Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 78

 1 tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm
  niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt
 2 mahatīyam ataḥ senā sāgarābhā pradṛśyate
  nāsyāntam avagacchāmi manasāpi vicintayan
 3 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe
  bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati
 4 atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam
  bharataḥ kaikeyīputro hantuṃ samadhigacchati
 5 bhartā caiva sakhā caiva rāmo dāśarathir mama
  tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata
 6 tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm
  balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ
 7 nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam
  saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat
 8 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati
  seyaṃ svastimayī senā gaṅgām adya tariṣyati
 9 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca
  abhicakrāma bharataṃ niṣādādhipatir guhaḥ
 10 tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān
   bharatāyācacakṣe 'tha vinayajño vinītavat
11 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ
   kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā
12 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ
   asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau
13 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham
   uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti
14 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ
   āgamya bharataṃ prahvo guho vacanam abravīit
15 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam
   nivedayāmas te sarve svake dāśakule vasa
16 asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam
   ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat
17 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm
   arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi
 1 ततॊ निविष्टां धवजिनीं गङ्गाम अन्वाश्रितां नदीम
  निषादराजॊ दृष्ट्वैव जञातीन संत्वरितॊ ऽबरवीत
 2 महतीयम अतः सेना सागराभा परदृश्यते
  नास्यान्तम अवगच्छामि मनसापि विचिन्तयन
 3 स एष हि महाकायः कॊविदारध्वजॊ रथे
  बन्धयिष्यति वा दाशान अथ वास्मान वधिष्यति
 4 अथ दाशरथिं रामं पित्रा राज्याद विवासितम
  भरतः कैकेयीपुत्रॊ हन्तुं समधिगच्छति
 5 भर्ता चैव सखा चैव रामॊ दाशरथिर मम
  तस्यार्थकामाः संनद्धा गङ्गानूपे ऽतर तिष्ठत
 6 तिष्ठन्तु सर्वदाशाश च गङ्गाम अन्वाश्रिता नदीम
  बलयुक्ता नदीरक्षा मांसमूलफलाशनाः
 7 नावां शतानां पञ्चानां कैवर्तानां शतं शतम
  संनद्धानां तथा यूनां तिष्ठन्त्व अत्यभ्यचॊदयत
 8 यदा तुष्टस तु भरतॊ रामस्येह भविष्यति
  सेयं सवस्तिमयी सेना गङ्गाम अद्य तरिष्यति
 9 इत्य उक्त्वॊपायनं गृह्य मत्स्यमांसमधूनि च
  अभिचक्राम भरतं निषादाधिपतिर गुहः
 10 तम आयान्तं तु संप्रेक्ष्य सूतपुत्रः परतापवान
   भरतायाचचक्षे ऽथ विनयज्ञॊ विनीतवत
11 एष जञातिसहस्रेण सथपतिः परिवारितः
   कुशलॊ दण्डकारण्ये वृद्धॊ भरातुश च ते सखा
12 तस्मात पश्यतु काकुत्स्थ तवां निषादाधिपॊ गुहः
   असंशयं विजानीते यत्र तौ रामलक्ष्मणौ
13 एतत तु वचनं शरुत्वा सुमन्त्राद भरतः शुभम
   उवाच वचनं शीघ्रं गुहः पश्यतु माम इति
14 लब्ध्वाभ्यनुज्ञां संहृष्टॊ जञातिभिः परिवारितः
   आगम्य भरतं परह्वॊ गुहॊ वचनम अब्रवीित
15 निष्कुटश चैव देशॊ ऽयं वञ्चिताश चापि ते वयम
   निवेदयामस ते सर्वे सवके दाशकुले वस
16 अस्ति मूलं फलं चैव निषादैः समुपाहृतम
   आर्द्रं च मांसं शुष्कं च वन्यं चॊच्चावचं महत
17 आशंसे सवाशिता सेना वत्स्यतीमां विभावरीम
   अर्चितॊ विविधैः कामैः शवः ससैन्यॊ गमिष्यसि


Next: Chapter 79