Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 66

 1 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye
  jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye
 2 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam
  utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ
 3 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam
  bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau
 4 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam
  aṅke bharatam āropya praṣṭuṃ samupacakrame
 5 adya te kati cid rātryaś cyutasyāryakaveśmanaḥ
  api nādhvaśramaḥ śīghraṃ rathenāpatatas tava
 6 āryakas te sukuśalo yudhājin mātulas tava
  pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi
 7 evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ
  ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ
 8 adya me saptamī rātriś cyutasyāryakaveśmanaḥ
  ambāyāḥ kuśalī tāto yudhājin mātulaś ca me
 9 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ
  pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ
 10 rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ
   yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi
11 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ
   na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me
12 rājā bhavati bhūyiṣṭhgam ihāmbāyā niveśane
   tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ
13 pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ
   āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane
14 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam
   ajānantaṃ prajānantī rājyalobhena mohitā
   yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ
15 tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ
   papāta sahasā bhūmau pitṛśokabalārditaḥ
16 tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ
   vilalāpa mahātejā bhrāntākulitacetanaḥ
17 etat suruciraṃ bhāti pitur me śayanaṃ purā
   tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā
18 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi
   utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt
19 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ
   tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ
20 sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca
   jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ
21 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati
   ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam
22 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama
   pitaraṃ yo na paśyāmi nityaṃ priyahite ratam
23 amba kenātyagād rājā vyādhinā mayy anāgate
   dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam
24 na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān
   upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram
25 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ
   yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati
26 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ
   tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ
27 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ
   tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama
28 ārye kim abravīd rājā pitā me satyavikramaḥ
   paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ
29 iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt
   rāmeti rājā vilapan hā sīte lakṣmaṇeti ca
   sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ
30 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava
   kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ
31 siddhārthās tu narā rāmam āgataṃ sītayā saha
   lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam
32 tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt
   viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram
33 kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ
   lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ
34 tathā pṛṣṭā yathātattvam ākhyātum upacakrame
   mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā
35 sa hi rājasutaḥ putra cīravāsā mahāvanam
   daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ
36 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā
   svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame
37 kac cin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit
   kac cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
38 kac cin na paradārān vā rājaputro 'bhimanyate
   kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ
39 athāsya capalā mātā tat svakarma yathātatham
   tenaiva strīsvabhāvena vyāhartum upacakrame
40 na brāhmaṇa dhanaṃ kiṃcid dhṛtaṃ rāmeṇa kasya cit
   kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
   na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati
41 mayā tu putra śrutvaiva rāmasyaivābhiṣecanam
   yācitas te pitā rājyaṃ rāmasya ca vivāsanam
42 sa svavṛttiṃ samāsthāya pitā te tat tathākarot
   rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā
43 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ
   putraśokaparidyūnaḥ pañcatvam upapedivān
44 tvayā tv idānīṃ dharmajña rājatvam avalambyatām
   tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam
45 tat putra śīghraṃ vidhinā vidhijñair; vasiṣṭhamukhyaiḥ sahito dvijendraiḥ
   saṃkālya rājānam adīnasattvam; ātmānam urvyām abhiṣecayasva
 1 अपश्यंस तु ततस तत्र पितरं पितुर आलये
  जगाम भरतॊ दरष्टुं मातरं मातुर आलये
 2 अनुप्राप्तं तु तं दृष्ट्वा कैकेयी परॊषितं सुतम
  उत्पपात तदा हृष्टा तयक्त्वा सौवर्णमानसं
 3 स परविश्यैव धर्मात्मा सवगृहं शरीविवर्जितम
  भरतः परेक्ष्य जग्राह जनन्याश चरणौ शुभौ
 4 तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम
  अङ्के भरतम आरॊप्य परष्टुं समुपचक्रमे
 5 अद्य ते कति चिद रात्र्यश चयुतस्यार्यकवेश्मनः
  अपि नाध्वश्रमः शीघ्रं रथेनापततस तव
 6 आर्यकस ते सुकुशलॊ युधाजिन मातुलस तव
  परवासाच च सुखं पुत्र सर्वं मे वक्तुम अर्हसि
 7 एवं पृष्ठस तु कैकेय्या परियं पार्थिवनन्दनः
  आचष्ट भरतः सर्वं मात्रे राजीवलॊचनः
 8 अद्य मे सप्तमी रात्रिश चयुतस्यार्यकवेश्मनः
  अम्बायाः कुशली तातॊ युधाजिन मातुलश च मे
 9 यन मे धनं च रत्नं च ददौ राजा परंतपः
  परिश्रान्तं पथ्य अभवत ततॊ ऽहं पूर्वम आगतः
 10 राजवाक्यहरैर दूतैस तवर्यमाणॊ ऽहम आगतः
   यद अहं परष्टुम इच्छामि तद अम्बा वक्तुम अर्हसि
11 शून्यॊ ऽयं शयनीयस ते पर्यङ्कॊ हेमभूषितः
   न चायम इक्ष्वाकुजनः परहृष्टः परतिभाति मे
12 राजा भवति भूयिष्ठ्गम इहाम्बाया निवेशने
   तम अहं नाद्य पश्यामि दरष्टुम इच्छन्न इहागतः
13 पितुर गरहीष्ये चरणौ तं ममाख्याहि पृच्छतः
   आहॊस्विद अम्ब जयेष्ठायाः कौसल्याया निवेशने
14 तं परत्युवाच कैकेयी परियवद घॊरम अप्रियम
   अजानन्तं परजानन्ती राज्यलॊभेन मॊहिता
   या गतिः सर्वभूतानां तां गतिं ते पिता गतः
15 तच छरुत्वा भरतॊ वाक्यं धर्माभिजनवाञ शुचिः
   पपात सहसा भूमौ पितृशॊकबलार्दितः
16 ततः शॊकेन संवीतः पितुर मरणदुःखितः
   विललाप महातेजा भरान्ताकुलितचेतनः
17 एतत सुरुचिरं भाति पितुर मे शयनं पुरा
   तद इदं न विभात्य अद्य विहीनं तेन धीमता
18 तम आर्तं देवसंकाशं समीक्ष्य पतितं भुवि
   उत्थापयित्वा शॊकार्तं वचनं चेदम अब्रवीत
19 उत्तिष्ठॊत्तिष्ठ किं शेषे राजपुत्र महायशः
   तवद्विधा न हि शॊचन्ति सन्तः सदसि संमताः
20 स रुदत्या चिरं कालं भूमौ विपरिवृत्य च
   जननीं परत्युवाचेदं शॊकैर बहुभिर आवृतः
21 अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति
   इत्य अहं कृतसंकल्पॊ हृष्टॊ यात्राम अयासिषम
22 तद इदं हय अन्यथा भूतं वयवदीर्णं मनॊ मम
   पितरं यॊ न पश्यामि नित्यं परियहिते रतम
23 अम्ब केनात्यगाद राजा वयाधिना मय्य अनागते
   धन्या रामादयः सर्वे यैः पिता संस्कृतः सवयम
24 न नूनं मां महाराजः पराप्तं जानाति कीर्तिमान
   उपजिघ्रेद धि मां मूर्ध्नि तातः संनम्य सत्वरम
25 कव स पाणिः सुखस्पर्शस तातस्याक्लिष्टकर्मणः
   येन मां रजसा धवस्तम अभीक्ष्णं परिमार्जति
26 यॊ मे भराता पिता बन्धुर यस्य दासॊ ऽसमि धीमतः
   तस्य मां शीघ्रम आख्याहि रामस्याक्लिष्ट कर्मणः
27 पिता हि भवति जयेष्ठॊ धर्मम आर्यस्य जानतः
   तस्य पादौ गरहीष्यामि स हीदानीं गतिर मम
28 आर्ये किम अब्रवीद राजा पिता मे सत्यविक्रमः
   पश्चिमं साधुसंदेशम इच्छामि शरॊतुम आत्मनः
29 इति पृष्टा यथातत्त्वं कैकेयी वाक्यम अब्रवीत
   रामेति राजा विलपन हा सीते लक्ष्मणेति च
   स महात्मा परं लॊकं गतॊ गतिमतां वरः
30 इमां तु पश्चिमां वाचं वयाजहार पिता तव
   काल धर्मपरिक्षिप्तः पाशैर इव महागजः
31 सिद्धार्थास तु नरा रामम आगतं सीतया सह
   लक्ष्मणं च महाबाहुं दरक्ष्यन्ति पुनर आगतम
32 तच छरुत्वा विषसादैव दवितीया परियशंसनात
   विषण्णवदनॊ भूत्वा भूयः पप्रच्छ मातरम
33 कव चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः
   लक्ष्मणेन सह भरात्रा सीतया च समं गतः
34 तथा पृष्टा यथातत्त्वम आख्यातुम उपचक्रमे
   मातास्य युगपद वाक्यं विप्रियं परियशङ्कया
35 स हि राजसुतः पुत्र चीरवासा महावनम
   दण्डकान सह वैदेह्या लक्ष्मणानुचरॊ गतः
36 तच छरुत्वा भरतस तरस्तॊ भरातुश चारित्रशङ्कया
   सवस्य वंशस्य माहात्म्यात परष्टुं समुपचक्रमे
37 कच चिन न बराह्मणवधं हृतं रामेण कस्य चित
   कच चिन नाढ्यॊ दरिद्रॊ वा तेनापापॊ विहिंसितः
38 कच चिन न परदारान वा राजपुत्रॊ ऽभिमन्यते
   कस्मात स दण्डकारण्ये भरूणहेव विवासितः
39 अथास्य चपला माता तत सवकर्म यथातथम
   तेनैव सत्रीस्वभावेन वयाहर्तुम उपचक्रमे
40 न बराह्मण धनं किंचिद धृतं रामेण कस्य चित
   कश चिन नाढ्यॊ दरिद्रॊ वा तेनापापॊ विहिंसितः
   न रामः परदारांश च चक्षुर्भ्याम अपि पश्यति
41 मया तु पुत्र शरुत्वैव रामस्यैवाभिषेचनम
   याचितस ते पिता राज्यं रामस्य च विवासनम
42 स सववृत्तिं समास्थाय पिता ते तत तथाकरॊत
   रामश च सहसौमित्रिः परेषितः सह सीतया
43 तम अपश्यन परियं पुत्रं महीपालॊ महायशाः
   पुत्रशॊकपरिद्यूनः पञ्चत्वम उपपेदिवान
44 तवया तव इदानीं धर्मज्ञ राजत्वम अवलम्ब्यताम
   तवत्कृते हि मया सर्वम इदम एवंविधं कृतम
45 तत पुत्र शीघ्रं विधिना विधिज्ञैर; वसिष्ठमुख्यैः सहितॊ दविजेन्द्रैः
   संकाल्य राजानम अदीनसत्त्वम; आत्मानम उर्व्याम अभिषेचयस्व


Next: Chapter 67