Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 86

 1 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ
  kṛtātithyo bharadvājaṃ kāmād abhijagāma ha
 2 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam
  hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata
 3 kac cid atra sukhā rātris tavāsmadviṣaye gatā
  samagras te janaḥ kac cid ātithye śaṃsa me 'nagha
 4 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca
  āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ
 5 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ
  tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā
 6 apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ
  api preṣyān upādāya sarve sma susukhoṣitāḥ
 7 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama
  samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā
 8 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ
  ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me
 9 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ
  pratyuvāca mahātejā bharadvājo mahātapāḥ
 10 bharatārdhatṛtīyeṣu yojaneṣv ajane vane
   citrakūṭo giris tatra ramyanirdarakānanaḥ
11 uttaraṃ pārśvam āsādya tasya mandākinī nadī
   puṣpitadrumasaṃchannā ramyapuṣpitakānanā
12 anantaraṃ tat saritaś citrakūṭaś ca parvataḥ
   tato parṇakuṭī tāta tatra tau vasato dhruvam
13 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca
   gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate
   vāhayasva mahābhāga tato drakṣyasi rāghavam
14 prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ
   hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan
15 vepamānā kṛśā dīnā saha devyā sumantriyā
   kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ
16 asamṛddhena kāmena sarvalokasya garhitā
   kaikeyī tasya jagrāha caraṇau savyapatrapā
17 taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim
   adūrād bharatasyaiva tasthau dīnamanās tadā
18 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ
   viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava
19 evam uktas tu bharato bharadvājena dhārmikaḥ
   uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ
20 yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām
   pitur hi mahiṣīṃ devīṃ devatām iva paśyasi
21 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam
   kausalyā suṣuve rāmaṃ dhātāram aditir yathā
22 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ
   karṇikārasya śākheva śīrṇapuṣpā vanāntare
23 etasyās tau sutau devyāḥ kumārau devavarṇinau
   ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau
24 yasyāḥ kṛte narayāghrau jīvanāśam ito gatau
   rājā putravihīnaś ca svargaṃ daśaratho gataḥ
25 aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm
   mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām
   yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ
26 ity uktvā naraśārdūlo bāṣpagadgadayā girā
   sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt
27 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā
   pratyuvāca mahābuddhir idaṃ vacanam arthavat
28 na doṣeṇāvagantavyā kaikeyī bharata tvayā
   rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati
29 abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam
   āmantrya bharataḥ sainyaṃ yujyatām ity acodayat
30 tato vājirathān yuktvā divyān hemapariṣkritān
   adhyārohat prayāṇārthī bahūn bahuvidho janaḥ
31 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ
   jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire
32 vividhāny api yānāni mahāni ca laghūni ca
   prayayuḥ sumahārhāṇi pādair eva padātayaḥ
33 atha yānapravekais tu kausalyāpramukhāḥ striyaḥ
   rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā
34 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām
   āsthāya prayayau śrīmān bharataḥ saparicchadaḥ
35 sā prayātā mahāsenā gajavājirathākulā
   dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ
   vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ
36 sā saṃprahṛṣṭadvipavājiyodhā; vitrāsayantī mṛgapakṣisaṃghān
   mahad vanaṃ tat pravigāhamānā; rarāja senā bharatasya tatra
 1 ततस तां रजनीम उष्य भरतः सपरिच्छदः
  कृतातिथ्यॊ भरद्वाजं कामाद अभिजगाम ह
 2 तम ऋषिः पुरुषव्याघ्रं परेक्ष्य पराञ्जलिम आगतम
  हुताग्निहॊत्रॊ भरतं भरद्वाजॊ ऽभयभाषत
 3 कच चिद अत्र सुखा रात्रिस तवास्मद्विषये गता
  समग्रस ते जनः कच चिद आतिथ्ये शंस मे ऽनघ
 4 तम उवाचाञ्जलिं कृत्वा भरतॊ ऽभिप्रणम्य च
  आश्रमाद अभिनिष्क्रन्तम ऋषिम उत्तम तेजसं
 5 सुखॊषितॊ ऽसमि भगवन समग्रबलवाहनः
  तर्पितः सर्वकामैश च सामात्यॊ बलवत तवया
 6 अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः
  अपि परेष्यान उपादाय सर्वे सम सुसुखॊषिताः
 7 आमन्त्रये ऽहं भगवन कामं तवाम ऋषिसत्तम
  समीपं परस्थितं भरातुर मैरेणेक्षस्व चक्षुषा
 8 आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः
  आचक्ष्व कतमॊ मार्गः कियान इति च शंस मे
 9 इति पृष्टस तु भरतं भरातृदर्शनलालसं
  परत्युवाच महातेजा भरद्वाजॊ महातपाः
 10 भरतार्धतृतीयेषु यॊजनेष्व अजने वने
   चित्रकूटॊ गिरिस तत्र रम्यनिर्दरकाननः
11 उत्तरं पार्श्वम आसाद्य तस्य मन्दाकिनी नदी
   पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना
12 अनन्तरं तत सरितश चित्रकूटश च पर्वतः
   ततॊ पर्णकुटी तात तत्र तौ वसतॊ धरुवम
13 दक्षिणेनैव मार्गेण सव्यदक्षिणम एव च
   गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते
   वाहयस्व महाभाग ततॊ दरक्ष्यसि राघवम
14 परयाणम इति च शरुत्वा राजराजस्य यॊषितः
   हित्वा यानानि यानार्हा बराह्मणं पर्यवारयन
15 वेपमाना कृशा दीना सह देव्या सुमन्त्रिया
   कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः
16 असमृद्धेन कामेन सर्वलॊकस्य गर्हिता
   कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा
17 तं परदक्षिणम आगम्य भगवन्तं महामुनिम
   अदूराद भरतस्यैव तस्थौ दीनमनास तदा
18 ततः पप्रच्छ भरतं भरद्वाजॊ दृढव्रतः
   विशेषं जञातुम इच्छामि मातॄणां तव राघव
19 एवम उक्तस तु भरतॊ भरद्वाजेन धार्मिकः
   उवाच पराञ्जलिर भूत्वा वाक्यं वचनकॊविदः
20 याम इमां भगवन दीनां शॊकान अशनकर्शिताम
   पितुर हि महिषीं देवीं देवताम इव पश्यसि
21 एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम
   कौसल्या सुषुवे रामं धातारम अदितिर यथा
22 अस्या वामभुजं शलिष्टा यैषा तिष्ठति दुर्मनाः
   कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे
23 एतस्यास तौ सुतौ देव्याः कुमारौ देववर्णिनौ
   उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ
24 यस्याः कृते नरयाघ्रौ जीवनाशम इतॊ गतौ
   राजा पुत्रविहीनश च सवर्गं दशरथॊ गतः
25 ऐश्वर्यकामां कैकेयीम अनार्याम आर्यरूपिणीम
   ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम
   यतॊमूलं हि पश्यामि वयसनं महद आत्मनः
26 इत्य उक्त्वा नरशार्दूलॊ बाष्पगद्गदया गिरा
   स निशश्वास ताम्राक्षॊ करुद्धॊ नाग इवासकृत
27 भरद्वाजॊ महर्षिस तं बरुवन्तं भरतं तदा
   परत्युवाच महाबुद्धिर इदं वचनम अर्थवत
28 न दॊषेणावगन्तव्या कैकेयी भरत तवया
   रामप्रव्राजनं हय एतत सुखॊदर्कं भविष्यति
29 अभिवाद्य तु संसिद्धः कृत्वा चैनं परदक्षिणम
   आमन्त्र्य भरतः सैन्यं युज्यताम इत्य अचॊदयत
30 ततॊ वाजिरथान युक्त्वा दिव्यान हेमपरिष्क्रितान
   अध्यारॊहत परयाणार्थी बहून बहुविधॊ जनः
31 गजकन्यागजाश चैव हेमकक्ष्याः पताकिनः
   जीमूता इव घर्मान्ते सघॊषाः संप्रतस्थिरे
32 विविधान्य अपि यानानि महानि च लघूनि च
   परययुः सुमहार्हाणि पादैर एव पदातयः
33 अथ यानप्रवेकैस तु कौसल्याप्रमुखाः सत्रियः
   रामदर्शनकाङ्क्षिण्यः परययुर मुदितास तदा
34 स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम
   आस्थाय परययौ शरीमान भरतः सपरिच्छदः
35 सा परयाता महासेना गजवाजिरथाकुला
   दक्षिणां दिशम आवृत्य महामेघ इवॊत्थितः
   वनानि तु वयतिक्रम्य जुष्टानि मृगपक्षिभिः
36 सा संप्रहृष्टद्विपवाजियॊधा; वित्रासयन्ती मृगपक्षिसंघान
   महद वनं तत परविगाहमाना; रराज सेना भरतस्य तत्र


Next: Chapter 87