Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 77

 1 tataḥ samutthitaḥ kālyam āsthāya syandanottamam
  prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā
 2 agrataḥ prayayus tasya sarve mantripurodhasaḥ
  adhiruhya hayair yuktān rathān sūryarathopamān
 3 navanāgasahasrāṇi kalpitāni yathāvidhi
  anvayur bharataṃ yāntam ikṣvāku kulanandanam
 4 ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ
  anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam
 5 śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam
  anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam
 6 kaikeyī ca sumitrā ca kausalyā ca yaśasvinī
  rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā
 7 prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam
  tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ
 8 meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam
  kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam
 9 dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ
  tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ
 10 ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ
   pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā
11 ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ
   rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā
12 maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ
   sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ
13 māyūrakāḥ krākacikā rocakā vedhakās tathā
   dantakārāḥ sudhākārās tathā gandhopajīvinaḥ
14 suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ
   snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā
15 rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ
   śailūṣāś ca saha strībhir yānti kaivartakās tathā
16 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ
   gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ
17 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ
   sarve te vividhair yānaiḥ śanair bharatam anvayuḥ
18 prahṛṣṭamuditā senā sānvayāt kaikayīsutam
   vyavatiṣṭhata sā senā bharatasyānuyāyinī
19 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām
   bharataḥ sacivān sarvān abravīd vākyakovidaḥ
20 niveśayata me sainyam abhiprāyeṇa sarvaśaḥ
   viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm
21 dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ
   aurdhvadeha nimittārtham avatīryodakaṃ nadīm
22 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ
   nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak
23 niveśya gaṅgām anu tāṃ mahānadīṃ; camūṃ vidhānaiḥ paribarha śobhinīm
   uvāsa rāmasya tadā mahātmano; vicintayāno bharato nivartanam
 1 ततः समुत्थितः काल्यम आस्थाय सयन्दनॊत्तमम
  परययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया
 2 अग्रतः परययुस तस्य सर्वे मन्त्रिपुरॊधसः
  अधिरुह्य हयैर युक्तान रथान सूर्यरथॊपमान
 3 नवनागसहस्राणि कल्पितानि यथाविधि
  अन्वयुर भरतं यान्तम इक्ष्वाकु कुलनन्दनम
 4 षष्ठी रथसहस्राणि धन्विनॊ विविधायुधाः
  अन्वयुर भरतं यान्तं राजपुत्रं यशस्विनम
 5 शतं सहस्राण्य अश्वानां समारूढानि राघवम
  अन्वयुर भरतं यान्तं राजपुत्रं यशस्विनम
 6 कैकेयी च सुमित्रा च कौसल्या च यशस्विनी
  रामानयनसंहृष्टा ययुर यानेन भास्वता
 7 परयाताश चार्यसंघाता रामं दरष्टुं सलक्ष्मणम
  तस्यैव च कथाश चित्राः कुर्वाणा हृष्टमानसाः
 8 मेघश्यामं महाबाहुं सथिरसत्त्वं दृढव्रतम
  कदा दरक्ष्यामहे रामं जगतः शॊकनाशनम
 9 दृष्ट एव हि नः शॊकम अपनेष्यति राघवः
  तमः सर्वस्य लॊकस्य समुद्यन्न इव भास्करः
 10 इत्य एवं कथयन्तस ते संप्रहृष्टाः कथाः शुभाः
   परिष्वजानाश चान्यॊन्यं ययुर नागरिकास तदा
11 ये च तत्रापरे सर्वे संमता ये च नैगमाः
   रामं परति ययुर हृष्टाः सर्वाः परकृतयस तदा
12 मणि काराश च ये के चित कुम्भकाराश च शॊभनाः
   सूत्रकर्मकृतश चैव ये च शस्त्रॊपजीविनः
13 मायूरकाः कराकचिका रॊचका वेधकास तथा
   दन्तकाराः सुधाकारास तथा गन्धॊपजीविनः
14 सुवर्णकाराः परख्यातास तथा कम्बलधावकाः
   सनापकाच्छादका वैद्या धूपकाः शौण्डिकास तथा
15 रजकास तुन्नवायाश च गरामघॊषमहत्तराः
   शैलूषाश च सह सत्रीभिर यान्ति कैवर्तकास तथा
16 समाहिता वेदविदॊ बराह्मणा वृत्तसंमताः
   गॊरथैर भरतं यान्तम अनुजग्मुः सहस्रशः
17 सुवेषाः शुद्धवसनास ताम्रमृष्टानुलेपनाः
   सर्वे ते विविधैर यानैः शनैर भरतम अन्वयुः
18 परहृष्टमुदिता सेना सान्वयात कैकयीसुतम
   वयवतिष्ठत सा सेना भरतस्यानुयायिनी
19 निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवॊदकाम
   भरतः सचिवान सर्वान अब्रवीद वाक्यकॊविदः
20 निवेशयत मे सैन्यम अभिप्रायेण सर्वशः
   विश्रान्तः परतरिष्यामः शव इदानीं महानदीम
21 दातुं च तावद इच्छामि सवर गतस्य महीपतेः
   और्ध्वदेह निमित्तार्थम अवतीर्यॊदकं नदीम
22 तस्यैवं बरुवतॊ ऽमात्यास तथेत्य उक्त्वा समाहिताः
   नयवेशयंस तांश छन्देन सवेन सवेन पृथक्पृथक
23 निवेश्य गङ्गाम अनु तां महानदीं; चमूं विधानैः परिबर्ह शॊभिनीम
   उवास रामस्य तदा महात्मनॊ; विचिन्तयानॊ भरतॊ निवर्तनम


Next: Chapter 78