Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 72

 1 atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ
  bharataṃ śokasaṃtaptam idaṃ vacanam abravīt
 2 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ
  sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam
 3 balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau
  kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham
 4 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau
  utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ
 5 iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje
  prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā
 6 liptā candanasāreṇa rājavastrāṇi bibhratī
  mekhalā dāmabhiś citrai rajjubaddheva vānarī
 7 tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm
  gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat
 8 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā
  seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati
 9 śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ
  antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ
 10 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ
   yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām
11 evam uktā ca tenāśu sakhī janasamāvṛtā
   gṛhītā balavat kubjā sā tadgṛham anādayat
12 tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ
   kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ
13 amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ
   yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati
14 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm
   kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ
15 sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ
   vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale
16 tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ
   citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata
17 tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam
   aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā
18 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ
   kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ
19 tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā
   śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā
20 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt
   avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti
21 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm
   yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam
22 imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ
   tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam
23 bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ
   nyavartata tato roṣāt tāṃ mumoca ca mantharām
24 sā pādamūle kaikeyyā mantharā nipapāta ha
   niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca
25 śatrughnavikṣepavimūḍhasaṃjñāṃ; samīkṣya kubjāṃ bharatasya mātā
   śanaiḥ samāśvāsayad ārtarūpāṃ; krauñcīṃ vilagnām iva vīkṣamāṇām
 1 अत्र यात्रां समीहन्तं शत्रुघ्नॊ लक्ष्मणानुजः
  भरतं शॊकसंतप्तम इदं वचनम अब्रवीत
 2 गतिर यः सर्वभूतानां दुःखे किं पुनर आत्मनः
  स रामः सत्त्व संपन्नः सत्रिया परव्राजितॊ वनम
 3 बलवान वीर्य संपन्नॊ लक्ष्मणॊ नाम यॊ ऽपय असौ
  किं न मॊचयते रामं कृत्वापि पितृनिग्रहम
 4 पूर्वम एव तु निग्राह्यः समवेक्ष्य नयानयौ
  उत्पथं यः समारूढॊ नार्या राजा वशं गतः
 5 इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे
  पराग्द्वारे ऽभूत तदा कुब्जा सर्वाभरणभूषिता
 6 लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती
  मेखला दामभिश चित्रै रज्जुबद्धेव वानरी
 7 तां समीक्ष्य तदा दवाःस्थॊ भृशं पापस्य कारिणीम
  गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय नयवेदयत
 8 यस्याः कृते वने रामॊ नयस्तदेहश च वः पिता
  सेयं पापा नृशंसा च तस्याः कुरु यथामति
 9 शत्रुघ्नश च तद आज्ञाय वचनं भृशदुःखितः
  अन्तःपुरचरान सर्वान इत्य उवाच धृतव्रतः
 10 तीव्रम उत्पादितं दुःखं भरातॄणां मे तथा पितुः
   यया सेयं नृशंसस्य कर्मणः फलम अश्नुताम
11 एवम उक्ता च तेनाशु सखी जनसमावृता
   गृहीता बलवत कुब्जा सा तद्गृहम अनादयत
12 ततः सुभृश संतप्तस तस्याः सर्वः सखीजनः
   करुद्धम आज्ञाय शत्रुघ्नं वयपलायत सर्वशः
13 अमन्त्रयत कृत्स्नश च तस्याः सर्वसखीजनः
   यथायं समुपक्रान्तॊ निःशेषं नः करिष्यति
14 सानुक्रॊशां वदान्यां च धर्मज्ञां च यशस्विनीम
   कौसल्यां शरणं यामः सा हि नॊ ऽसतु धरुवा गतिः
15 स च रॊषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः
   विचकर्ष तदा कुब्जां करॊशन्तीं पृथिवीतले
16 तस्या हय आकृष्यमाणाया मन्थरायास ततस ततः
   चित्रं बहुविधं भाण्डं पृथिव्यां तद वयशीर्यत
17 तेन भाण्डेन संकीर्णं शरीमद्राजनिवेशनम
   अशॊभत तदा भूयः शारदं गगनं यथा
18 स बली बलवत करॊधाद गृहीत्वा पुरुषर्षभः
   कैकेयीम अभिनिर्भर्त्स्य बभाषे परुषं वचः
19 तैर वाक्यैः परुषैर दुःखैः कैकेयी भृशदुःखिता
   शत्रुघ्न भयसंत्रस्ता पुत्रं शरणम आगता
20 तां परेक्ष्य भरतः करुद्धं शत्रुघ्नम इदम अब्रवीत
   अवध्याः सर्वभूतानां परमदाः कषम्यताम इति
21 हन्याम अहम इमां पापां कैकेयीं दुष्टचारिणीम
   यदि मां धार्मिकॊ रामॊ नासूयेन मातृघातकम
22 इमाम अपि हतां कुब्जां यदि जानाति राघवः
   तवां च मां चैव धर्मात्मा नाभिभाषिष्यते धरुवम
23 भरतस्य वचः शरुत्वा शत्रुघ्नॊ लक्ष्मणानुजः
   नयवर्तत ततॊ रॊषात तां मुमॊच च मन्थराम
24 सा पादमूले कैकेय्या मन्थरा निपपात ह
   निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च
25 शत्रुघ्नविक्षेपविमूढसंज्ञां; समीक्ष्य कुब्जां भरतस्य माता
   शनैः समाश्वासयद आर्तरूपां; करौञ्चीं विलग्नाम इव वीक्षमाणाम


Next: Chapter 73