Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 83

 1 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ
  bharataḥ kālyam utthāya śatrughnam idam abravīt
 2 śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham
  śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm
 3 jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan
  ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ
 4 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ
  āgamya prāñjaliḥ kāle guho bharatam abravīt
 5 kac cit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm
  kac cic ca saha sainyasya tava sarvam anāmayam
 6 guhasya tat tu vacanaṃ śrutvā snehād udīritam
  rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt
 7 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam
  gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ
 8 tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam
  pratipraviśya nagaraṃ taṃ jñātijanam abravīt
 9 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā
  nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm
 10 te tathoktāḥ samutthāya tvaritā rājaśāsanāt
   pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ
11 anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ
   śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ
12 tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām
   sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat
13 tām āruroha bharataḥ śatrughnaś ca mahābalaḥ
   kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ
14 purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye
   anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ
15 āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām
   bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat
16 patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ
   vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ
17 nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām
   kaś cit tatra vahanti sma yānayugyaṃ mahādhanam
18 tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam
   nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ
19 savaijayantās tu gajā gajārohaiḥ pracoditāḥ
   tarantaḥ sma prakāśante sadhvajā iva parvatāḥ
20 nāvaś cāruruhus tv anye plavais terus tathāpare
   anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ
21 sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam
   maitre muhūrte prayayau prayāgavanam uttamam
22 āśvāsayitvā ca camūṃ mahātmā; niveśayitvā ca yathopajoṣam
   draṣṭuṃ bharadvājam ṛṣipravaryam; ṛtvig vṛtaḥ san bharataḥ pratasthe
 1 वयुष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः
  भरतः काल्यम उत्थाय शत्रुघ्नम इदम अब्रवीत
 2 शत्रुघॊत्तिष्ठ किं शेषे निषादाधिपतिं गुहम
  शीघ्रम आनय भद्रं ते तारयिष्यति वाहिनीम
 3 जागर्मि नाहं सवपिमि तथैवार्यं विचिन्तयन
  इत्य एवम अब्रवीद भरात्रा शत्रुघ्नॊ ऽपि परचॊदितः
 4 इति संवदतॊर एवम अन्यॊन्यं नरसिंहयॊः
  आगम्य पराञ्जलिः काले गुहॊ भरतम अब्रवीत
 5 कच चित सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम
  कच चिच च सह सैन्यस्य तव सर्वम अनामयम
 6 गुहस्य तत तु वचनं शरुत्वा सनेहाद उदीरितम
  रामस्यानुवशॊ वाक्यं भरतॊ ऽपीदम अब्रवीत
 7 सुखा नः शर्वरी राजन पूजिताश चापि ते वयम
  गङ्गां तु नौभिर बह्वीभिर दाशाः संतारयन्तु नः
 8 ततॊ गुहः संत्वरितः शरुत्वा भरतशासनम
  परतिप्रविश्य नगरं तं जञातिजनम अब्रवीत
 9 उत्तिष्ठत परबुध्यध्वं भद्रम अस्तु हि वः सदा
  नावः समनुकर्षध्वं तारयिष्याम वाहिनीम
 10 ते तथॊक्ताः समुत्थाय तवरिता राजशासनात
   पञ्च नावां शतान्य एव समानिन्युः समन्ततः
11 अन्याः सवस्तिकविज्ञेया महाघण्डा धरा वराः
   शॊभमानाः पताकिन्यॊ युक्तवाताः सुसंहताः
12 ततः सवस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम
   सनन्दिघॊषां कल्याणीं गुहॊ नावम उपाहरत
13 ताम आरुरॊह भरतः शत्रुघ्नश च महाबलः
   कौसल्या च सुमित्रा च याश चान्या राजयॊषितः
14 पुरॊहितश च तत पूर्वं गुरवे बराह्मणाश च ये
   अनन्तरं राजदारास तथैव शकटापणाः
15 आवासम आदीपयतां तीर्थं चाप्य अवगाहताम
   भाण्डानि चाददानानां घॊषस तरिदिवम अस्पृशत
16 पताकिन्यस तु ता नावः सवयं दाशैर अधिष्ठिताः
   वहन्त्यॊ जनम आरूढं तदा संपेतुर आशुगाः
17 नारीणाम अभिपूर्णास तु काश चित काश चित तु वाजिनाम
   कश चित तत्र वहन्ति सम यानयुग्यं महाधनम
18 ताः सम गत्वा परं तीरम अवरॊप्य च तं जनम
   निवृत्ताः काण्डचित्राणि करियन्ते दाशबन्धुभिः
19 सवैजयन्तास तु गजा गजारॊहैः परचॊदिताः
   तरन्तः सम परकाशन्ते सध्वजा इव पर्वताः
20 नावश चारुरुहुस तव अन्ये पलवैस तेरुस तथापरे
   अन्ये कुम्भघटैस तेरुर अन्ये तेरुश च बाहुभिः
21 सा पुण्या धवजिनी गङ्गां दाशैः संतारिता सवयम
   मैत्रे मुहूर्ते परययौ परयागवनम उत्तमम
22 आश्वासयित्वा च चमूं महात्मा; निवेशयित्वा च यथॊपजॊषम
   दरष्टुं भरद्वाजम ऋषिप्रवर्यम; ऋत्विग वृतः सन भरतः परतस्थे


Next: Chapter 84