Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 70

 1 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam
  uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ
 2 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ
  prāptakālaṃ narapateḥ kuru saṃyānam uttaram
 3 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ
  pretakāryāṇi sarvāṇi kārayām āsa dharmavit
 4 uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam
  āpītavarṇavadanaṃ prasuptam iva bhūmipam
 5 niveśya śayane cāgrye nānāratnapariṣkṛte
  tato daśarathaṃ putro vilalāpa suduḥkhitaḥ
 6 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate
  vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam
 7 kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam
  hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā
 8 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure
  tvayi prayāte svas tāta rāme ca vanam āśrite
 9 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate
  hīnacandreva rajanī nagarī pratibhāti mām
 10 evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ
   abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ
11 pretakāryāṇi yāny asya kartavyāni viśāmpateḥ
   tāny avyagraṃ mahābāho kriyatām avicāritam
12 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat
   ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ
13 ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ
   ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi
14 śibilāyām athāropya rājānaṃ gatacetanam
   bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ
15 hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca
   prakiranto janā mārgaṃ nṛpater agrato yayuḥ
16 candanāguruniryāsān saralaṃ padmakaṃ tathā
   devadārūṇi cāhṛtya citāṃ cakrus tathāpare
17 gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam
   tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ
18 tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ
   jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ
19 śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ
   nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā
20 prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam
   striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā
21 krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve
   ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ
22 tato rudantyo vivaśā vilapya ca punaḥ punaḥ
   yānebhyaḥ sarayūtīram avaterur varāṅganāḥ
23 kṛtodakaṃ te bharatena sārdhaṃ; nṛpāṅganā mantripurohitāś ca
   puraṃ praviśyāśruparītanetrā; bhūmau daśāhaṃ vyanayanta duḥkham
 1 तम एवं शॊकसंतप्तं भरतं केकयीसुतम
  उवाच वदतां शरेष्ठॊ वसिष्ठः शरेष्ठवाग ऋषिः
 2 अलं शॊकेन भद्रं ते राजपुत्र महायशः
  पराप्तकालं नरपतेः कुरु संयानम उत्तरम
 3 वसिष्ठस्य वचः शरुत्वा भरतॊ धारणां गतः
  परेतकार्याणि सर्वाणि कारयाम आस धर्मवित
 4 उद्धृतं तैलसंक्लेदात स तु भूमौ निवेशितम
  आपीतवर्णवदनं परसुप्तम इव भूमिपम
 5 निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते
  ततॊ दशरथं पुत्रॊ विललाप सुदुःखितः
 6 किं ते वयवसितं राजन परॊषिते मय्य अनागते
  विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम
 7 कव यास्यसि महाराज हित्वेमं दुःखितं जनम
  हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा
 8 यॊगक्षेमं तु ते राजन कॊ ऽसमिन कल्पयिता पुरे
  तवयि परयाते सवस तात रामे च वनम आश्रिते
 9 विधवा पृथिवी राजंस तवया हीना न राजते
  हीनचन्द्रेव रजनी नगरी परतिभाति माम
 10 एवं विलपमानं तं भरतं दीनमानसं
   अब्रवीद वचनं भूयॊ वसिष्ठस तु महान ऋषिः
11 परेतकार्याणि यान्य अस्य कर्तव्यानि विशाम्पतेः
   तान्य अव्यग्रं महाबाहॊ करियताम अविचारितम
12 तथेति भरतॊ वाक्यं वसिष्ठस्याभिपूज्य तत
   ऋत्विक्पुरॊहिताचार्यांस तवरयाम आस सर्वशः
13 ये तव अग्रतॊ नरेन्द्रस्य अग्न्य अगाराद बहिष्कृताः
   ऋत्विग्भिर याजकैश चैव ते हरियन्ते यथाविधि
14 शिबिलायाम अथारॊप्य राजानं गतचेतनम
   बाष्पकण्ठा विमनसस तम ऊहुः परिचारकाः
15 हिरण्यं च सुवर्णं च वासांसि विविधानि च
   परकिरन्तॊ जना मार्गं नृपतेर अग्रतॊ ययुः
16 चन्दनागुरुनिर्यासान सरलं पद्मकं तथा
   देवदारूणि चाहृत्य चितां चक्रुस तथापरे
17 गन्धान उच्चावचांश चान्यांस तत्र दत्त्वाथ भूमिपम
   ततः संवेशयाम आसुश चितामध्ये तम ऋत्विजः
18 तथा हुताशनं हुत्वा जेपुस तस्य तदर्त्विजः
   जगुश च ते यथाशास्त्रं तत्र सामानि सामगाः
19 शिबिकाभिश च यानैश च यथार्हं तस्य यॊषितः
   नगरान निर्ययुस तत्र वृद्धैः परिवृतास तदा
20 परसव्यं चापि तं चक्रुर ऋत्विजॊ ऽगनिचितं नृपम
   सत्रियश च शॊकसंतप्ताः कौसल्या परमुखास तदा
21 करौञ्चीनाम इव नारीणां निनादस तत्र शुश्रुवे
   आर्तानां करुणं काले करॊशन्तीनां सहस्रशः
22 ततॊ रुदन्त्यॊ विवशा विलप्य च पुनः पुनः
   यानेभ्यः सरयूतीरम अवतेरुर वराङ्गनाः
23 कृतॊदकं ते भरतेन सार्धं; नृपाङ्गना मन्त्रिपुरॊहिताश च
   पुरं परविश्याश्रुपरीतनेत्रा; भूमौ दशाहं वयनयन्त दुःखम


Next: Chapter 71