यते शुचिः
48 गृहीतश चैव पृष्टश च काले दृष्टः सकारणः
   कच चिन न मुच्यते चॊरॊ धनलॊभान नरर्षभ
49 वयसने कच चिद आढ्यस्य दुगतस्य च राघव
   अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः
50 यानि मिथ्याभिशस्तानां पतन्त्य अस्राणि राघव
   तानि पुत्रपशून घनन्ति परीत्यर्थम अनुशासतः
51 कच चिद वृधांश च बालांश च वैद्यमुख्यांश च राघव
   दानेन मनसा वाचा तरिभिर एतैर बुभूषसे
52 कच चिद गुरूंश च वृद्धांश च तापसान देवतातिथीन
   चैत्यांश च सर्वान सिद्धार्थान बराह्मणांश च नमस्यसि
53 कच चिद अर्थेन वा धर्मं धर्मं धर्मेण वा पुनः
   उभौ वा परीतिलॊभेन कामेन न विबाधसे
54 कच चिद अर्थं च धर्मं च कामं च जयतां वर
   विभज्य काले कालज्ञ सर्वान भरत सेवसे
55 कच चित ते बराह्मणाः शर्म सर्वशास्त्रार्थकॊविदः
   आशंसन्ते महाप्राज्ञ पौरजानपदैः सह
56 नास्तिक्यम अनृतं करॊधं परमादं दीर्घसूत्रताम
   अदर्शनं जञानवताम आलस्यं पञ्चवृत्तिताम
57 एकचिन्तनम अर्थानाम अनर्थज्ञैश च मन्त्रणम
   निश्चितानाम अनारम्भं मन्त्रस्यापरिलक्षणम
58 मङ्गलस्याप्रयॊगं च परत्युत्थानं च सर्वशः
   कच चित तवं वर्जयस्य एतान राजदॊषांश चतुर्दश
59 कच चित सवादुकृतं भॊज्यम एकॊ नाश्नासि राघव
   कच चिद आशंसमानेभ्यॊ मित्रेभ्यः संप्रयच्छसि


Next: Chapter 95